Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-3-1-9 (453) 267 कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो ! गाहावइ ! एयं ते नावाए उदयं उत्तिंगेण आसवड़, उवरुवरिं नावा वा कज्जलावेड़, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिज्जा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ सं० नावा संतारिमे उदए आहारियं रीइज्जा, एयं खलु सया जइज्जासि तिबेमि // 453 // II संस्कृत-छाया : स: भिक्षुः वा० नावं दूरुहन् न नाव: पुरत: दुरुहेत्, न नाव: मार्गत: दूरुहेत्, न नाव: मध्यत: दूरुहेत्, न बाहा: प्रगृह्य प्रग्रह्य अङ्गुल्या उद्दिश्य, अवनम्य अवनम्य उन्नम्य उन्नम्य निायेत् / तस्य तस्मै पर: नौगतः नौगतं वदेत्- हे आयुष्मन् ! श्रमण ! एतां तावत् त्वं नावं उत्कर्षय, व्युत्कर्षय, क्षिप, रज्ज्वा वा गृहीत्वा आकृष, न सः तां परिज्ञां परिजानीयात्, तूष्णीकः उपेक्षेत। तस्य पर: नौगत: नौगतं वदेत्- हे आयुष्मन् ! श्रमण ! न शक्नोषि त्वं नावं उत्कर्षयितुं वा रज्ज्वा वा गृहीत्वा आकर्षयितुं वा, आहर एतां नाव: रज्जुकां, स्वयं एव वयं नावं उत्कर्षिष्यामः वा यावत् रज्ज्वा वा गृहीत्वा आकर्षिष्यामः, न स: तां परिज्ञांo तूष्णीक:०। तस्य पर:० हे आयुष्मन् ! हतत् वा त्वं नावं आलिप्तने वा पीठकेन वा वंशेने वा बलकेन वा अवलुकेन वा वाहय। न स: तां परिज्ञां० तूष्णीक:०। .. तस्य पर:० एतत् तावत् त्वं नाव: उदकं हस्तेन वा पादेन वा मात्रेण वा पतद्ग्रहेण वा नौ-उसेचनेन वा उत्सिव... न सः तां० तस्य पर:० हे श्रमण ! एतत् त्वं नाव: उत्तिङ्गं हस्तेन वा पादेन वा बाहुना वा उरुणा वा उदरेण वा शीर्षेण वा कायेन वा उत्सेचनेन वा चेलेन वा मृत्तिकया वा कुशपत्रकेण वा कुविन्दकेन वा पिधेहि, न सः तां०। स: भिक्षुः वा, नाव: उत्ति न उदकं सवन्तः प्रेक्ष्य उपर्युपरि नावं प्लाव्यमानां प्रेक्ष्य, न परं उपसङ्क्रम्य एवं ब्रूयात्- हे आयुष्मन् गृहपते ! एतत् तव नावि उदकं उत्तिङ्गेन आश्रवति, उपरिउपरि नौ वा प्लाव्यते, एतत् प्रकारं. मन: वा वाचं वा पुरतः कृत्वा विहरेत्, अल्पोत्सुकः अविमनस्क: अबहिर्लेश्यः एकान्तगतेन आत्मानं व्युत्सृजेत् समाधौ, तत: संयत: एव० नौसंतार्ये उदके यथा-आर्य गच्छेत्, एतत् खलु सदा यतेत इति ब्रवीमि // 453 //