Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-2-1-2 (399) 173 के लिए बनाया गया है- जैसे कि- धर्मशाला आदि। ऐसे स्थानो में उनके ठहरने के पश्चात् पुरुषान्तर होने पर साधु ठहर सकता है। इसी बात को और स्पष्ट करते हुए सूत्रकार महर्षि सुधर्म स्वामी आगे का सूत्र कहतें हैं... I सूत्र // 2 // // 399 // . ___ से भिक्खू वा० से जं० पुण उवस्सयं जा अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिज्जा, बहिया वा निन्नक्खू, तहप्पगारे उवस्सए अपु० नो ठाणं, अह पुणेवं पुरिसंतरकडे आसेविए पडिलेहित्ता, तओ संजयामेव जाव चेइज्जा। से भिक्खू वा० से जं0 अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरड़, बहिया वा निन्नक्खू, तह० अपुरि० नो ठाणं वा चेइज्जा, अह पुण० पुरिसंतरकडं चेइज्जा। . से भिक्खू वा से जं. अस्संज० भि० पीठं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ, बहिया वा निन्नक्खू, तहप्पगारे उ० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसं० चेइज्जा // 399 // II संस्कृत-छाया : स: भिक्षुः वा० स: यत् पुन: उपाश्रयं जाव असंयतः भिक्षुप्रतिज्ञया लघु द्वारं महत् कुर्यात्, यथा पिण्डैषणा यावत् संस्तारकं संस्तरेत् बहिः वा निस्सारयेत्, तथाप्रकारे उपाश्रये अपु० न स्थान अथ पुनः एवं पुरुषान्तरकृतं आसेवितं प्रतिलिख्य तत: संयत एव यावत् चेतयेत्। स: भिक्षुः वा० स: यत् असंयत: भिक्षुप्रतिज्ञया उदग्रप्रसूतानि कन्दानि वा मूलानि वा पत्राणि वा पुष्पाणि वा फलानि वा बीजानि वा हरितानि वा स्थानात् स्थानं आहरति बहिः वा नि:सारयति, तथा० अपु० न स्थानं वा चेतयेत्, अथ पुनः पुरुषा० चेतयेत् / स: भिक्षुः वा सः यत् असंयत: भिक्षु० पीठं वा फलकं वा निःश्रेणिं वा उदूखलं वा स्थानात् स्थानं आहरति बहिः वा नि:सारयति, तथाप्रकारे उपा० अपु० न स्थानं वा चेतयेत्, अथ पुनः पुरुषा० चेतयेत् // 399 //