Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan

View full book text
Previous | Next

Page 516
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-3-3 (511) 477 I सूत्र || 3 || // 511 // समणे भगवं महावीरे कासवगुत्ते, तस्स णं इमे तिण्णि नामधिज्जा एवमाहिज्जंति, तं जहा- अम्मापिउसंति वद्धमाणे 1. सहसंमुइए समणे 2. भीमं भयभेरवं उरालं अचलयं परीसहसहत्तिकट्ठ देवेहिं से नामं कयं समणे भवगं महावीरे 3. / समणस्स णं भगवओ महावीरस्स पिया कासवगुत्तेणं, तस्स णं तिण्णि नाम० तं० सिद्धत्थेड़ वा, सिज्जंसेड़ वा, जसंसेइ वा। समणस्स णं० अम्मा वासिट्ठस्सगुत्ता, तीसे णं तिण्णि नाम० तं०-तिसलाइ वा विदेहदिण्णाइ वा, पियकारिणीइ वा। समणस्स णं भग० पित्तिअए सुपासे कासवगुत्तेणं, समण जिढे भाया नंदिवद्धणे कासवगुत्तेणं, समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग० भज्जा जसोया कोडिण्णागुत्तेणं। . समणस्स णं धूया कासवगुत्तेणं, तीसे णं दो नामधिज्जा० अणुज्जाइ वा पियदंसणाइ वा। समणस्स णं भग० णत्तूई कोसियागुत्तेणं तीसे णं दो नाम० सेसवईड वा जसवईइ वा // 511 / / / II संस्कृत-छाया : श्रमण: भगवान् महावीरः काश्यपगोत्रः, तस्य इमानि श्रीणि नामधेयानि एवं आख्यायन्ते, तद्यथा-अम्बा-पितृसत्कं वर्द्धमानः 1, सहसमुदितं श्रमणः 2, भीमं भयभैरवं उदारं अचलं परीषहसहः इति कृत्वा देवैः तस्य नाम कृतं श्रमणः भगवान् महावीरः 3. श्रमणस्य भगवतः महावीरस्य पिता काश्यपगोत्रेण, तस्य त्रीणि नामधेयानि, तद्यथा सिद्धार्थः इति वा श्रेयांसः इति वा यशस्वी इति वा। श्रमणस्य० अम्बा वाशिष्ठगोत्रा, तस्याः त्रीणि नामधेयानि, तद्यथा-त्रिशला इति वा विदेहदिन्ना इति वा प्रियकारिणी इति वा। श्रमणस्य० पितृव्यः सुपार्थः, काश्यपगोत्रेण, श्रमणस्य० ज्येष्ठ-भ्राता नन्दिवर्धन:

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608