Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 348 2-1-5-1-6 (480) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन देहि, तं एवं वदन्तं परः वदेत्- हे आयुष्मन् ! श्रमण !अनुगच्छ, ततः तुभ्यं वयं अन्यतरं वा वस्त्रं दास्यामः / स: पूर्वमेव आलोकयेत्, हे आयुष्मन् ! वा न खलु मह्यं कल्पते शृङ्गारवचनानि प्रतिश्रोतुम्० तं एवं वदन्तं पर: नेता वदेत्, हे आयुष्मन् ! वा हे भगिनि ! वा आहर एतत् वस्त्रं श्रमणाय दास्यामः, अपि च वयं पश्चादपि आत्मनः स्वार्थाय प्राणिनः, समारम्भं समुद्दिश्य यावत् चेतयिष्यामः (करिष्यामः), एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथाप्रकार वस्त्रं अप्रासुकं यावत् न प्रतिगृह्णीयात् ! स्यात् परः नेता वदेत्- हे आयुष्मन् ! वा आहर एतत् वस्त्रं स्नानेन वा, आघर्षयित्वा वा प्रघर्षयित्वा वा श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य सः पूर्वमेव० हे आयुष्मन् ! हे भगिनि ! मा एतत् त्वं वस्रं स्नानेन वा यावत् प्रघर्षय वा, अभि० एवमेव देहि, तस्मै एवं वदते परः स्नाने वा प्रघर्षयित्वा दद्यात्, तथाप्रकारं० वखं अप्रा० न प्रति०। सः परः नेता वदेत्० हे भगिनि ! आहर एतत् वस्त्रं शीतोदकविकटेन वा उत्क्षाल्य वा प्रक्षाल्य वा श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य० तथैव नवरं मा एतत् त्वं वस्त्रं शीतोदक० उष्णोदक० उत्क्षालय वा प्रक्षालय वा, अभिकाङ्क्षसे, शेषं तथैव यावत् न प्रतिगृह्णीयात्। सः परः नेता हे आयुष्मन् हे भगिनि ! आहर एतत् वस्त्रं कन्दानि वा यावत् हरितानि वा विशोध्य श्रमणाय दास्यामः, एतत् निर्घोषं तथैव, नवरं मा एतानि त्वं कन्दानि वा यावत् विशोधय, न खलु मां कल्पते एतत्प्रकाराणि वस्त्राणि प्रतिग्रहीतुम्, तस्मै एवं वदते पर: यावत् (विशोधयित्वा) विशोध्य दद्यात्, तथाप्र० वखं अप्रासुकं न प्रतिगृह्णीयात् / स्यात् सः परः नेता वस्त्रं निसृजेत्, सः पूर्वमेव० हे आयुष्मन् ! हे भगिनि ! युष्माकं एव सत्कं वस्त्रं अन्तोपान्तेन प्रत्युपेक्षिष्ये, केवली ब्रूयात्-आदानमेतत्, वस्त्रान्तेन बद्धे स्यात् कुण्डलं वा गुणो वा हिरण्यं वा सुवर्णं वा मणी वा यावत् रत्नावली वा, प्राणिनः वा बीजानि वा हरितानि वा, अथ भिक्षूनां पूर्वोप० यत् पूर्वमेव वस्त्रं अन्तोपान्तेन प्रत्युपेक्षेत // 480 // III सूत्रार्थ : वखैषणा के इन पूर्वोक्त तथा वक्ष्यमाण दोषों को छोड़कर संयमशील साधु अथवा साध्वी इन चार प्रतिमाओं-अभिग्रह विशेषों से वस्त्र की गवेषणा करे, यथा-ऊन आदि के वस्त्रों का संकल्प कर उद्देश्य रख कर स्वयं वस्त्र की याचना करे या गृहस्थ ही बिना मांगे वस्त्र देवे तब यदि प्रासुक होगा तो लूंगा, यह प्रथम प्रतिमा है। दूसरी प्रतिमा- देख कर वख की