Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan

View full book text
Previous | Next

Page 563
________________ 524 2-3-31 (539) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन %3 तिर्यग्योनिकं वा, नैव स्वयं मैथुनं गच्छेत्, तत् च एवं अदत्तादानवक्तव्यता भणितव्या यात् व्युत्सृजामि। तस्य इमाः पच भावनाः भवन्ति। तत्र इयं प्रथमा भावना न निन्थ: अभीक्ष्णं अभीक्ष्णं स्त्रीषु कथां कथयिता स्यात्, केवली ब्रूयात्०- निर्ग्रन्थः अभीक्ष्णं अभीक्ष्णं खीषु कथां कथयन् शान्तिभेदाः शान्तिविभङ्गाः शान्तिकेवलिप्रज्ञप्तात् धर्मात् भ्रश्येत्, न निन्थ: अभीक्ष्णं अभीक्ष्णं स्त्रीषु कथां कथयिता स्यात् इति प्रथमा भावना। . ___ अथाऽपरा द्वितीया भावना-न निर्ग्रन्थः स्त्रीणां मनोहराणि मनोहराणि इन्द्रियाणि आलोकयिता निर्ध्याता स्यात्, केवली ब्रूयात्०- निर्ग्रन्थः स्त्रीणां मनोहराणि इन्द्रियाणि आलोकयन् निायन् शान्तिभेदा शान्तिविभङ्गाः यावत् धर्मात् अश्येत्, न निर्ग्रन्थः स्त्रीणां मनोहराणि, इन्द्रियाणि आलोकयिता निर्ध्याता स्यात् इति द्वितीया भावना / ___ अथाऽपरा तृतीया भावना- न निर्ग्रन्थः स्त्रीषु पूर्वारतानि पूर्वक्रीडितानि स्मरन् स्यात्, केवली ब्रूयात्०- निर्ग्रन्थः स्त्रीषु पूर्वरतानि पूर्वक्रीडितानि स्मरन् शान्तिभेदा: यावत् अश्येत्, न निर्ग्रन्थः स्त्रीषु पूर्वरतानि पूर्वक्रीडितानि स्मरन् स्यात् इति तृतीया भावना। अथाऽपरा चतुर्थी भावना- न अतिमात्र- पानभोजनभोंजी सः निर्ग्रन्थः, न प्रणीतरसभोजनभोजी स: निर्ग्रन्थ: स्यात्, केवली ब्रूयात्०- अतिमात्रपानभोजनभोजी स: निन्थः, प्रणीतरस- भोजनभोजी सः निर्ग्रन्थः, शान्तिभेदाः यावत् अश्येत्, न अतिमात्रपानभोजनभोजी स: निर्ग्रन्थः, न प्रणीतरसभोजनभोजी स: निर्ग्रन्थ: स्यात् इति चतुर्थी भावना। ___ अथाऽपरा पचमी भावना-न निर्ग्रन्थः स्त्रीपशुपण्डकसंसयतानि शयनासनानि सेवमानः स्यात्, केवली ब्रूयात्- निर्ग्रन्थः स्त्रीपशुपण्डक- संसक्तानि शयनासनानि सेवमानः शान्तिभेदाः यावत् अश्येत्, सः निर्ग्रन्थः न स्त्रीपशुपण्डक- संसक्तानि शयनासनानि सेवमानः स्यात् इति पञ्चमी भावना। एतावता चतुर्थं महाव्रतं सम्यक् कायेन स्पर्शितं यावत् आराधितं च अपि भवति, चतुर्थं भदन्त ! महाव्रतम् // 539 // III सूत्रार्थ : अब चतुर्थ महाव्रत के विषय में कहते हैं-हे मगवन् ! में देव, मनुष्य और तिर्यंच सम्बन्धी सर्वप्रकार के मैथुन का तीन करण और तीन योग से प्रत्याख्यान करता हूं, शेष

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608