Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी-टीका 2-1-4-2-1 (470) 323 II - संस्कृत-छाया : सः भिक्षुः वा० यथा वा कानिचित् रूपाणि पश्येत्, तथापि तानि न एवं वदेत्, तद्यथा- गण्डी गण्डी इति वा, कुष्ठी कुष्ठी इति वा, यावत् मधुमेहिनी इति वा, हस्तच्छिन्नं हस्तच्छिन्नः इति वा कर्णच्छिन्नः इति वा ओष्ठच्छिन्न इति वा, ये च अन्ये तथाप्रकाराः, एतत्प्रकाराभिः भाषाभिः उक्ताः कुप्यन्ति मानवाः, ते च अपि तथाप्रकाराभिः भाषाभिः अभिकाक्ष्य न भाषेत। - सः भिक्षुः वा० यथा वा कानिचित् रूपाणि पश्येत्, तथापि तानि एवं वदेत्तद्यथा-ओजस्वी ओजस्वी इति वा, तेजस्वी तेजस्वी इति वा, यशस्वी यशस्वी इति वा वर्चस्वी वर्चस्वी इति वा अभिरूपवान् अभिरूपवान् इति वा, प्रतिरूपवान् प्रतिरूपवान् इति वा, प्रासादिकः प्रासादिकः इति वा, दर्शनीयः दर्शनीयः इति वा ये चाऽन्ये तथाप्रकाराभिः भाषाभिः उक्ता: उक्ता: न कुप्यन्ति मानवाः, ते च अपि तथाप्रकाराभिः भाषाभिः अभिकाक्ष्य भाषेत / स: भिक्षुः वा० यथा वा एकानि रूपाणि पश्येत्, तद्यथा- वप्राणि वा यावत् गृहाणि वा, तथापि तानि न एवं वदेत्, तद्यथा- सुकृतः इति वा, सुष्ठुकृतः इति वा साधुकृतः इति वा कल्याणं इति वा, करणीयः इति वा, एतत्प्रकारां भाषां सावद्यां यावत् न भाषेत। ___स: भिक्षुः वा० यथा वा एकानि रूपाणि पश्येत्, तद्यथा- वप्राणि वा यावत् गृहाणि वा, तथापि तानि एवं वदेत्, तद्यथा- आरम्भकृतः इति वा, सावद्यकृतः इति वा प्रयत्नकृतः इति वा प्रासादिकं प्रासादिकः इति वा दर्शनीयं दर्शनीयः इति वा अभिरूपं अभिरूपः इति वा प्रतिरूपं प्रतिरूपः इति वा, एतत्प्रकारां भाषां असावद्यां यावत् भाषेत // 470 // III सूत्रार्थ : संयमशील साधु या साध्वी किसी रोगी आदि को देखकर ऐसा न कहे कि- हे गंडी! हे कुष्टी ! हे मधुमेही ! इत्यादि। इसी प्रकार आमन्त्रित न करे। इसी प्रकार जिसका हाथ, पैर, कान, नाक, ओष्ठ आदि कटे हुए हों, उसे कटे हाथ वाला, लंगड़ा, कटे कानवाला, नकटा . या कटे हुए ओष्ठ वाला आदि शब्दों से संबोधित न करे। इस प्रकार की भाषा के बोलने से लोग कपित हो सकते हैं. उनके स्वाभिमान को आघात लगता है. अतः भाषा समिति का विवेक रखने वाला साधु ऐसी भाषा का प्रयोग न करे। परन्तु, यदि ऐसी किसी व्यक्ति में कोई गुण हो तो उसे उस गुण से सम्बोधित करके बुला सकता है। जैसे कि- हे ओजस्वी, हे तेजस्वी, हे यशस्वी, हे वर्चस्वी, हे अभिरूप, है प्रतिरूप, हे प्रेक्षणीय और हे दर्शनीय इत्यादि। इस प्रकार