Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-7-2-2 (494) 397 II संस्कृत-छाया : सः भिक्षु:० अभिकाङ्क्षेत आम्रवनं उपागन्तुं, यः तत्र ईश्वरः, अवग्रहं अनुज्ञापयेत्- कामं खलु यावत् विहरिष्यामः / से किं पुन:० एव अवगृहीते ? अथ भिक्षुः इच्छेत् आनं भोक्तुं वा पातुं वा, सः यत् पुनः आनं जानीयात् स-अण्डं वा जाव ससन्तानकं तथा० आमं अप्रासुकं न प्रतिगृह्णीयात् / स: भिक्षुः० सः यत्० अल्पाण्डं अल्पसन्तानकं अतिर्यग्-छिन्नं अव्युच्छिन्नं अप्रासुकं यावत् न प्रतिगृह्णीयात् / सः भिक्षुः० सः यत्० अल्पाण्डं वा यावत् असन्तानकं तिर्यग्-छिन्नं व्युच्छिन्नं प्रासुकं प्रतिगृह्णीयात् / सः भिक्षुः० आमार्द्ध वा आमफाली वा आमछल्ली वा आमरसं वा आम्रश्लक्ष्णखण्डानि वा भोक्तुं वा पातुं वा, सः यत् आमार्द्ध वा स-अण्डं (साण्ड) अप्रासुकं न प्रति० / - स: भिक्षुः वा स: यत्० आनं वा आमार्द्ध वा अल्पाण्डं0 अतिर्यग्-छिन्नं अप्रासुकं न प्रति० / सः यत्० आम्रश्लक्ष्णखण्डानि वा अल्पाण्डं तिर्यग्छिन्नं व्युच्छिन्नं प्रासुकं प्रतिगृह्णीयात् स: भिक्षुः० अभिकाक्षेत इक्षुवनं उपागन्तुं, यः तत्र ईश्वरः यावत् अवग्रहे। अथ भिक्षुः इच्छेत् इधुं भोक्तुं वा पातुं वा०, सः यत् इतुं जानीयात् स-अण्डं यावत् न प्रतिगृह्णीयात् / अतिर्यग्-छिन्नं तथैव, तिर्यग्-छिन्नेऽपि तथैव, / स: भिक्षुः० अभिकाक्षेत इक्षुपर्वमध्यं वा इक्षुगण्डिकां वा इक्षुच्छल्ली वा इक्षुरसं वा इक्षुश्लक्ष्णखण्डानि वा भोक्तुं वा पातुं वा० सः यत् पुनः० इक्षुपर्वमध्यं वा यावत् श्लक्ष्णखण्डानि वा स-अण्डं० न प्रतिगृह्णीयात्। स: भिक्षुः० सः यत् इक्षुपर्वमध्यं वा० अल्पाण्डं वा० यावत् प्रतिगृह्णीयात्। अतिर्यछिन्नं तथैव। ___स: भिक्षुः० लशुनवनं उपागन्तुं, तथैव अयः अपि आलापकाः, नवरं लशुनम् / सः भिक्षुः० लशुनं वा लशुनकन्द वा लशुनछल्ली वा लशुननालकं वा भोक्तुं वा पातुं वा, सः यत्० लशुनं वा यावत् लशुनबीजं वा स-अण्डं यावत् न प्रतिगृह्णीयात् / एवं III सूत्रार्थ : यदि कोई संयम निष्ठ साधु या साध्वी आम के वन में ठहरना चाहे तो वह उस बगीचे के स्वामी या अधिष्ठाता से उसके लिए याचना करते हुए कहे कि हे आयुष्मन् गृहस्थ ! मैं यहां