Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-4-2-3 (472) 329 वा फलकयोग्यः इति वा अर्गलायोग्यः इति वा, नौयोग्यः इति वा उदकयोग्यः इति वा द्रोणयोग्यः इति वा, पीठ-चङ्गबेर (काष्ठपात्र)- लाङ्गल - कुलिक - यन्त्रयष्टि - नाभि- गण्डी- आसनयोग्यः इति वा, शयन - यान - उपाश्रययोग्यः इति वा एतत्प्रकारां० न भाषेत। स: भिक्षुः वा० तथैव अत्वा० एवं वदेत्, तद्यथा - जातिमन्तः इति वा दीर्घवृत्ताः इति वा महालयाः इति वा, प्रजातशाला: इति वा विडिमशाला: इति वा, प्रसादिकाः इति वा यावत् प्रतिरूपाः इति वा एतत्प्रकारां भाषां असावद्यां यावत् भाषेत / स: भिक्षुः वा० बहुसम्भूतानि वनफलानि प्रेक्ष्य तथापि तानि न एवं वदेत्, तद्यथा- पक्वानि वा पाकखाद्यानि वा वेलोचितानि वा टालानि वा द्वैधिकानि वा, एतत्प्रकारां भाषां सावद्यां यावत् न भाषेत। स: भिक्षुः वा० बहुसम्भूतानि वनफलानि आमान् प्रेक्ष्य एवं वदेत्, तद्यथाअसमर्थाः इति वा बहुनिवृत्तफलाः इति वा बहुसम्भूताः इति वा भूतरूपाः इति वा, एतत्प्रकारां भाषां असावद्यां यावत् भाषेत। सः बहसम्भूताः औषधीः प्रेक्ष्य तथापि ताः न एवं वदेत्, तद्यथा- पक्काः वा नीला: वा छविमत्यः वा लाजायोग्या: वा पचनयोग्या: वा बहुभक्ष्याः वा, एतत्प्रकारां० नो भाषेत। . स: बहु० प्रेक्ष्य तथापि एवं वदेत्, तद्यथा- सढा वा बहुसम्भूता: वा स्थिरा: वा, उच्छ्रिता: वा गर्भिता: वा प्रसूताः वा ससाराः वा एतत्प्रकारां भाषां असावद्यां यावत् भाषेत // 472 // III सूत्रार्थ : संयमशील साधु अथवा साध्वी, मनुष्य, वृषभ (बैल), महिष (भैंस), मृग, पशु-पक्षी सर्प और जलचर आदि जीवों में किसी भारी शरीर वाले जीव को देखकर इस प्रकार न कहे कि यह स्थूल है, यह मेदा युक्त है, वृत्ताकार है, वध या वहन करने योग्य और पकाने योग्य है इत्यादि... किन्तु, उन्हें देखकर ऐसी भाषा का प्रयोग करे कि यह पुष्ट शरीर वाला है, उपचित काय है, दृढ़ संहननवाला है इसके शरीर में रूधिर और मांस का उपचय हो रहा है और इसकी सभी इन्द्रिएं परिपूर्ण हैं। संयमशील साधु और साध्वी गाय आदि पशुओं को देख कर इस प्रकार न कहे कि यह गाय दोहने योग्य है अथवा इसके दोहने का समय हो रहा है तथा यह बैल दमन करने