Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan

View full book text
Previous | Next

Page 558
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-3-30 (538) 519 "अहावरा पंचमा भावणा-अणुवीड मिउग्गहजाई से णिग्गंथे साहम्मिएस, नो अणणुवीड मिउग्गहजाई, केवली बूया०- अणणुवीइ मिउग्गहजाई से णिग्गंथे साहम्मिएसु अदिण्णं ओगिहिज्जा, अणुवीड़ मिउग्गहजाई से णिग्गंथे साहम्मिएसु, नो अणणुवीइ मिउग्गहजाई, इइ पंचमी भावणा। ___एतावया तच्चे महव्वए सम्म० जाव आणाए आराहए यावि भवड, तच्चं भंते ! महव्वयं // 538 // II संस्कृत-छाया : अथाऽपरं तृतीयं भदन्त ! महाव्रतं प्रत्याख्यामि, सर्वं अदत्तादानम्, तत् ग्रामे वा नगरे वा अरण्ये वा, अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद् वा अचित्तवद् वा, नैव स्वयं अदत्तं गृह्णीयाम् नैव अन्यैः अदत्तं ग्राहयेत्, अदत्तं अन्यं अपि गृहन्तं न समनुजानीयात्, यावज्जीवं यावत् व्युत्सृजामि। तस्य इमाः पञ्च भावनाः भवन्ति। तत्र. इयं प्रथमा भावना-अनुविचिन्त्य मितावग्रहयाची सः निन्थः, ब अननुविचिन्त्य मितावग्रहयाची सः निर्ग्रन्थः, केवली ब्रूयात्०- अननुविचिन्त्य मितावग्रहयाची निर्ग्रन्थः अदत्तं गृह्णीयात्, अनुविचिन्त्य मितावग्रहयाची सः निर्ग्रन्थः, न अननुविचिन्त्य मितावग्रहयाची इति प्रथमा भावना / ___अथाऽपरा द्वितीया भावना-अनुज्ञाप्य पानभोजनभोजी सः निर्ग्रन्थः, न अननुज्ञाप्य पानभोजनभोजी, केवली ब्रूयात्०- अननुज्ञाप्य पानभोजनभोजी स: निर्ग्रन्थः अदत्तं भुञ्जीत, तस्मात् अनुज्ञाप्य पानभोजनभोजी सः निर्ग्रन्थः, न अननुज्ञाप्य पानभोजनभोजी इति द्वितीया भावना। अथाऽपरा तृतीया भावना-निर्ग्रन्थेन अवग्रहे अवगृहीते एतावता अवग्रहणशील: स्यात्, केवली ब्रूयात्०- निर्ग्रन्थेन अवग्रहे अनवगृहीते एतावता अनवग्रहणशीलः अदत्तं अवगृह्णीयात्, निन्थेन अवग्रहं अवगृहीते एतावता अवग्रहणशीलः इति तृतीया भावना / अथाऽपरा चतुर्थी भावना-निर्ग्रन्थेन अवग्रहे अवगृहीते अभीक्ष्णं अभीक्ष्णं अवग्रहणशील: स्यात्, केवली ब्रूयात्०- निन्थेन अवग्रहे अवगृहीते अभीक्ष्णं अभीक्ष्णं अनवग्रहणशीलः अदत्तं गृह्णीयात्, निर्ग्रन्थः अवग्रहे अवगृहीते अभीक्ष्णं अभीक्ष्णं अवग्रहशीलः इति चतुर्थी भावना / अथाऽपरा पञ्चमी भावना-अनुविचिन्त्य मितावग्रहयाची सः निर्ग्रन्थ, साधर्मिकेषु, न अननुविचिन्त्य मितावग्रहयाची, केवली ब्रूयात्- अननुविचिन्त्य मितावग्रहयाची स:

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608