Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-2-4-1-2 (503) 435 वणदुग्गाणि वा पव्वयाणि वा पव्वयदुग्गाणि वा अण्ण०। अहा० तं० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अण्ण० तह० नो अभि० से भि० अहावेग० आरामाणि वा उज्जाणाणि वा वणाणि वा वणखण्डाणि वा देवकुलाणि समाणि वा पवाणि वा अण्णय० तहा० सद्दाइं नो अभि० / से भिo अहावेग0 अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अण्ण तह० सद्दाइं नो अभि०। से भिo अहावे० तं जहा- तियाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अण्ण० तह० सद्दाइं नो अभि०। से भि० अहावेग० तं जहा- महिसकरणट्ठाणाणि वा वसभक० अस्सक० हत्थिक० जाव कविंजलकरणट्ठा० अण्ण तह० नो अभि० / से भि0 अहावे० तं० महिसजुद्धाणि वा जाव कविंजलजु० अण्ण० तह० नो अभि०। से भि० अहावे तं० जुहियठाणाणि वा हयजू० गयजू० अण्ण तह० नो अभिo // 503 // II संस्कृत-छाया : स: भिक्षुः० अथ एकक:० तद्यथा- वप्रान्. वा परिखाः वा यावत् सरांसि वा सागरान् वा सर: सर:- पङ्क्ती : वा अन्यतरान् तथारूपान् विरूपरूपान् शब्दान् फर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय / - सः भिक्षुः वा० अथ एकक :0 तद्यथा कच्छानि वा नूमानि वा गहनानि वा वनानि वा वनदुर्गाणि वा पर्वतान् वा पर्वतदुर्गाणि वा अन्यतरा०। अथ वा एकक:० ग्रामान् वा नगराणि वा निगमान् वा राजधानी: वा आश्रमपट्टसन्निवेशान् वा अन्यतरान् तथाप्रकारान् वा शब्दान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय / सः भिक्षुः वा० अथ वा एकक:० आरामान् वा उद्यानानि वा वनानि वा वनखण्डानि वा देवकुलानि वा सभाः वा प्रपाः वा अन्यतरान् तथाविधान् शब्दान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय / सः भिक्षुः वा० अथ वा एकक: तद्यथा-अट्टानि वा अट्टालकानि वा चरिकानि वा द्वाराणि वा गोपुराणि वा अन्य० तथा० शब्दान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय।