Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 122 2-1-1-8-6 (382) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन इस विषय में और पदार्थों का उल्लेख करते हुए सूत्रकार महर्षि सुधर्म स्वामी आगे का सूत्र कहतें हैं... I सूत्र // 6 // // 382 // से भिक्खू वा, से जं पु० अग्गबीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबीयाणि वा अरगजायाणि वा मूलजा० खंधजा० पोरजा० नन्नत्थ तक्कलिमत्थएण वा तक्कलिसीसेण वा, नालियेरमत्थएण वा खज्जूरिमत्थएण वा तालम० अन्नयरं वा तह० / से भिक्खू वा से जं0 उच्छु वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित्तग्गं वा कंदलीऊसुगं अण्णयरं वा तहप्प० / से भिक्खू वा से जं पुण लसुणं वा लसुणपत्तं वा ल० नालं वा लसुणकंदं वा, ल० चोयगं वा अण्णयरं वा। से भिकखू वा से जं अच्छियं वा कुंभिपक्कं तिंदुर्ग वा वेलुगं वा कासवनालियं वा अण्णयरं वा तहप्पगारं आमं असत्थप० / से भिक्खू वा से जं0 कणं वा कणकुंडगं वा कणपूयलियं वा चाउलं वा, चाउलपिटुं वा तिलं वा तिलपिढें वा तिलपप्पडगं वा अण्णयरं वा तहप्पगारं आमं असत्थप० लाभे संते नो प०, एवं खलु तस्स भिक्खुस्स सामग्गियं // 382 // II संस्कृत-छाया : सः भिक्षुः वा सः यत् पुनः० अग्रबीजानि वा मूलबीजानि वा स्कन्धबीजानि वा पर्वबीजानि वा अग्रजातानि वा मलजातानि वा स्कन्धजातानि वा पर्वजातानि वा. न अन्यत्र, तत्कलि-मस्तकेन वा तत्कलिशीर्षेण वा नालिकेरमस्तकेन वा खजूरमस्तकेन वा तालम० अन्यतरं वा तथा० / सः भिक्षुः वार सः यत्० इधुं वा काणकं वा अंगारकितं वा, संमिश्रं वृकभक्षितं वेत्राग्रं वा कन्दलीमध्यं अन्यतरं वा तथाप्रकारं० / सः भिक्षुः वा स: यत्० लशुनं वा लशुनपत्रं वा, लशुननालं वा, लशुनकन्दं वा, लशुनबाह्यत्वक् वा अन्यतरं वा। स: भिक्षुः वा सः यत् अच्छियं वा कुम्भीपक्वं, टेम्बरुयं वा, बिल्वं वा श्रीपर्णीफलं वा अन्यतरं वा तथाप्रकारं आमं अशस्त्रपरि० / स: भिक्षुः वा सः यत् कणं वा कणकुण्डं वा कणपूपलिकां वा तन्दुलं वा तन्दुलपिष्टं वा तिलं वा तिलपिष्टं वा तिलपर्पटकं वा अन्यतरं वा तथाप्रकारं आमं अशस्त्रपरि० लाभे सति न प्रति० एवं खलु तस्य भिक्षोः सामग्यम् // 382 / / III सूत्रार्थ : गृहपतिकुल में प्रविष्ट हुआ साधु या साध्वी अयबीज, मूलबीज, स्कन्धबीज, तथा पर्वबीज, एवं अग्रजात, मूलजात, स्कन्धजात पर्वजात, इनमें इतना विशेष है कि ये उक्त स्थानों