Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 150 2-1-1-10-4 (393) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन लोणं परिभाइत्ता नीहट्ट दलइज्जा० तहप्पगारं पडिग्गहं परहत्थंसि वा अफासुयं नो पडि० / से आहच्च पडिगाहिए सिया, तं च नाइदूरगए जाणिज्जा, से तमायाय तत्थ गच्छिज्जा, पुव्वामेव आलोइज्जा-आउसोत्ति ! , इमं किं ते जाणया दिण्णं उयाह अजाणया ? से य भणिज्जा - नो खलु मे जाणया दिण्णं, अजाणया दिण्णं, कामं खलु आउसो ! इयाणिं निसिरामि, तं भुंजह वा णं परिभाएह वा णं, तं परेहिं समणुण्ण यं समणुसटुं तओ संजयामेव भुंजिज्ज वा पीइज्ज वा, जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया, जहेव बहुपरियावण्णं कीरइ तहेव कायव्वं सिया, एवं खलु० // 393 // II संस्कृत-छाया : सः भिक्षुः वा तस्य परः अभ्याहृत्य अन्तः प्रतिग्रहे बिडं वा लवणं वा उभिन्न वा लवणं परिभज्य निसृत्य दद्यात्, तथाप्रकारं प्रतिग्रहं परहस्ते वा अप्रासुकं न प्रति० / सः आहत्य (सहसा) प्रतिगृहीत: स्यात्, तं च नाऽतिदूरगत: जानीयात्, सः तमादाय तत्र गच्छेत्, गत्वा च पूर्वमेव आलोकयेत् - हे आयुष्मन् ! वा इदं किं त्वया जानता दत्तं, उत अजानता ? सः च भणेत् - न खलु मया जानता दत्तं, अजानता दत्तं, कामं खलु हे आयुष्मन् ! इदानीं नि:सरामि, तत् भुङ्ग्ध्वं वा परिभाजयत वा तत् परैः समनुज्ञातं समनुसृष्टं, ततः संयतः एव भुञ्जीत वा पीबेत् वा, यत् च न शक्नोति भोक्तुं वा पातुं वा, साधर्मिकाः तत्र वसन्ति, साम्भोगिका: समनुज्ञा: अपरिहारिका: अदूरगताः, तेभ्यः अनुप्रदातव्यं स्यात्, न तत्र साधर्मिकाः यथैव बहुपर्यापन्नं क्रियते, तथैव कर्तव्यं स्यात्, एवं खलु० // 393 // III सूत्रार्थ : यदि कोई गृहस्थ घर पर भिक्षार्थ आए हुए भिक्षु को अंदर- घर में अपने पात्र में बिड़ अथवा उद्भिज्ज लवण को विभक्त कर उसमें से कुछ निकाल कर साधु को दे दे तो तथाप्रकार लवणादि को गृहस्थ के पात्र में अथवा हाथ में अप्रासुक जानकर ग्रहण न करे। यदि कभी अकस्मात् वह ग्रहण कर लिया है तो मालूम होने पर गृहस्थ को समीपस्थ ही जानकर लवणादि को लेकर वहां जावे और वहां जाकर पहले दिखलाए और कहे किहे आयुष्मन् ! अथवा भगिनि ! तुमने यह लवण मुझे जानकर दिया है या बिना जाने दिया है ? यदि वह गृहस्थ कहे कि मैंने जानकर नहीं दिया, किन्तु भूल से दिया है। परन्तु, हे आयुष्मन् ! अब मैं तुम्हें जानकर दे रहा हूं, अब तुम्हारी इच्छा है- तुम स्वयं खाओ अथवा परस्पर में बांट लो। गृहस्थ की ओर से सम्यक् प्रकार से आज्ञा पाकर साधु अपने स्थान पर चला जावे,