Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 450 2-2-6-6-1 (506) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन से सिया परो अंकंसि वा पलियंकंसि वा तुयट्टावित्ता पायाई आमज्जिज्ज वा पमज्जिज्ज वा। एवं हिट्ठिमो गमो पायाइ भावियव्यो। से सिया परो अंकंसि वा तुयट्टावित्ता हारं वा अद्धहारं वा उरत्थं वा गेवेयं वा मउडं वा पालंबं वा सुवण्णसुत्तं वा आविहिज्ज वा पिणहिज्ज वा नो तं० / से० परो आरामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाई आमज्जिज्ज वा पमज्जिज्ज वा नो तं साइए। एवं नेयव्वा अण्णमण्णकिरिया वि // 50 // II संस्कृत-छाया : परक्रियां आध्याल्मिकीं सांश्लेषिकी न तां स्वादयेत् न तां नियमयेत्, स्यात् तस्य परः पादौ आमृज्यात् वा प्रमृज्यात् वा न तां आस्वादयेत् न तां नियमयेत् / तस्य स्यात् परः पादौ संवाहयेत् वा परिमर्दयेत् वा न तां आस्वादयेत् न तां नियमयेत्। तस्य स्यात् परः पादौ संस्पर्शयेत् वा रज्जयेत् वा न तां आस्वादयेत् न तां नियमयेत् / सः स्यात् परः पादौ तैलेन वा घृतेन वा वसया वा मक्षयेत् वा अभ्यञ्जयेत् वा न तां० / तस्य स्यात् परः पदौ लोध्रेण वा कल्केण वा चूर्णेन वा वर्णेन वा उल्लोलयेत् वा उद्वर्तयत् वा नो तां / तस्य स्यात् परः पादौ शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेत् वा प्रधावयेत् वा न तां० / तस्य स्यात् परः पादौ अन्यतरेण वा विलेपनजातेन आलिम्पयेत् वा विलिम्पयेत् वा नो ताम् / सः स्यात् परः पादौ अन्यतरेण वा धूपजातेन धूपयेत् वा प्रधूपयेत् वा न तां०, / तस्य स्यात् परः पादौ खाणुकं वा कण्टकं वा निहरेत वा विशोधयेत वा न तां० / तस्य स्यात परः पादौ पूयं वा शोणितं वा निहरेत् वा विशोधयेत् वा न तां० / तस्य स्यात् परः कायं आमृज्यात् वा प्रमृज्यात् वा, न तां स्वादयेत् न तां नियमयेत् / तस्य स्यात् परः कायं लोध्रेण वा संवाहयेत् वा परिमर्दयेत् वा न तां० / तस्य स्यात् परः कायं तैलेन वा घृतेन वा वसया वा म्रक्षयेत् वा अभ्यञ्जयेत् वा न तां० / सः स्यात् परः कायं लोध्रेण वा, उल्लोलयेत् वा उद्वर्तयेत् वा न तां० / तस्य स्यात् परः कायं शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेद् वा प्रधावयेत् वा. न तां० / तस्य स्यात् पर: कायं शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेद् वा प्रधावयेत् वा न तां० / तस्य स्यात् परः कायं अन्यतरेण विलेपनजातेन आलिम्पयेत् वा विलिम्पयेत् वा न तां० / सः स्यात् परः कायं अन्यतरेण धूपनजातेन धूपयेत् वा