Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 438 2-2-4-1-3 (504) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन वा वेररज्जाणि वा विरुद्धरज्जाणि वा अण्ण० तह० सद्दाई नो० / से भि० जाव सुणेड़, खुड्डियं दारियं परिभुत्तमंडियं अलंकियं निव्वुज्झमाणिं पेहाए एगं वा पुरिसं वहाए नीणिज्जमाणं पेहाए अण्णयराणि वा तह० नो अभि० / से भि० अण्णयराइं विरुव० महासवाई एवं जाणिज्जा, तं जहा- बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपच्चंताणि वा अण्ण० तह० विरुव० महासवाई कण्णसोयपडियाए नो अभिसंधारिज्जा गमणाए। से भि० अण्णयराइं विरुव० महूस्सवाइं एवं जाणिज्जा, तं जहा- इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नच्चंताणि वा हसंताणि वा रसंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछड्डियमाणाणि वा विगोवयमाणाणि वा अण्णय० तह० विरुव० मह० कण्णसोय० / से भिक्खू० नो इहलोडएहिं सद्देहिं नो परलोडएहिं सद्देहिं नो सुएहिं सदेहि, नो असुएहिं स० नो दिटेहिं स० नो अदिटेहिं स० नो कंतेहिं सद्देहिं सज्जिज्जा, नो गिज्झिज्जा, नो मुज्झिज्जा, नो अज्झोववज्जिज्जा, एयं खलु० जाव जएजासि तिबेमि // 504 // II संस्कृत-छाया : सः भिक्षु:० यावत् शृणोति, तद्यथा- आख्यायिकास्थानानि वा मानोन्मानस्थानानि वा महता आहतनृत्यगीतवादितन्त्रीतलतालत्रुटित- प्रत्युत्पन्नानि स्थानानि वा अन्य० तथा० शब्दान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय / स: भिक्षुः वा० यावत् शृणोति, तद्यथा- कलहानि वा डिम्बानि वा डमराणि वा द्विराज्यानि वा वैर-राज्यानि वा विरुद्धराज्यानि वा अन्य० तथा० शब्दान् न०। सः भिक्षुः० यावत् शृणोति- क्षुल्लिकां दारिकां परिभुयतमण्डितां अलङ्कृतां नीयमानां प्रेक्ष्य एकं वा पुरुषं वधाय नीयमानं प्रेक्ष्य अन्य० वा तथा० शब्दान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय।। स: भिक्षुः वा० अन्यतरान् विरूपरूपान् महाश्रवान् एवं जानीयात्, तद्यथाबहुशकटानि वा बहुरथानि वा बहुम्लेच्छानि वा बहुप्रात्यन्तिकानि वा अन्य० तथा० विरूपरूपान् महाश्रवान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय।