Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् अमार्गस्या अमार्गविदः, 'णो मग्गस्स गइपरक्कमण्ण' नो मार्गस्य गतिपरा. क्रमज्ञा इमे चत्वारोऽपि पुरुषाः 'जं एए' यत एते 'पुरिसा' पुरुषा 'एवं मन्ने एवं मन्यन्ते-'अम्हे एय' वयमेतत् 'पउमवरपोडीय' पद्म परपुण्डरीकम् 'उन्निक्खेिं स्सामो' उन्निक्षेप्स्यामः, एते इत्थं स्वीकुर्वन्ति यद् वयं कमलमस्मात्सरसो निष्कासयिष्यामः किन्तु मुधैवैतेषां श्रमः ‘णो य खलु एयं पउमवरपौडरीयं एवं उनिक्खेतव्यं न च खलु एतत् पद्मवरपुण्डरीकम् एवमुन्निक्षेप्तव्यं स्यात् 'जहाँ णं एए पुरिसा मन्ने' यथा-एते पुरुषा मन्यन्ते, किन्तु-'अहमंसि भिक्खू लहे' अहमस्मि भिक्षु:-रूक्षः 'तीरट्टी' तीरार्थी संसारसागरतीरस्य परं पारं गन्तुकामो भिक्षणशीला, रागद्वेषरहितत्वात्-अतिशयेन रूक्ष इव रूः 'जाव मग्गस्स गइपरकमण्णू' यावन्मार्गस्य गतिपराक्रमज्ञः 'अहमेयं' अहमेतत् 'पउमवपडिरीय पद्मवर. पुण्डरीकम् 'उण्णिक्खिस्सामि' उनिक्षेप्स्यामि-ग्रहीष्यामि 'त्तिकटु' इति कृत्वा एवं मनसि निश्चित्वाऽत्रागतोऽस्मि, 'इइ बुच्चा' इत्युक्त्या से भिक्खू' स भिक्षु , अज्ञान हैं, मार्गस्थ नहीं हैं, मार्गवेत्ता नहीं हैं, मार्ग की गति और पराक्रम को भी नहीं जानते हैं। क्योंकि सत्पुरुषों द्वारा आचरित मार्ग को विना जाने ही ये इस पुष्करिणी में प्रवेश किये हैं। ये समझते हैं कि हम इस प्रधान कमल को इस पुष्करिणी से निकाल लेंगे, मगर इनका श्रम व्यर्थ है। यह कमल यों नहीं निकाला जाता जैसे ये लोग समझते हैं । मै संसार सागर से पार पाने का अभिलाषी, रागद्वेष से रहित होने के कारण रूक्ष, यावत् मार्ग की गति और पराक्रम को जानने वाला भिक्षु हूं। मैं इस उत्तम कमल को ग्रहण करूंगा, ऐसा निश्चय करके यहां आया । __ इस प्रकार कह कर किसी दिशा और किसी देश से आया हुआ • બુદ્ધિશાળી નથી. અજ્ઞાની છે. માર્ગસ્થ નથી. માર્ગવેત્તા નથી. માર્ગની ગતિ
અને પરાક્રમ જાણતા નથી, કેમકે સત્પરૂપે દ્વારા આચરેલ માર્ગને જાણ્યા વિના જ તેઓ આ પુષ્કરિણીમાં પ્રવેશ્યલા છે તે સમજે છે કે-અમે પ્રધાન કમળને વાવમથી કહાડી લઈશું. પરંતુ તેઓને પરિશ્રમ વ્યર્થ થયે છે. આ કમળ એમ બહાર કહાડી શકાતું નથી. કે જેમ એ લેકે માને છે. હું સંસાર સાગરથી પાર પામવાની ઈચ્છા વાળ, રાગદ્વેષ વિનાનો હેવાથી રક્ષ યાવત્ માર્ગની ગતિ અને પરાક્રમને જાણનારે ભિક્ષુ છું. હું આ ઉત્તમ કમલને ગ્રહણ કરીશ. એમ નિશ્ચય કરીને અહિયાં આ છુ.
આ પ્રમાણે કહીને કઈ દિશા અને કઈ દેશથી આવેલ અને વાવના