Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 19
________________ [Type text] अक्षान्त्यै वा । स्था० ३५८ | अक्खयं- अक्षयम्, सायपर्यवसितस्थितिकत्वात् ततो नाशरहितः, महावीर भग० । विनाशकारणाभावात्। जीवा० २५६॥ अक्षयाः, अवयविद्रव्यस्यापरिहाणेः । जम्बू• २५७। अपुनरावृत्तिकं । समः १२० अनाशंसाद्यपर्यवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् । आगम-सागर- कोषः ( भाग :- १) | सम० ५| अक्खयणिहि अक्षयनिधिः, देवभाण्डागारम्। विपा० ७७| अक्खयणिही अक्षयनिधिः । आव० ३६० अक्खया- अक्षया, अक्षयत्वात् जीवा. ९९| न विद्यते क्षयो यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा जम्बू० २७ अक्खयायारचरित्तो- अक्षताचारचारित्री, अक्षताचार एव चारित्रं तद्वान् । आव ०७६३ अक्खरं- अक्षरम् आक- ७९३३ अक्खर अक्षरम्, न क्षरतीत्यक्षरं तच्च ज्ञानं चेतनेत्यर्थः । आव० २४ अक्खरडियत्ति- अखरंडितम् स्था• ३८६ । अक्खरपुडिया लिपिविशेषः । प्रज्ञा० ५६ ॥ अक्खरसंन्निवाति- अक्षरसंनिपातः, अकारादिसंयोगाः । " स्था० १७९| अक्खरसमं - तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते, ह्रस्वे ह्रस्वः प्लुते प्लुतः, सानुनासिके सानुनासिकः तदक्षरसमम् । स्था० ३९६ । अक्खराणि लिपिज्ञानम्। बृह० १६३ अ , अक्खसोय- अक्षश्रोतः चक्रधुरः प्रवेशरन्धम्। भग० ३०९| अक्खा - अक्षाः, चंदनकाः । निशी० १०६अ। अनुयोगे भङ्गचारणोपकरणम्। बृह० २५३ आ । आख्या, शब्दप्रथा । प्रज्ञा० ६०० | अक्खाई- अक्षाणि, इन्द्रियाणि । प्रज्ञा० ६००| अक्खाइ - आख्याति प्रथमतो वाच्यमात्रकथनेन । जम्बू० ५४०| अक्खाइउवक्खाइया - आख्यायिकोपाख्यायिका । सम मुनि दीपरत्नसागरजी रचित आव० ३७९॥ अक्खाइयाणिस्सिया- आख्यायिकानिःसृता, यत्कथास्व संभाव्याभिधानम् । प्रज्ञा० २५६ | अक्खाइया - आख्यायिका । सम० ११९| अक्खाओ- आख्यायिका, कथानका सम० ११९॥ अक्खाग- म्लेच्छविशेषः । प्रज्ञा० ५५। अक्खाडए- अक्खाटकः, मल्लयुद्धस्थानम् । पिण्ड० १२९ | अक्खाडगा - आखाटका, प्रेक्षाकारिजनासनभूताः । स्था० आकृष्टपरिधानवस्त्रा । प्रश्न० ५६ | अक्खित्ते - ठिता। निशी० १८६अ। अक्खित्तो- आक्षितः आव० १७91 अक्खिवणं- आक्षेपणम्, चित्तव्यग्रतापादनम् । प्रश्न. ४३| ११९| अक्खीण- अक्षीण, अक्षीणायुष्कमप्रासुकम्। भग० ३७२ ॥ अक्खाइयं- आख्यातिकम्, नामिकादिपंचसु पदेषु चतुर्थं । अक्खीणझंझए - अक्षीणझञ्झः, अक्षीणकलहः । आव ० ६६१ | [Type text] २३०| अक्खाडगे- आखाटकः, प्रेक्षास्थाने आसनविशेषलक्षणः । भग० २७१। अक्खाडगो- चतुरस्त्रः । स्था० १४५ । अक्खाणं- आख्यानं, समवसरणस्य। आव० २६८ अक्खाणग- आख्यानकम् । निशी० ७१ अ । अक्खाणयं आख्यानकं । निशी. ३४६ आ अक्खातित- आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः स्था० ४८९ | अक्खायं- आख्यातं, सकलजन्तु भाषाभिव्याप्त्या कथितम् । उत्तः ८० अक्खाय आख्यातम्, केवलज्ञानेनोपलभ्यावेदितम् । दश० १३६| अक्खायगो- आख्यायकः शुभाशुभमाख्याति सः जीवा. २८१| अक्खायपयं- आख्यातपदम्, साध्यक्रियापदम्। प्रश्न. ११७ | अक्खासुर्य आख्याश्रुतम्, आख्यानकप्रतिबद्ध श्रुतम् । प्रश्न० १०८ ॥ अक्खिसंति- आख्यास्यन्ति। निशी. ३५० आ अक्खित्त आक्षिप्तम्, आवर्जितम्। दशवै० १९४१ अक्खित्तनियंसणा - आक्षिप्तनिवसना, " [19] अक्खीणमहाणसितो- अक्षीणमहानसिकः । उत्त० ३३२ “आगम- सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 238