Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] सकलाभिलाषानिवृत्तेस्तं काम-यते यः स तथा। उत्त० । | अकिंचणे-अकिञ्चनः, न विद्यते ४१४। किमप्यस्येत्यकिञ्चनः, निष्परिग्रहः। आचा० ४०३। अकामणिज्जराए-अकामनिर्जरया। आव०६५ अकिञ्चनं-निष्परिग्रहत्वम्। उत्त० ५९० अकामतण्हा-अकामतृष्णा। औप० ८६| अकिच्चं-अकृत्यम्, अकरणीयम्, प्राणवधस्य पञ्चमः अकामनिकरणं- अकामनिकरणम्, अकामो पर्यायः। प्रश्न. ५। मेहणं। निशी० ७९ आ। वेदनानभावेऽनि-च्छाऽमनस्कत्वात् स एव निकरणं- अनिर्वर्तनीयम्। भग० १०४॥ कारणं यत्र तदकामनि-करणं-अज्ञानप्रत्ययं, अकिडे- अकृष्टः। अक्लिष्टो वा, अविलिखितः, अनिच्छाप्रत्ययम्। भग० ३१२॥ अबाधितो निर्वेदनमिति वा। भग० १८० अकाममरणम्- बालमरणाद्यमप्रशस्तम्। उत्त० २४१। | अकित्तिम-अकृत्रिम, अकाममरणं-उत्तराध्ययनेषु पञ्चमाध्यनम्। उत्त०९। | क्रमाद्रत्नखानिसम्भूतानुप्तसम्भूतैरुप-शोभितः। अकाममरणिज्जं- उत्तराध्ययनेषु पञ्चमाध्ययनम्। जम्बू० ७० सम०६४ अकित्ती-अवर्णवादभाषणम्। बृह. ९९ आ। अकारए-अकारकः, अरोचकः। विपा० ४० अकिरियं-अक्रिया, नास्तिवादः। आव० ७६२। अकारकम्-अपथ्यम्। ओघ० १३९। ओघ० १८३। शीत- अकिरियवादी-अक्रियावादी, क्रियां-जीवादिपदार्थो लम्। ओघ० १७६। नास्ती-त्यादिकां वदितुं शीलं यस्य सः। सूत्र० २०८१ अकारिजणो-अकारिजनः। आव. १७६) अकिरिया-अक्रिया। आव० ३६८ योगनिरोधः। भग. अकारिणो-अकारिणः। आमोषाद्यविधायिनः। उत्त. १३१। अक्रिया। आव० ४१२। अवर्ण। आव० ४२९। आव. ३१३ ४१२ अकाल-अकारिणः। स्था० ३९९। अकिरिया-दुष्टक्रिया अकालपडिबोधी-रातो चेव पडिबज्झंति। निशी०४३ अ। मिथ्यात्वायुपहतस्यामोक्षसाधकमनु-ष्ठानम्। स्था० एषां न कश्चिदपर्यटनकालः। आचा० ३७७। १५३| योगरोधः। स्था० १५७। योगनिरो-धलक्षणा अकालपरिभोगी- रातो सव्वादरेण भजंति। निशी० ४३ । नास्तिकत्वं वा। सम० ५। अविद्यमानक्रियं, व्यअ। एषां न कश्चिदभोजनकालः। आचा० ३७७। परतक्रियाख्यं शुक्लध्यानचर्थभेदः। उत्त० ५८६। अकालपरिहीणं-अविलम्बेन। भग० ७३८ निर्विलम्बम्। | अकिरियाओ-अकप्पपडिसेवणं। निशी. २० अ। जम्बू० ३९७ अकिरियावाइ- क्रियाभाववादिनः, आत्माभाववादिनः, अकालसज्झायकारए-अकालस्वाध्यायकारकं। सम० चित्त-शुद्धिवादिनः। भग. ९४४॥ अकिरियावाती- एकात्मकवादयादयोऽष्टौ। स्था०४२५ अकालसज्झायकारी-अकालस्वाध्यायकारी, यः कालिक- नास्तिकाः। स्था० २६८१ श्रुतम्याटपौरुष्यां पठति, चतुर्दशमसमाधिस्थानम्। | अकीयकडं- अक्रीतकृतः, न क्रीयते-न क्रयेण साध्वर्थ आव०६१४। अकालस्वाध्यायकरणम्, कृतः। प्रश्न. १०८ पञ्चदशमसमाधिस्थानम्। प्रश्न. १४४। अकित्ती-अकीर्तिः, एकदिग्गामिन्यप्रसिद्धिः। स्था० अकालिचरिया-अकालचर्या, रात्रौ पथि गमनम्। व्यव० ४१८ भग० ४९० १९ आ। अकुऊहले-अकुतूहलः, कुहकादिष्वकौतुकवान्। उत्त. अकालियं-आकालिकं, यथास्थित्यायुरुपरमादर्वागेव। ६५१ उत्त०६३० अकुओभय- अकुतोभयः, संयमः, अप्कायलोको वा। अकाले-अकालः, मध्याहनादिः। विपा०६९। आचा० ४४ अकाहल-अमन्मनाक्षरम्। प्रश्न० १२० | अकुक्कुए-अकुक्कुचः, अशिष्टचेष्टारहितः। उत्त० १०९। ३७ मुनि दीपरत्नसागरजी रचित [17] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 238