SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [Type text] यस्मिन् । स्था० २५११ अत्यं- अस्त्रम्, नाराचादि क्षेप्यायुधम्। प्रश्न. १९१६ । अर्थः विषयः । आव० २८३ अर्थः ज्ञेयत्वात् सर्व्वमेव वस्तु, अभिधेयः । उत्तः ३६८८ अभिधेयः, जीवादितत्त्वरूपो वा उत्त० २८५ अर्थ्यत इत्यर्थ:स्वर्गापवर्गादिः । उत्तः ४४८ । व्याख्यानं । स्था० ५२ | सूत्रस्य व्याख्यानं स्था० १७०१ अत्यंगओ अत्थे पव्वए गतो, अचक्खुविसयपंथे वा गतो दश० १२३ आगम-सागर- कोषः ( भाग :- १) अत्यंतमयम्म- अस्तमयति । उत्त० ४३५ | अत्थंतरं - अर्थान्तरम्, पृथग्भूतम् । आव० ६०१ | अत्यंतरभावे- अर्थान्तरभावः भेदः । आव• ४७६१ अत्य- (अत्थपुरिसे) अर्थपुरुषः, अर्थार्जनपरः आव २७७| अर्थः, निरुपमसुखरूपमोक्षः। दश. १८९ अर्थनम्, असम्प्राप्तकामभेदः, तदभिप्रायमात्रम् । दश १९४| अस्तः, अस्तपर्वतः अदर्शनं वा । दशवै० २३२ | आदेशः । बृह० २२आ। अत्यअवगमो - अर्थावगमः अर्थपरिच्छेदः । दश- १२५ अत्थई - गुच्छविशेषः । प्रज्ञा० ३२ | अत्थकंखिया - प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः । भग० ६७१ | अत्थकरो- अर्थकर, विद्याद्यर्थकरणशीलः, भावकरविशेषः । आव० ४९९ | अत्थकहा- अर्थकथा, विद्या शिल्पमुपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानम् । दशवै० १०७ | अत्थक्के- अकाण्डः । अनवसरः । दशवै० ९३ । अत्थगवेसणया- अर्थगवेषणया, अर्थगवेषणनिमित्तम् । सूर्य- २९२ अत्यग्धं अस्ताघः ओघ ३२ अस्ताघम् आक० ४१९| अत्यजुत्ती - अर्थयुक्तिः, हेयेतररूपा अर्थयोजना दश १६२॥ अत्यजुत्तो- अर्थयुक्तः, अर्थसार, अपुनरुक्तो, महावृत्तः जीवा. २५५ अत्यदूसणं- अर्थदूषणव्यसनम् अर्थोत्पत्तिहेतवो ये सामादयु-पायचतुष्टयप्रभृतयः प्रकारास्तेषां दूषणम्। व्यव० १५७ | अत्थधम्मगई- अर्थश्च धर्मश्चार्थधर्मौ यदि मुनि दीपरत्नसागरजी रचित [57] [Type text] वाऽध्यतेहितार्थि-भिरभिलष्यते, गतिः गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छित्तिः । उत्त० ४७२॥ अत्थनिउरंगे- संख्याविशेषः सूर्यः ९१। अत्थनिउरे - संख्याविशेषः । सूर्य० ९१ । अत्थनिकुरं अर्थनिकुरं, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि जीवा. ३४५ अत्थनिकुरंगं- अर्थनिकुराङ्गम्, चतुरशीतिर्नलिनशतसहस्राणि । जीवा० ३४५। अत्थपर्य- अर्थपदम, युक्तिर्हेतुर्वा सूत्र- १५३| अत्थपिवासिय अप्राप्तार्थविषयसंजाततृष्णाः । भग - ६७१ | अत्यहुत्त - अर्थपृथक्त्व - श्रुताभिधेयोऽर्थोः तस्मात् सूत्रं पृथक्, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृयुत्वं । आव ० ६१ | अत्थमणमुहुत्तं- अस्तमनमुहूर्तम्, अस्तोपलक्षितं मुहूर्तम्। जम्बू. ३५९ ॥ अत्थमंत- अर्थवताम्, प्रयोजनवताम् । भक्षणादयर्हाणाम्। जम्बू० २४३१ अत्थमंतमेत्त- अस्तमयति मित्रे सूर्ये, सायम्। जम्बू २४३| अत्थरणं- आस्तरणम्, आस्तरणं करोति। ओध० ४१% अत्थरय आच्छादनम्। जम्बू० ५५| आस्तरकेण, अस्तरजसा वा । भग० ५४२ | अत्थलोला- अर्थे लोला:- अर्थलोला :- लम्पटाः - चौरादयः । उत्त० ५९०| अत्थविगप्पणा- अर्थविकल्पना आव० ४८४१ अत्थविणिच्छय- अर्थविनिश्चयः - अपायरक्षकं कल्याणावहं वा अर्थावितथभावम्। दशकै २३५| अत्यसंजुत्तं सब्भावसंजुत्तं । दशवें. ८९॥ अत्थसंपयाणं- सांवत्सरिकार्थदानम्। आचा० ४२२| अत्थसत्थं- अर्थशास्त्रम् आव० ४२२१ अर्थोपायप्रतिपादनं शास्त्रम्। प्रश्र्न॰ ९७| नीतिशास्त्रादि । जम्बू० २१९| अत्थसिद्धे- अर्थसिद्धः, शास्त्रीयदशमदिवसनाम। सूर्य० १४७, जम्बू ० ४९० अत्थस्स अस्तो मेर्यतस्तेनान्तरतो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य गिरिप्रधानस्य । सम० “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy