Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलेकमेञ्जरी। प्रस्तावयता देवद्विजप्रसादादिहापि सर्व शुभं भविष्यतीति प्रकृते प्रयोजयता राजलोकेनातिवाह्यमानदिवसम् [स], आप्तोपदिष्टइष्टप्रत्ययौषधपानग्रसक्ताभिः स्निग्धमधुराभ्यवहारिणीभिरनल्पगुणोपेतम् अपेतदोरैरपि वञमणिभिवर्जितं जात्यरत्नजातमाभरणकलापार्पितं कलयन्तीभिर्वक्रतादिदोषवन्ध्यानि श्रद्धाप्रवणेन चेतसा ज्ञातीनां द्विजातीनां च गृहेषु प्रशस्तफलानि प्रहिण्वतीभिलक्षणाभिज्ञतया गृहीतवामकरतलाङ्गुष्टमूलस्थूलरेखासंख्यानां सखीनां मुहुर्मुहुः श्रुतेन श्रुतिसुखेन वचसा स्मयमानमुखमृगाकाभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति नवेति संनिधावेव परिचारिकाभिरनुयुज्यमानानामप्रगल्भशिशूनां भीतभीतेन मनसा वचनमाकर्णयन्तीभिरुज्झितान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुञ्जानेन महानरेन्द्रलिखितानि मन्त्रकण्डकानि बध्नता दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या सपनमङ्गलानि प्रवर्तयता शुद्धान्तजरतीजनेन शश्वस्क्रियमाणगर्भ
टिप्पनकम्-नरेन्द्रः-मनवादी [] सेवाप्रभावम् अभीष्टदेवतायाः-खेष्टदेवतायाः, सेवाप्रभाव-सेवामाहात्म्यम् , उद्भावयता प्रकटयता, पुनः निरपत्य. पूर्वनृपतिपुत्रलाभोपायप्रधानाः निरपत्या:-सन्तानशून्याः, ये पूर्व-प्राचीनाः, नृपतयः, तत्पुत्रलाभोपायः-तत्पुत्रप्राप्तिसाधनमेव,प्रधानभूतः-मुख्यभूतोऽर्थों यास ताः, पौराणिककथाः पुराणोक्तवार्ताः, प्रस्तावयता प्रवर्तयता, पुनः देवद्विजप्रसादात् देवताब्राह्मणप्रसन्नतावशात् , इहापि अस्मिन्नपि राजकुले, सर्व सकलम् , शुभ-कल्याणमेव, प्रकृते प्रस्तुतराजपुत्रोत्पत्तिविषये, प्रयोजयता कथयता [स] । पुनः पुत्रकाम्यन्तीभिः स्वखपुत्रमिच्छन्तीभिः, अन्तःपुरकामिनीभिः अन्तःपुरवधूभिः, विधीयमानविविधवतविशेष विधीयमानाः-क्रियमाणाः, विविधाः-अनेकप्रकाराः, व्रतविशेषाः-नियमविशेषा यस्मिंस्तादृशम् , कीदृशीभिस्ताभिः ? आतोपदिष्टप्रत्ययौषधपानप्रसक्ताभिः आप्तैः शिष्टैः, यथार्थवक्तृभिनं तु प्रतारकरित्यर्थः, उपदिष्टानि-पातव्यत्वेन प्रतिपादितानि, एवं दृष्टप्रत्ययानि-परीक्षितविश्वासानि, या औषधानि, तेषां पाने-तद्रसपाने, प्रसक्ताभिः-आसक्ताभिः, पुनः स्निग्धमधराभ्यवहारिणीभिः स्निग्धं-सरसं, न तु रूक्षम्, मधुरं-माधुर्ययुक्तं वस्तु, अभ्यवहतु-भोक्तुं शीलं यासां तादशीभिः, पुनः आभरणकलापार्पितम् अलङ्करणगणविहितम् , जात्यरत्नजातं रुच्चिररत्नसमूहम्, कलयन्तीभिः धारयन्तीभिः, कीदृशं तत् ? अनल्पगुणोपेतम् अधिकगुणा
रिपि दोषशून्यैरपि, वज्रमणिभिः वज्राख्यमणिविशेषैः, वर्जितं रहितम्, पुनः वक्रतादिदोषवन्ध्यानि कौटिल्यादिदूषणशून्यानि, प्रशस्तफलानि उत्तमोत्तम फलानि, श्रद्धाप्रवणेन श्रद्धान्वितेन, चेतसा हृदयेन, शातीनां बन्धूनाम् , द्विजातीनां विप्राणां च, गृहेषु प्रहिण्वतीभिः उपहारविधया प्रेषयन्तीभिः, पुनः लक्षणाभिक्षतया सन्तानादिचिहावगमननिपुणतया, गृहीतवामकरतलाङ्गुष्ठमूलस्थूलरेखासंख्यानां गृहीता-सन्तानचिह्नत्वेन परिचिता, वामकरतलामठस्य वामहस्ताङ्गुष्ठस्य, मूले-मूलभागस्थितानाम्, स्थूलरेखान-विस्पष्टरेखानां संख्या याभिस्ताहशीनाम् , सखीनां सहचरीणाम् , तादृशसखीप्रतिपादितेनेत्यर्थः, श्रुतिसुखेन श्रवणप्रियेण, मुहर्महः अनेकवारम्, श्रुतेन श्रवणगोचरीकृतेन, वचसा पुत्रोत्पत्त्यावेदकवाक्येन, स्मयमानमुखमृगाङ्काभिः स्मयमानः-किञ्चिद्धसन् , मुखमृगाङ्क:मुखचन्द्रो यासां तादृशीभिः, च पुनः, प्रथमालापजिघृक्षया प्राथमिकभाषणशुश्रूषया, देव्याः राज्याः, पुत्रो भविष्यति उत्पत्स्यते, नवेति सन्निधावेव तासां समक्ष एव, परिचारिकाभिः दासीभिः, अनुयुज्यमानानां पृच्छय. मानानाम् , अप्रगल्भशिशूनां मुग्धबालकानाम् , वचनं तदुत्तरवाक्यम् , भीतभीतेन अनभिमतोत्तरश्रवणादतीव भौतेन, मनसा, आकर्णयन्तीभिः शृण्वतीभिः, पुनः कीदृशीभिः ? शुद्धान्तजरतीजनेन अन्तःपुरवृद्धाजनेन, शश्वत् अनवरतम् , क्रियमाणगर्भग्रहणोपचाराभिः क्रियमाणः-विधीयमानः, गर्भग्रहणस्य-गर्भधारणस्य, उपचारः-उपायो यास तादशीभिः, कीदृशेन वृद्धाजनेन ? उज्झितान्यकर्तव्येन उज्झितं-त्यकम् , अन्यत्-गर्भग्रहणोपचारातिरिक्तम् , कर्तव्य-कार्य, येन तादृशेन, पुनः वद्धसम्प्रदायागतानि वृद्धपरम्पराप्राप्तानि. विविधौषधानि बहविधगर्भधारणौषधानि, प्रयुआनेन उपयुञ्जानेन, पुनः महानरेन्द्रेण महता मन्त्रविदा राज्ञा, लिखितानि, मन्त्रकण्डकानि मनावितभूर्जपत्रादीनि यत्राणि, बनता तासा वामभुजे नियत्रयता, पुनः दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या
२१विलकर
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190