Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक- परागविकृतिसंवलिता अब कुशलम् , यस्मिन्नितरजन इव विसर्जिताहंकारप्रन्थिरित्थं स्वयमादिशति सकलरिक्शामिनन्दितप्रभावो देशः, त्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन सैन्याधिपतिय विज्ञापितोऽस्मनुचनेन फा चुम्बित्तसगिटिमः प्रणामः, ससंभ्रममवनताश्चार्चयन्ति देवस्य धरणनरूचिन्ताममिपरंपरां पुर:प्रवीर्य पूजमणिकिरणचवालबालपल्लयमूर्द्धनि मूर्धाभिषिक्तपार्थिवकुलोद्भवा भवदत्त-भीममानुगप्रभृतयः सपरिजना राजानः' [२] । इत्युदीर्य भूयोऽप्यभाषात- 'देव ! बालास्माभिधानं दिव्यसङ्गुलीयकरवं पुरा यत् प्रेषितं देवन दण्डाधिपस्य तद्धृत्तं तेन कालमेतावन्तमात्मसंविधाबधुम च करदीकृतसकलदाक्षिणाशेषिपतिना तेन मत्पार्श्वे प्रहितमिह, मयाप्यद्य निरवद्यमपिभिभूषणगणैः समेतमखिलरमकाध्यक्षस्य महोदधेः समाक्षिकं समर्पितमित्यवधारयतु दिव्यदृष्ट्या देवः' इति वदन्तं . लमुपजातकौतुको नृपः ससिमलम कबील-'विजयदेम! कवित् कृतस्तेन कश्चिदुपकारः संगरेषु सेनापतेत्त्वदीयम ल] | सजगद--
सम्पुटितकरः, प्रणम्य प्रणामं कृत्वा, अब्रवीत् । किमित्याह-अद्य अस्मिन् दिने, कुशलम् , अस्तीति शेषः । यस्मिन् दिने, इसरजन इव सामान्यजन इक, विसर्जिताहकारग्रन्थिः विमोचितमहत्त्वाभिमानरूपप्रन्थिः, सकलत्रिभुवनाभिनन्दितप्रमावः समप्रलोकत्रयप्रशंसितप्रभावः, देवः भवान् , स्वयम् आत्मनेव, आदिशति उक्त प्रकारेगामापयति । स्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन त्वदनुभावेन त्वत्प्रभावेण, प्रसाधितानि-वशमानतावि, भस्लिानिसर्वाणि, दुर्वृत्तानि - उद्धतानि, रिपुराजन्य कानि-भ[भूतक्षत्रियसमूहा येन तादृशेन, सभ्याधिपतिमा सेन्समयकेर, 4युति सावत्, पश्चानचुम्बितमणिकुष्टिमः पयामेन-हस्तद्वय जानुद्वयमस्व कात्मकेन, पुरिश्त:-स्पृष्ठः, मणिकुश्मिःमतिविधिसिंमस्तादशः, प्रणामः नमस्कारः, अमचनेन मद्वाक्येन, विज्ञापितः निवेदितः । मधाभिषिक्तपर्षियकुलोद्रका प्रशस्तक्षत्रियवंशोपनाः, भवदत्त भीम-भानुवेगप्रभृतयः तदाक्यः, सपरिजनाः सपरिवाराः, राजानः, ससम्भ्रमं सकेगम् , अवनताः विनीताः सन्तः, देवस्य भवत', चरणनखचिन्तामणिपरम्परा चरणसम्बन्धिखरूपचिन्तामणिगणम्, अर्चन्ति आराधयन्ति । कैः ? पुर.प्रकीर्णचूडामणि किरणचवालबालपल्लवैः पुरः-अप्रे, प्रकीर्णाः-प्रक्षिप्ताः, चूडामणीनां-मुकुटानाम् , यत् किरणयकवालं-किरणमण्डलम् , तबूपा बाकावा:-क्वपरवा येषां तादृशैः, भूर्धभिः मसकैः []
प्रति इस्थम्, उदीर्य उक्त्म, भूषोऽपि पुनरपि, अभापत उक्तवान् , विजयवेग इति शेषः । किमित्याहदेवराज, देवेन श्रीयता भवतेति यावत्, यत् , बालारणाभिधानं बासारुणनामकम् , दिव्यं सुन्दरम् , अकुलीय. करखम् अळिभूषणभूतरनम्, पुरा पूर्वम् , दण्डाधिपत्य चतुरङ्गसेनानायकस्य, सायुधस्येत्यर्थः, प्रेषितम् उपहतम् , तद सेन दण्डाधिपेन, पतावन्तं कालम् , एतावस्कालाभिव्याप्य, आत्मसन्निधौ स्वपावे, घृतं स्थापितम् । पुक, करवीकतसकलदाक्षिणात्यक्षोणिपतिमा कर क्दतीति करदाः, ताशीता अधिकृता इति यावत्, साक्षिणात्यारदक्षियजनपदसम्बाधा, सोम्णिपतयः-नृपतयो येन तारखेन, तेच वनायुधेन, अधुवा इदानीम् , मपाई महास, दह अत्र, भारपाः इति यावत्, प्रहितं प्रेषितम् । मयापि भय अस्मिन् दिने, मिरवचममिमिः प्रशस्वमणिययैः, भूपयामणैः अम्बालारणगणैः, समेतं सहितम् . अखिलरत्नकोषाध्यक्षस्य समस्तरमकोशाधिपतेः, महोदधेः तशामकणके, समाक्षिक-पाक्षिवरणपूर्वकम्, समर्पितं दत्तम् , हात एतवृत्तम् , दिव्यदृष्टया तद्धारा, देवः भवान् , अवधारणतु निशिनोत, इति इत्यम् , क्वन्तं कथयन्तम्, तं विजयवेगम्, नृपः मेवाहनः, उपजातकोतुकः उत्पमसिौत्युस्या सब ससितं-समन्दहासम् ,भवादी भनवीत् । किमित्याह --विजश्वेग वेन दियाङ्गुलीयकेन, संगरेपुयुधेपु, स्वदी यमा स्वास्थक, सेनापतेः कश्चित् कोऽपि, उपकार सहायता , सचिव किमु [] स विजयनेयः
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190