Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
१९९
1
पुरः प्रवर्तितैः पादैराकम्पितक्षितिराक्षेपदूरोच्छलितहार विप्रकीर्णेन नीहारनिकरस्पर्द्धिना किरण विसरेण संवर्द्धयन्निवारा तिसैन्यसंदर्शनाय चन्द्रातपमनुमार्गप्रधावितेन संभ्रमस्खलितगतिना वीरलोकेन गमनवेगानिलाकृष्ठेनेवानुसृतगतिरतिजवेन राजकुलान्निरगच्छत् [ अः ] । द्वारदेशावस्थितश्वामतो दत्तदृष्टिरतिवेगादापतन्तावतिशयच्छे कपाटहिकताडितपटहनादपटुतरेण दूरादेव खुरपुटध्वनिना प्रकटीकृतावुर: कपाटघटिता तनुतनुत्राणौ तत्क्षणविपाटितकाषायपदार्थान्तपीडितोत्तमाङ्गौ गृहीतनिशितप्रासमुष्टिना वामेन किञ्चिदुत्क्षिप्तवल्गौ दक्षिणेन च करतलेन त्रासतरलिताक्षतुरगतिर्यगवलोकितोत्क्षेपां कशामुद्वहन्तावश्वदर्शनसरभसप्रधावितैः शिबिरवेसरैरिव धूसरैः खुररजोभिः पश्चादनुगम्यमानावनवरत दोलायमानजङ्घाकाण्डतया तुरगपृष्ठवर्तिनावपि भावन्ताविवोपलक्ष्यमाणावासन्नवर्तिना शिबिरलोकेन किं किमेतदिति संभ्रान्तेन पृच्छयमानौ मनोरथाविव मनसो जीवाविव जवस्य वारकाविव वायोरुत्सेकाविवौत्सुक्यस्य विगतपर्याणतुरङ्गमाधिरूढौ काचरक - काण्डरात
टिप्पनकम् - सम्भ्रमश्र आकुलता [ अ ] । प्रासः - सेलः [क] |
अभिमुखम् अग्रे प्रकटिता आविर्भूता, असियष्टिः- कृपाणदण्डो यस्यां तादृशीम्, आत्मच्छायां स्वच्छायाम्, अभिहन्तु मिव अपहर्तुमित्र, पुरःप्रवर्त्तितैः अत्रे प्रेरितैः पादैः चरणैः, आकम्पितक्षितिः ईषत् कम्पितभूतलः पुनः अरातिसैन्यसन्दर्शनाय शत्रुसैन्यसमवलोकनाय, चन्द्रावपं चन्द्रिकाम् आक्षेपदूरोच्छलितहारविप्रकीर्णेन आक्षेपेणसञ्चालनेन, दूरोच्छलितात्- दूरमुत्पतितात्, दारात्-रत्नमाल्यात्, विप्रकीर्णेन प्रसूतन, पुनः नीहारनिकरस्पर्धिना हिमोधानुकारिणा, किरण विसरेण किरणपुञ्जेन, संवर्धयन्निव सम्यग् वर्धयन्निवेत्युत्प्रेक्षा; पुनः अनुमार्गप्रधावितेन प्रतिमार्ग कृताविधावनेन, अत एव गमनवेगानिलाकृष्टेनेव धावनवे गोत्थितवायुकृताकर्षणेनेव, सम्भ्रमस्खलितगतिना वेगस्वतिगमनेन, वीरलोकेन सुभटजनेन, अनुसृतगतिः अनुसृतगमनः [ अ ] । च पुनः, द्वारदेशावस्थितः द्वारवेसे कृतावस्थितिकः सन् अग्रतः अग्रे, दत्तदृष्टिः व्यापारितनयनः प्रज्ञाततमो अतिपरिचितों, काचरक - काण्डतनामानौ, अश्ववारी अश्वारोहिणी, अद्राक्षीत् दृष्टवान् स सेनापतिरिति शेषः । कीदृशौ तौ ? अतिवेगात् अतिजवात्, आपतन्तौ आगच्छन्तो; पुनः अतिशयच्छेकपाट हिकताडितपटहनादपटुतरेण अतिशयेन, छेक:--निपुणो यः पाटद्दिक:- पटहाख्वाद्यविशेषवादनशिल्पी, तेन ताडितस्य-नादितस्य, पटहस्य, नादेन ध्वनिना, पटुतरेण-स्फुटतरेण, मिश्रितेनेत्यर्थः, खुरपुटध्वनिना खुरपुटशब्देन, दूरादेव दूरत एव, प्रकटीकृती प्राकट्यमापादिताँ; पुनः उरः कपाटघ दितातनुतनुत्राणौ वक्षःस्थलघृतविशालकवचौ; पुनः तत्क्षणविपाटितकाषाय पटार्धान्तपीडितोत्तमाङ्गौ तत्क्षणं-तत्काले विपाटितस्यविदारितस्य, काषायपटस्य- कषायरक्तवस्त्रस्य यद् अर्धम् - अर्धभागः, तस्यान्तेन - अम्बलेन, पीडितं-घटितम्, उत्तमाङ्ग-शिरो ययोस्तादृशौ पुनः गृहीत निशितप्रासमुष्टिना गृहीता घृता, निशितस्य तीक्ष्णस्य, प्रासस्य-कुन्तस्य, मुष्टि:- मुष्टिधार्थभागो येन तादृशेन, वामेन - दक्षिणेतरेण, करतळेन, किञ्चिदुत्क्षिप्त वल्गौ किञ्चिद् ईषद्, उत्क्षिप्ता - उन्नमिता, वल्गाअश्वमुखस्थरज्जुर्याभ्यां तादृशौ च पुनः, दक्षिणेन वामेतरण करतलेन हस्ततलेन त्रासतरलिताक्षतुरग तिर्यभक्लोकितोत्क्षेपां त्रासेन - भयेन, तरलिते -चम्बलिते, अक्षिणी-नेत्रे यस्य तादृशेन, तुरगेण-अश्वेन, तिर्यकू सकटाक्षपातम् अवलोकितो दृष्टः, उत्क्षेपः- उद्यमनं यस्यास्तादृशीम्, कशाम् अश्वताडनीम्, उद्वहन्तौ दधानौ पुनः अश्वदर्शनसरभसप्रधावितैः अश्वदर्शनेन, सरभसं- सवेगम्, प्रधावितैः- प्रकर्षेण धावितेंः, शिबिरवेस रैरिव सैन्यखे चरैरिव, धूसरैः तद्वर्णैः, खुररजोभिः अश्वशफोद्गतधूलिभिः पश्चात् पृष्ठदेशे, अनुगम्यमानौं अनुत्रियमाणः च पुनः अनवरत दोलायमानजङ्घाकाण्डतया अनवरतं - सततम्, दोलायमानौ - इतस्ततः सञ्चलन्तौ जङ्घाकाण्डों-जङ्घारूपखम्भों ययोस्तादृशतया, तुरगपृष्ठवर्त्तिनावपि भववृष्ठाधिष्ठितावपि धावन्ताविव धावनं कुवन्तावद उपलक्ष्यमम्मी प्रतीयमानों पुनः आसनवर्त्तना निकटवर्तिना सम्भ्रान्तेन सम्भ्रमान्वितेन शिबिरलोकेन सेनिकजनन, पतत् पुरो दश्यम्, किं किं भवतीति पृच्छ्यमानौ जिज्ञासां ज्ञाप्यमानौ; पुनः मनसः हृदयस्य, मनोरथाविव अभि लावभूताविव पुनः जवस्य वेगस्य, जीवाविव प्राणभूताविव पुनः वायोः पवनस्य, वारकाविच नियामकाविवः पुनः
Loading... Page Navigation 1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190