Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 108
________________ टिप्पनक-परागविवृतिसंवलिता अमानुषी कुमार! तव प्रज्ञा प्रजापतेरिव तनुस्तनोति सर्वतोमुखतया परं मे मनसि विस्मयम् , अखिलजनमानसनिवासादिव त्वया समासादितमिदं पराशयज्ञानकौशलम् , किमहमत्रापरं कथयामि, निजयैव प्रशया निवेदितस्ते सकलोऽपि सामान्येन मदुःखवृत्तान्ता, यदि परं परिकर एव मयास्य कथनीयः, तमपि वज्रसारकठोरहृदयस्त्वया समाज्ञापित इति विज्ञापयामि, किन्तु महती कथैषा न शक्यते संक्षिप्य कथयितुम् , विस्तरतस्तु कथ्यमाना पराणि कार्यान्तराण्यन्तरयिष्यति तथापि यदि कौतुकमावेदयामि, श्रूयतामेतत् प्रायेण श्रुतिविषयमायातमेव श्रुतिमतां वरस्य [ड]___ यथा-सिंहलेष्वस्ति समस्तवसुमतीभूषणमभ्रषप्राकारवलया विमानाकारपौरालयसहस्रशालिनी रङ्गशाला नाम नगरी । तत्रस्थः पिता मे चन्द्रकेतुः कदाचिद् देशकालाधवष्टम्भसंभृतावलेपानां प्रपन्नमपि पूर्व टिप्पनकम्-विक्षेपः-दण्डो घाटको [ ढ]। पल्लवेन-पल्लवमृदुलोत्तरीयवस्त्रेण, प्रमृष्ट-प्रोच्छितम् , दृष्टिवदन-मुखनयनं यस्मिंस्तादृशं यथा स्यात् तथा, अनादरविलोकितपार्श्ववर्तिराजलोकः अनादरेण-दुःखवशादादरराहित्येन, विलोकितः, पार्श्ववर्ती-सविधवर्ती, राजलोकः-नृपजनो येन तादृशः, समरकेतुः, सशोक इव शोकान्वित इव, विरतवाक्प्रवृत्तिः निवृत्तवचनप्रयोगः सन् , सूकः समित्यर्थः, मुहूर्त क्षणम् , स्थित्वा, वक्तुं कथयितुम् , उपचक्रमे प्रारेमे, किमित्याह-कुमार! भो हरिवाहन ! प्रजापतेः ब्रह्मणः, तनुरिव शरीरमिव, सर्वतोमुखतया सर्वतः-सर्वत्र, अतीताऽनागतवर्तमानसन्निकृष्ट-विप्रकृष्ट-स्थूल-सूक्ष्म-सर्वविषयेषु, मुख-प्रवृत्तिर्यस्यास्तादृशतया, पक्षे सर्वतः-सर्वभागेषु, मुखं यस्यास्ताहशतया चतुर्मुखतयेत्यर्थः, अमानुषी-मानवगणेऽदृश्यमामा, दिव्येत्यर्थः, तब, प्रज्ञा प्रतिभा, मे मम, मनसि चेतसि, परम् अत्यन्तम् , विस्मयम् , आश्चर्यम् , तनोति विस्तारयति । अखिलजनमानसनिवासादिव सर्वजनहृदयागारनिवासादिवेति हेतूत्प्रेक्षा, इदं प्रत्यक्षवदनुभूयमानम् , पराशयज्ञानकौशलं पराभिप्रायनिर्णयनैपुण्यम् , त्वया, समासादितं प्राप्तम् । अत्र अस्मिन् विषये, अपरम् अन्यत् , किं कथयामि ब्रवीमि, सकलोऽपि सर्वोऽपि, महुःखवृत्तान्तः मदीयदुःखवार्ता, निजया स्वकीयया, प्रायैव प्रतिभमैच, ते तव, सामान्येन अविशेषेण, निवेदितः विज्ञापितः, परं केवलम् , मया, अस्य दुःखवृत्तान्तस्य, परिकर एव विस्तार एव, विशेषांश एवेत्यर्थः, यदि कथनीयः कथनाहः, अवशिष्यत इति भावः, तदा वज्रसारकठोरहदयः वजस्य यः सार:-दृढांशः, तद्वत् कठोरं-निछुरं हृदयं यस्य तादृशः, अहमिति शेषः, त्वया हरिवाहनेन, समाशापितः कथयितुमा- . दिष्टः, इति हेतोः, तमपि तद्विस्तारमपि, विज्ञापयामि निवेदयामि, कथयामीत्यर्थः, किन्तु परन्तु, महती विपुला, एषा इयम् , कथा वार्ता, संक्षेपेण समासेन, कथयितुं निवेदयितुम् , न शक्यते, विस्तरतस्तु व्यासेन तु, कथ्यमाना निवे. धमामा, पराणि अग्रिमाणि, अनन्तराणीत्यर्थः, कार्यान्तराणि अन्यान्यकार्याणि, अन्तरयिष्यति व्यवधास्यति, तथापि एवं सत्यपि, यदि कौतुकं श्रवणकुतुहलम् , तदा आबेदयामि प्रतिपादयामि, एतद् इदं वृत्तान्तम् , श्रूयतां निशम्यताम् , झीहरु प्रायेण बाहुल्येन, संक्षेपेण इत्यर्थः । श्रुतिमतां शास्त्रज्ञानवताम् , वरस्य श्रेष्ठस्य, भक्त इति शेषः, श्रुतिविषयं श्रवपागोचरताम्, आयसमेव प्राप्तमेव । यथा विवक्षिसन्तान्तस्वरूपोपदर्शनार्थोऽयंशब्दः, सिंहलेष तदाख्यद्वीपमध्ये, रङ्गशालानगरी तदाख्यपुरी, नामेति वाक्यालङ्कारे, अस्ति विद्यते, कीदृशी? समस्तवसुमतीभूषणम् अखिलपृथ्वीभूषणभूता, पुनः अभ्रऋषप्राकार. बलया अभ्रषं गगनचुम्बि, अत्युनतमित्यर्थः, प्राकारवलयं-प्राकारमण्डलं यस्यास्तादशी, पुनः विमानाकारपोरालय सहस्रशालिनी विमानाकार-व्योमयानतुल्याकारं यत् , पौरालयानां-पुरमध्यवर्तिगृहाणाम् , सहस्रं तेम शालते-शोभते, या तादृशी, तत्रस्थः तत्र वास्तव्यः, मे मम, पिता, चन्द्रकेतुः तदाख्यनृपतिः, कदाचित् कस्मिंश्चित् काले, दुष्टसामन्तानां दुष्टानां-दोषान्वितामाम् , सामन्तानां-खाधिकारवर्तिनृपाणाम्, प्रतिक्षेपाय अपनयनाय, दण्डनाय आक्रमणाय वा, दक्षिणापथयायि दक्षिणदेशगामि, नौसैन्यं नौद्वारा गमनकर्तृसैन्यम् , आदिक्षत आज्ञापिसवान् । कीदृशानाम् ? देशकालाधवष्टम्भसम्भृतावलेपानां सिद्धेर्दण्डस्य चाङ्गविधया यो देशकालादिविवेक उक्तः, तदवष्टम्मेन तदाश्रयणेन,

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190