Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२६८
टिप्पनक-परागविवृतिसंवलिता तत्र चाभिनवपितृवियोगशून्येनापि चेतसा चिन्तयन्नमात्यमण्डलेन सह परमण्डलकृत्यमनुपालयन् गमनसामग्रीव्यग्रमात्मपरिग्रहप्राग्रहरलोकमालोकयन्नानीतानि गत्वा सत्वरैर्द्वारपालैरासन्नवेलाकूलनगरेभ्यो यात्राक्षमाणि यानपात्राणि द्वित्राणि दिनान्यतिष्ठम् [अ] । अनुष्ठितसकलतत्कालकृत्यश्च पुरः प्रतिष्ठासुरन्यतरेयुरपराह्नसमये समाहूतसकलनिजपरिषद्विजातिरुल्लसत्तारसूर्यघोषामुदारवेषयोषिद्वन्दगीयमानगाम्भीर्यमहिममर्यादादिजलनिधिगुणामाचमनपूतपुरोहितगृहीतकनकापात्रनिक्षिप्तदधिदूर्वाक्षता स्वयमेवोक्षितैर्भक्ष्यबलिभिविलेपनैः पुष्पदामभिरंशुकै रत्नालंकारैश्च बहुविकल्पैरुपकल्पितामनल्पया भक्त्या भगवतो रत्नाकरस्य पूजां प्रातिष्ठिपम् [क]। अतीतभूयिष्ठायां च शर्वर्यामाहते प्रयाणपटहे, रटत्सु राजद्वारि तारध्वनिषु मङ्गलतूर्येषु, सत्वरोत्थितगृहस्थनिर्दयाक्रोशकर्शितनिद्रेषु निःसरत्सु तृणकुटीरकोटरादतिकष्टमुक्तसंस्तरेषु कर्म
मण्डिताजिरैः महाकायाभिः-विस्तृतखरूपाभिः, मण्डपिकाभिः-गृहविशेषैः, मण्डितः-अलङ्कृतः, अजिरः-प्राङ्गणभूमिर्येषां तादृशैः, पुनः अखण्डबुध्नाण्डकपरिमण्डलाकारैः अखण्ड-सम्पूर्ण यत् बुघ्नं-घटमूलभागः, अण्डकं-हखं पक्ष्याण्ड च, तयोरिव परिमण्डलः-वर्तुलः, आकारः-स्वरूपं येषां तादृशैः [ अं] ।
च पुनः, तत्र तस्मिन्नावासे, अभिनवपितृवियोगशून्येनापि अभिनवेन-नवीनेन, पितृवियोगेन-पितृविरहेण हेतुना, शून्येनापि-लुप्तसंज्ञेनापि, चेतसा चित्तेन, अमात्यमण्डलेन मन्त्रिमण्डलेन सह, परमण्डलकृत्यं रिपुमण्डलकार्यम् , चिन्तयन् विचारयन् पुनःगमनसामग्रीव्यग्रं गमनोपकरणजातसंघटनव्याकुलम्, आत्मपरिग्रहप्राग्रहरलोक खपरिवारप्रधानजनम् , अनुपालयन् परिरक्षन् ; सत्वरैः त्वरा-शैघ्य, तत्सहितैः, द्वारपालैः प्रतीहारैः, गत्वा, आसन्न घेलाकलनगरेभ्यः आसन्नेभ्यः-सन्निहितेभ्यः, चेलाकूले-तटप्रान्ते, यानि नगराणि तेभ्यः, आनीतानि आगमितानि, यात्राक्षमाणि प्रयाणसहानि, यानपात्राणि जलयानानि, आलोकयन् पश्यन् ; द्वित्राणि द्वे वा त्रीणि वा दिनानि, अतिष्ठम् स्थितवान् [अ] 1 .
च पुनः, अनुष्ठितसकलतत्कालकृत्यः कृताशेषतात्कालिकक्रियः, पुरः अग्रे, प्रतिष्ठासुः प्रयातुकामः, अन्यतरेयुः अन्यतरस्मिन् दिने, अपराह्नसमये मध्याहसमये, समाहूतसकलनिजपरिषद्विजातिः समाहूताःसम्यगाहूताः, सकला:-सर्वे, परिषद्विजातयः-सभासदो विप्रा यस्तादृशः सन् , अनल्पया प्रचुरया, भक्त्या प्रीत्या, भगवतः ऐश्वर्यशालिनः, रत्नाकरस्य समुद्रस्य, पूजां प्रातिष्ठिपं प्रतिष्ठापितवान् कृतवान् अस्मि, कीदृशीम् ? उल्लसत्तारतूर्यघोषाम् उल्लसन्-उच्चरन् , तारः-तीव्रः, तूर्यस्य--वाद्यविशेषस्य, घोषः-ध्वनिर्यस्यां तादृशीम् , पुनः उदारवेषयोषिद्वृन्दगीयमानगाम्भीर्यमहिममर्यादादिजलनिधिगुणाम् उदारः-उज्ज्वलः, वेषः-कृत्रिममण्डनं यासां तादृशीनाम् , योषितां-वधूनां, वृन्देन-गणेन, गीयमाना-गानद्वारा वर्ण्यमाना, गाम्भीर्यम्-अगाधता, महिमा-महत्त्वम् , अतिसुदूरविस्तृतत्वम्, मर्यादा-स्थित्यनतिक्रमः, तदादयः-तत्प्रभृतयो, जलनिधिगुणाः-समुद्रसम्बन्धिगुणा यस्यां तादृशीम् , पुनः आचमनपूतपुरोहितगृहीतकनकार्घपात्रनिक्षिप्तदधिदूर्वाक्षताम् आचमनेन-जलस्य किश्चित्पानेन, पूतः-शुद्धहृदयो यः पुरोहितः-पुरोधाः, तेन गृहीतानि-धृतानि, कनकापात्रनिक्षिप्लानि-सुवर्णमयाघपात्रनिहितानि, दधि, दूर्वा-तृणविशेषः, अक्षतम्-आर्द्रतण्डुलाश्च यस्यां तादृशीम् , पुनः स्वयमेव खेनैव, उक्षितैः पवित्रतापादनार्थ जलेन सितैः, स्वयमवेक्षितैरिति पाठे च-मात्मनैव साध्वसाधुनिर्णयार्थमवलोकितैरित्यर्थः, भक्ष्यबलिभिः भक्षणीयैः पूजोपहारैः, नैवेद्यद्रव्यरित्यर्थः, विलेपनैः चन्दनकेसरादिसुगन्धिद्रवैः, पुष्पदामभिः पुष्पमाल्यः, अंशुकैः वस्त्रैः, च पुनः, बहुविकल्पैः बहुप्रकारैः, रत्नालङ्कारः रत्नमयाभरणैः, उपकल्पिताम उयपादितामाकच पुनः, अतीतभूयिष्ठायाम अतिक्रान्तबहुतरभागायां, शर्वर्या रात्रौ, तल्पं शय्या, विमुच्य विस्ज्य, अल्पपदातिपरिवृतः कतिपयपादगामिभटपरिवेष्टितः सन् , बाह्यास्थानमण्डपं बाह्यसभामण्डपम् , अगच्छं गतवानहम् ; कस्मिन् कीदृशे ? प्रयाणपटहे प्रस्थानसूचकवाद्यविशेथे, आहते ताडिते सति; पुनः राजद्वारि राजद्वारे, तारध्वनिषु तीवनादेषु, मङ्गलतूर्येषु मालार्थवाद्यविशेषेषु, रटत्सु ध्वनत्सुः पुनः कर्मकरेषु भृत्येषु, तृणकुटीरकोटरात् तृणरचितहखकुटीररन्ध्रात् , निःसरत्सु निर्गच्छत्सु, कीदृशेषु
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190