Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२६९ करेषु, पुरोनिविष्टरन्धनदक्षदासीसंधुक्षितानलासु ज्वलन्तीषु सर्वतः कथनवाचालस्थालीपरम्परापरिकरितचूलासु प्राङ्गणचुल्लीषु [ख], समकालशिथिलितरोमन्थलीलं सहेलमुत्थाय चरति सति पुञ्जितमग्रतः प्रयत्नसंगृहीतं यवसमन्योऽन्यतुण्डताडनरगद्विषाणे विषाणिवृन्दे, प्रयतमनुष्यनिश्चलधृतोर्ध्वदण्डिकासु क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुच द्विस्तारासु चरममुक्तत निकाचतुष्टयच्युतावष्टम्भासु तिर्यक् पर्यस्यमानासु पटकुटीषु [ग], मुकुलितपटमण्डपे पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे दुष्टवाहनारोप्यमाणभयचटुलचेटीलोकविब्बोकाकृष्टविटचेतसि सहेलचलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले संहृतपण्यविपणिवीथीवृथाभ्रमद्गृहीतमूल्य
टिप्पनकम्-पर्यस्यमानासु पात्यमानासु [ग]। मुकुलित-संकोचितम् , काण्डपटकः-जवनिका, बिब्बोकःविलासः, कीकट:-दरिद्रः, निघसः-नीरणम्, [घ]।
तेषु? सत्वरोत्थितगृहस्थनिर्दयाक्रोशकर्शितनिद्रेषु सत्वरं-शीघ्रम् , उत्थितानां--जागृतानां, गृहस्थानां-गृहवर्तिजनानां निर्दयाकोशेन-निष्ठुरकोलाहलेन तीबाहानेन वा, कर्शिता-क्षपिता, निद्रा येषां तादृशेषु, पुनः अतिकष्टमुक्तसंस्तरेषु अतिकष्टेन अत्यन्तक्लेशेन, मुक्तः-त्यक्तः, संस्तरः-शय्या यैस्तादृशेषु; पुनः प्राङ्गणचुल्लीषु प्राङ्गणस्थिताधिश्रयणीषु, ज्वलन्तीषु दीप्यमानासु, कीदृशीषु ! पुरोनिविष्टरन्धनदक्षदासीसन्धुक्षितानलासु पुरः-अग्रे, निविष्टया-उपविष्टया, रन्धनदक्षया-पाककुशलया, दास्या-कर्मकर्या, सन्धुक्षित:-प्रज्वलितः, अनल:-अग्निासु तारशीषु, पुनः सर्वतः सर्वभागेषु, क्वथनवाचालस्थालीपरम्परापरिकरितचूलासु कथनेन-अतिपाकेन, वाचालाभिः-शब्दायमानाभिः, स्थालीपरम्पराभिः-पाकभाण्डपतिभिः, परिकरिता-व्याप्ता, चूला-ऊर्श्वभागो यासां तादृशीषु [ख] पुनः विषाणिवृन्दे पशुसमूहे, अग्नतः अग्रे, पुजितं राशीकृतं, प्रयत्नसंगृहीतं प्रयाससश्चितं, यवसं घासं, सहेलं सकौतुकं यथा स्यात् तथा, उत्थाय, चरति खादति सति, कीदृशे ? समकालशिथिलितरोमन्थलीले समकालम्-एककालं, शिथिलिता-शिथिलीकृता, रोमन्थस्य-चर्वितस्याकृष्य पुनश्चर्वणस्य, लीला-क्रीडा येन तादृशे, पुनः अन्योऽन्यतुण्डताडनरणद्विषाणे अन्योऽन्यतुण्डताडनेन-परस्परमुखकृताभिघातेन, रणन्ति-शब्दायमानानि, विषाणानि यस्य तादृशे; पुनः पटकुटीषु वस्त्रमयगृहेषु, तिर्यक् कुटिलं यथा स्यात् तथा, पर्यस्यमानासु पात्यमानासु, उपसंहियमाणाखित्यर्थः, सतीषु, कीदृशीषु ? प्रयतमनुष्यनिश्चलधृतोर्वदण्डिकासु प्रयतेन-प्रयत्नवता, समाहितमनस्केनेत्यर्थः, मनुष्येण, निश्चल-दृढं यथा स्यात् तथा, धृता-गृहीता, ऊर्वदण्डिका-ऊर्ध्वयष्टिर्यासां तादृशीषु, पुनः क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुचद्विस्तारासु क्रमेण-पर्यायेग, समुत्पाव्यमानाभिः-समुद्धियमाणाभिः, कीलपरिपाटिभिः-शमुश्रेणिभिः, विषसम्-असमं यथा स्यात् तथा, संकुचन्-संकोचमासादयन् , विस्तारो-दैध्य यासां तादृशीषु, पुनः चरममुक्ततनिकाचतुष्टयच्युतावष्टम्भासु चरममुक्केन-सर्वतः पश्चाद्विश्लेषितेन, तन्यते-विस्तार्यते पटमण्डपो यया सा तनिका-कोणचतुष्टयावलम्बिनी रजुः, तचतुष्टयेन च्युतः-स्खलितः, निवृत्त इत्यर्थः, अवष्टम्भः-अवलम्बनं यासां तादृशीषु [ग], पुनः उर्वीगन्धर्वनगरे शून्याधिष्ठान-पुराकार-नीलपीतादिमेघरचनाविशेषो गन्धर्वनगरम् , उा-पृथिव्यां, न तु गगने, यद् गन्धर्वनगरं तद् उर्वी. गन्धर्वनगरं तस्मिंस्तथा, पृथिवीगतगन्धर्वनगरसदृशे इत्यर्थः, स्कन्धावारे सैन्यसन्निवेशे, सैन्यनगरे इत्यर्थः, अनुवेलं प्रतिक्षणम् , विरलतां अल्पताम् , ब्रजति प्राप्नुवति सति, कीदृशे स्कन्धावारे ? मुकुलितपटमण्डपे मुकुलिताःसंकुचिताः, पटमण्डपाः-वननिर्मितानि जनविश्रामस्थानानि यस्मिंस्तादृशे, पुनः पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे पिण्डीकृता:-सर्वतो वेष्टनेन पिण्डाकार प्रापिता ये काण्डपटका:-येषां संकोचनेन काण्डाकारो भवति तादृशाः पटविशेषाः, जवनिका इत्यर्थः, तैः प्रकट-प्रकटतां गतम् , सामन्तानाम्-आज्ञावर्तिक्षुद्रनृपाणाम् , अन्तःपुरं-वनितान्दं यसिस्वादशे, पुनः दुष्टवाहनारोप्यमाणभयचटलचेटीलोकबिब्बोकाकृष्टविटयेतसि दुष्टवाहने-अश्वतरादौ दुष्टावादी वा आरोप्यमाणानाम्-आरोह्यमाणानां, भयचटुलानां-भयसम्भ्रान्तानां, चेटीलोकानां-भृत्याजनानां, बिब्बोकेन-विलासेन, आकृष्टवशीकृतं, विटानां-जारपुरुषाणां, चेतः-हृदयं यस्मिंस्तादृशे, पुनः सहेलचलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले सहेलं-सलीलं यथा स्यात् तथा, चलिताना-प्रस्थितानो, सेनापतिसैन्याना, कोलाहलेन-कल कलेन, जनितम्-उत्पा
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190