Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविकृतिसंवलिता चाहमुपसृत्य प्रथमकृतसागरप्रणामो भक्तिप्रवणेन चेतसा शिरसा च बद्धाञ्जलिः प्राणसिषम् , अध्यरोहं च पूर्वाधिरूढेन दूरमवनम्य दत्तहस्तावलम्बस्तारकेण [क्ष] । सपरिग्रहे च पुरोभागवर्तिनं मत्तवारणकमध्यमध्यास्य बद्धासने मयि कृतोत्तरीयसंवरणाश्चरणाभ्यामेव सत्वरमुपसृत्य सर्वे राजपुत्राः सपरिजनाः स्वानि खानि यानपात्राण्यधिरुरुहुः, प्रतस्थिरे च परिवार्य माम् [ज्ञ]।
अथ श्रुतिपथप्रमाथी हसन्निव समन्ततः प्रस्तनौनिवहसंक्षोभितस्य वारिधेधैर्यम् , कुर्वन्निव द्वीपान्तरवासिनां सर्वसामन्तानामाह्वानम् , ग्राहयन्निव सैन्यावकाशदानाय दश दिशोऽवधानम् , दध्वान ध्वजिन्या मुखे मुखरः प्रयाणमङ्गलशङ्खः [अ]। तस्य चानुप्रहतझल्लरीपटपणवादिवाद्यनादानुसृतेन बन्दिवृन्दजयशब्दकोलाहलशालिना शकुनपाठकश्लोककलकलबहलेन गृहीततारस्वानगायनीगीतरवतरङ्गितेन विधृतकुसुमाक्षतद्विजातिमण्डलीमश्रोच्चारस्फारितेन तिरयता दिगन्तराणि तारगम्भीरेण रणितेन द्विगुणीकृतगमनरभसः, [आ], स्थगितनिःशेषसंधिरन्ध्रया दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया ध्वजाग्रबद्धाभिनववर्णाशुकपताकया
धारवर्गेण, अर्णवस्य समुद्रस्य, तटाभ्यणे तटनिकटम् , तूर्णं सत्वरम् , नौः, आनीयत आनीता ! च पुनः, अहम् , उपसृत्य, प्रथमकृतसागरप्रणामः पूर्व कृतसमुद्राभिवादनः, बद्धाञ्जलि: रचिताञ्जलिः सन् , भक्तिप्रवणेन प्रीत्युन्मुखेन, चेतसा हृदयेन, शिरसा च मस्तकेन च, तां नावम्, प्राणंसिषं प्रणतवान् । च पुनः, पूर्वाधिरूढेन पूर्व . तत्रारूढेन, तारकेश, दूरं दूरपर्यन्तम् , अवनम्य आनम्रीभूय, दत्तहस्तावलम्बः दत्त:-कारितः, हस्तावलम्बः-खकरावल. म्बन यस्मै तादृशः सन्, अध्यारोहम अध्यारूढवानहम् क्षि]। च पुनः, पुरोभागवर्तिनं अग्रभागवर्तिनम् , मत्तवारणकमध्यम् मत्तान् वारयतीति व्युत्पत्त्या प्रमादजातपतनादिनिवारकस्थानविशेषमध्यभागमित्यर्थः, मत्तवारणं च सामान्यतो लोके वरण्डा इति नाना ख्यातम् , अध्यास्य उपविश्य, सपरिग्रहे परिजनसहिते, मयि, बद्धासने अधिष्ठितासने सति, कृतोत्तरीयसंवरणाः विहितोत्तरीयफ्टोपसंहाराः, सपरिजनाः सपरिवाराः, सर्वे राजपुत्राः राजकुमाराः, चर• णाभ्यामेव स्वखपादाभ्यामेव, सत्वरं शीघ्रम् , उपसृत्य उपगल्य, स्वानि खानि स्वकीयानि स्वकीयानि, यानपात्राणि पोतान, अधिरुरुहः अधिरूढवन्तः । च पुनः, माम् , परिवार्य परिवेच्य, प्रतस्थिरे प्रस्थिताः
अथ अनन्तरम् , श्रुतिपथप्रमाथी श्रवणपथाभिघाती, मुखरः शब्दायमानः, प्रयाणमङ्गलशङ्क: प्रस्थान कालिकमङ्गलार्थशङ्खः, ध्वजिन्याः सेनायाः, मुखे अग्रभागे, दध्वान ध्वनितवान् , किं कुर्वनिव? समन्ततः सर्वतः, प्रसृतनौनिवहसंक्षोभितस्य प्रसृतेन नौनिवहेन-नौगणेन, संक्षोभितस्य-उद्वेलितस्य, वारिधेः समुद्रस्य, धैर्य धीरताम् , हसन्निव हासेन निन्दन्निव, पुनः द्वीपान्तरवासिनाम् अन्यद्वीपवास्तव्यानाम् , सर्वसामन्तानां निखिलक्षुद्रनृपाणाम् , आह्वानं स्वसमीपानयनं कुर्वन्निव, पुनः सैन्यावकाशदानाय सैनिकसमावेशनाय, दश दिशः दशसंख्यिका दिशः, अवधानं तत्परताम् , ग्राहयन्निव प्रापयन्निव [अ] 1 अनुप्रहतझल्लरी-पटह-पणवादिवाद्यनादानुसृतेन अनुपश्चात् , प्रहतानां-ताडितानाम् , झलरी-पटह-पणवादीनां तत्संज्ञकानां, वाद्यानां-वाद्यविशेषाणां, नादेन-ध्वनिना, अनुसतेन अनुगतेन, पुनः बन्दिवृन्दजयशब्दकोलाहलशालिना वन्दिवृन्दस्य-स्तुतिपाठकगणस्य, ये जयशब्दाः-जयकाराः, तरकोलाहलशोभिना, पुनः शकुनपाठकश्लोककलकलबहलेन शकुनपाठकानां-प्रस्थानकालिकमङ्गलपाठकानाम, ये श्लोकाः तत्कलकलबहलेन-तत्कोलाहलप्रचुरेण, पुनः गृहीततारस्वनगायनीगीतरवतरङ्गितेन गृहीतः-आश्रितः, तारखनः-उच्चवनिर्याभिस्तादृशीना, गायनीना-गायिकाना, गीतरवैः-गानशब्दैः, तरङ्गितेन-प्रचितेन, पुनः विधृतकुसुमाक्षतद्विजातिमण्डलीमन्त्रोचारस्फारितेन विधृतं-विशेषेण धृतं, कुसुमं-पुष्पम् , अक्षतम्-आर्द्रतण्डुलाथ यया तादृश्या, द्विजातिमण्डल्या-द्विजसमूहेन यो मन्त्रोच्चार:-आशीर्वादगर्भितमन्त्रोच्चारणं, तेन स्फारितेन-विस्तारितेन, पुनः दिगन्तराणि दिङ्मध्यानि, तिरयता स्थगयतः, पुनः तारगम्भीरेण उच्चगम्भीरेण, तस्य शङ्खस्य, रणितेन ध्वनिना, द्विगुणी. कृतगमनरभसः द्विगुणीकृतगमनवेगः [आ]। एवंविधोऽहं समरकेतुः, पुनः कीदृशः ? नावा नौकया, उह्यमानः तार्यमाणः, कीदृश्या ? स्थगितनिःशेषसन्धिरन्ध्रया स्थगितानि-पूरितानि, निःशेषाणि-समस्तानि, सन्धिरन्ध्राणि-सन्धिच्छिद्राणि यस्पास्तादृश्या, पुनः दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया दासस्य-भृत्यस्य, पुरन्ध्या-कुटुम्बिन्या, दत्तं-निवेशितम् ,
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190