Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२४२
टिप्पनक-परागविवृतिसंवलिता संदा नितोभयान्तमभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु ताडीपत्रखण्डमवलोकितम् [ग] आदाय च सकौतुकेनोत्तरीयवस्खैकदेशे नियत्रितम् , अवसितायां च यात्रायां निज निवासमागतेन विजने निविश्य कौतुकावेशात् कस्येदमिति सर्वतो निरूपितम् , अपश्यता च पृष्ठे नामाक्षराणि तत्क्षणमेवापनीय मुद्रामुद्वेष्टितम् , दृष्टा च तत्र ललितपदसंनिवेशा सान्द्रमृगमदमषीपङ्कलिखितैः प्रत्यप्रकुकुमपत्रभङ्गशोभिभिः कृष्णागुरुधूपवाससंभृतसौरभातिरेकैरभिनवमौक्तिकक्षोदविशदवर्णेन पुण्यपरिमलमुचा कपूरचूर्णेन समन्तादवकीर्णैर्निरन्तरैरपि परस्परासंस्पर्शिभिरवाप्तपरिणतिप्रकर्षैरपि सुकुमारसर्वावयवैरक्षरैरुपेता दुरवबोधतात्पर्यवस्तुरेकैवार्या, परिभाविता च वारंवारमादरव्यापारितहृदयेन, न तु तदीयं हृदयमवगतम् ; [ध] । तदादिशतु कुमारः सर्वमेवानुक्रमेण किं तत् पत्रक केन प्रेषितं कस्य वा प्रेषितं किमत्र कार्य विवक्षितम् । इत्युदीर्य विशदवर्गोच्चारया गिरा
टिष्पनकम्-निरन्तरैरपि परस्परसंस्पर्शिभिः यानि अन्तररहितानि तानि कथं परस्परासंस्पर्शीनि, अन्यत्र निरन्तराणि-संततानि, परस्परासलमानि च । अवाप्तपरिणतिप्रकर्षेरपि सुकुमारसर्वावयवैः ये प्रातपरिणामप्रकर्षास्ते कथं सौकुमार्ययुक्तसकलभुजाअवयवाः, अन्यत्र प्रकृष्टपरिणामानि मुश्लिष्टसर्वशिरःप्रभृत्यवयवानि च [घ।
बन्धेन चन्दनपङ्कमयी या वेदिका-वेदिकाप्रतिकृतिः, तद्वन्धेन-तन्निवेशेन, सन्दानितोभयान्तं सन्दानितौ-बद्धौ, उभयान्तीपूर्वापरान्तभागौ यस्य तादृशम् , पुनः अभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु अभिमतवियोगेन-इष्टवियोगेन, विधुरा-व्यथिता, या आभीरका मिनी गोपवधूः, तस्याः कपोलवत्-गण्डस्थलवत्, पाण्डु-पीतशुक्लवर्णम् [ग] च पुनः,
आदाय गृहीत्वा, सकौतुकेन कुतूहलसहितेन, मयेति शेषः, उत्तरीयचौकदेशे उत्तरीयवस्वाञ्चले, नियन्त्रितं बद्धम् । च पुनः, यात्रायां यात्रोत्सवे, अवसितायां समाप्तायाम् , निजनिवासं खगृहम् , आगतेन, मयेति शेषः, विजने रहसि, कौतुकावेशात् कुतूहलोदयात् , कस्य किंसम्बन्धि, इदं प्रत्यक्षभूतं पत्रम् , इति सर्वतः समन्तात् , निरूपितं विलोकितम् । च पुनः, पृष्ठे पृष्ठभागे, नामाक्षराणि नामघटकान्यक्षराणि, अपश्यता अनवलोकमानेन, मयेति शेषः, तत्क्षणमेव तत्कालमेव, मुद्राम् उभयान्तबन्धनम्, अपनीय दूरीकृत्य, उद्वेष्टितम् उद्घाटितम्, तत् पत्रमिति शेषः । च पुनः, तत्र तस्मिन् पत्रे, एकैव अद्वितीयैव, आर्या तदाख्यवृत्तबद्धः श्लोकः, दृष्टा दृष्टिगोचरीकृता । कीदृशी ? ललितपद सन्निवेशा ललितः-सुन्दरः, पदसन्निवेश:-पदविन्यासो यस्यां तादृशी; पुनः सान्द्रमृगमदमषीपङ्कलिखितैः सान्द्रःनिबिडो यः, मृगमदस्य-कस्तूरिकायाः, मषीपङ्कः-पत्राज्ञनकर्दमः, तेन लिखितैः, पुनः प्रत्यग्रकुमपत्रभङ्गशोमिभिः प्रत्यग्रस्य-अभिनवस्य, कुडमपत्रस्य-केसरपत्रस्य यः, भङ्गः-खण्डः, तद्वत् शोभनशीलः, पुनः कृष्णागुरुधूपवाससम्भृतसौरभातिरेकैः कृष्णागुरुधूपस्य-कालागुरुधूपस्य, वासेन-सौरमेण, सम्भृतः-समोधेतः, सौरभातिरेकः-सुगन्धातिशयो येषां तादृशैः, पुनः कर्पूरचूर्णेन कर्पूरपरागेण, समन्तात् सर्वतः, अवकीर्णैः व्याप्तैः, कीदृशेन ? अभिनवमौक्तिकक्षोदविशदवर्णन अभिनवो यो मौक्तिकक्षोदः-मुक्तामणिचूर्णम् , तस्येव विशदः-शुभ्रः, वर्ण:-कान्तिर्यस्य तादृशेन, पुनः पुण्यपरिमलमुचा पुण्यः-मनोहरो यः, परिमल:-गन्धः, तन्मुचा-तदभिव्यञ्जकेन, पुनः निरन्तरैरपि अवकाशरहितैरपि, परस्परासंस्पर्शिभिः परस्परमसंसृष्टैरिति विरोधः, तत्परिहारे तु निरन्तरैः-सान्द्ररित्यर्थः, पुनः अवाप्तपरिणतिप्रकर्षेरपि प्राप्तपरिपाकोत्करपि, सुकुमारावयवैः कोमलावयवैरिति विरोधः, घटादेः परिपाकोत्तरं काठिन्योदयात् , तत्परिहारे तु मसीदाथै प्राप्तदायोत्कर्षैः, प्राप्त फलप्रसवोत्करिति वार्थः, अक्षरैः लिपिभिः, उपेता अन्विता, पुनः दुरवबोध. तात्पर्यवस्तुः दुर्वेद्यभावार्था । च पुनः, आदरब्यापारितहृदयेन आदरेण व्यापारित-प्रेरितं हृदयं यस्य येन वा तादृशेन, मयेति शेषः, परिभाविता विचारिता, तदीयं तस्या आर्यायाः, हृदयं गूढार्थवस्तु, न अवगतं ज्ञानम् [घ] 1 तत् तस्माद्धेतोः कुमारः श्रीमान् , अनुक्रमेण मत्प्रश्नक्रमानुसारम् आदिशतु बोधयतु,तत् पत्रकं ताडीपत्रम् ,किं किमर्थकम् !, केन प्रेषितं प्रेषणकर्मतामापादितम् ?, वा अथवा, कस्य पार्श्व इति शेषः, प्रेषितम् ?, अत्र अस्मिन् पत्रे, किं कार्य कर्तव्यम् , विवक्षितं वक्तुमभिप्रेतम् ?, इत्युदीर्य इत्युक्त्वा, विशदवर्णोच्चारया विशदः-विस्पष्टः, वर्णानामुच्चारः-उच्चा
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190