Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२७०
टिप्पनक-परागविवृतिसंवलिता ऋयिकलोके निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने प्रयत्ननिर्णीयमानपरिकरशून्यसैनिकावासे सर्वतो विचरदनिवारितचमूचरे व्रजति विरलतामनुवेलमुगिन्धर्वनगरे स्कन्धाबारे [1], क्रमेण चोद्गते दिवसकृति कृताभिमतदेवतार्चन विधिषु भोजितभुजिष्यकर्मकरलोकेषु संवृतप्रकीर्णसर्वोपस्करेषु विनीतयुग्याधिरोपितकृतसमायोगपुरन्ध्रिवर्गेष्वागन्तुकपिपासाप्रतिक्रियोयुक्तभुक्तपरिजनपुनरुक्तोपपादितरेच्यमानचटसोदकेषु चलितवृषयूथमार्गानुलग्ननिरजरन्महिषपृष्ठकण्ठालावलम्बितकुतुपकाष्ठपात्रीशूलोहकर्परेषु समन्ततो निपुण . निरूपितावासभूमिषु सदुःखमुक्तोपभुक्तसदनासन्नसान्द्रद्रुमलतागुल्मेषु सागरावतारदेशमुद्दिश्य चलितेषु सर्वतः सैनिकेषु विमुच्य तल्पमल्पपदातिपरिवृतो बाह्यास्थानमण्डपमगच्छम् []।
टिप्पनकम्-भुजिष्यः-दासः, युग्यं-वाहनम् , रेच्यमान-रिक्तीक्रियमाणम् , कुतुपः-लघुकुतुकः [3] ।
दितं, जनानां कुतूहलं-कौतुकं यस्मिस्तादृशे, पुनः संहृतपण्यविपणिवीथीवृथाभ्रमद्गृहीतमूल्यऋयिकलोके सहतानि-आकुञ्चितानि, पण्यानि-तिव्यवस्तूनि यस्यां तादृश्यां विपणिवीच्याम्-आपणपतयाम् , वृथा-निष्प्रयोजन, भ्रमन्तःपर्यटन्तः, गृहीतमूल्या:-धृतमूल्याः, ऋयिकलोका:-क्रेतारो जना यस्मिंस्तादृशे, पुनः निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने निकटग्रामवासिना, कीकटकुटुम्बन-अनार्यजातीयेन दरिद्रेण वा परिजनेन, संगृह्यमाणानिसञ्चीयमानानि, निघस:-भोजन, त्यक्तभोजनीयवसजातमित्यर्थः, यवसं-घासः, इन्धन-काष्ठं यस्मिंस्तादृशे, पुनः प्रयत्न निर्णीयमानपरिकरशून्यसैनिकावासे प्रयत्नेन-प्रकृष्टयनेन, निर्णीयमानः-निश्चयेन ज्ञायमानः, परिकरः-सैनिकशरीरोपकरणवस्तुभिः, शून्यः-रिक्तः, सैनिकावासः-सैनिकस्थानं यस्मिंस्तादृशे, पुनः सर्वतः सर्वत्र, विचरदनिवारितचमूचरे विचरन्तः-भ्रमन्तः, अनिवारिताः-अनियन्त्रिताः, चमूचराः-सेनाचरा यस्मिंस्तादृशे; [घ] | च पुनः, दिवसकृति दिनकरे, सूर्य इत्यर्थः, क्रमेण शनैः, उद्गते उदिते सति, सागरावतारदेशं समुद्रप्रवेशस्थलम् , उदिश्य लक्ष्यीकृत्य, सैनिकेषु सैन्येषु, सर्वतः सर्वदिक्षु, चलितेष प्रस्थितेषु सत्सु कीदृशेषु कृताभिमतदेवतार्चनविधिष
धिषु सम्पादितेष्टदेवतापूजनकार्येषु, पुनः भोजितभुजिष्यकर्मकरलोकेषु भोजिताः-भोजनं कारिताः, भुजिज्या:-दासाः, कर्मकराःभृतकाच, वेतनोपजीविनश्चेत्यर्थः, लोकाः-जना यस्तादृशेषु, पुनः संवृतप्रकीर्णसर्वोपस्करेषु संवृताः-उपसंहृताः, प्रकीर्णाः-प्रसारिताः, सर्वे उपस्कराः-व्यञ्जनादिसंस्कारकद्रव्याणि यैस्तादृशेषु, पुनः विनीतयुग्याधिरोपितकृतसमायोगपुरन्ध्रिवर्गेषु विनीतयुग्ये--अनुद्धतवाहने, अधिरोपितः--आरोहितः, कृतसमायोगः-विहितपरस्परसंयोगः, पुरन्ध्रीणांपुत्रवतीनां पतिवनीनां, वर्ग:-समूहो यैस्तादृशेषु, पुनः आगन्तुकपिपासाप्रतिक्रियोयुक्तभुक्तपरिजनपुनरुक्तोपपादितरेच्यमानचटसोदकेषु आगन्तुकायाः-आगमनशीलायाः. पिपासायाः प्रतिक्रियाय-निवर्तनाथै, उद्यतेभ्यः, भुक्तपरिजनेभ्यः-कृतभोजनेभ्यः स्वजनेभ्यः, पुनरुक्तोपपादितेन-अनेकशः सम्यक्प्रतिपादनेन, रेच्यमानं-रिक्तीक्रियमाणम् , चटसोदक-चर्मपुटजलं यस्तादृशेषु, पुनः चलितवृषयूथमार्गानुलग्ननिष्ठुरजरन्महिषपृष्ठकण्ठालावलम्बितकुतुप-काष्ठपात्री-शूर्प-लोहकर्परेषु चलितस्य-प्रस्थितस्य, वृषयूथस्य-बलीवर्दगणस्य, मार्गे, अनुलग्नाः-पश्चालमा ये, निष्ठुराः-कठोरा दृढाबा इति यावत् , जरन्तो-वृद्धाः, महिषाः, तेषां पृष्ठे पृष्ठोपरिभागे ये कण्ठाला:-गोणीभेदा जालभेदा वा, तत्र अवलम्बिताः-आलम्बिताः, कुतुपाः-हस्वघूततेलादिपात्राणि, काष्ठपात्र्यः--काष्ठमयभाजनानि, शूर्पाः-प्रस्फोटनानि, लोहकर्पराः-लोहमयकटाहा यस्तादृशेषु, पुनः समन्ततः सर्वतः, निपुणनिरूपितावासभूमिषु निपुणं सम्यक्, निरूपिता-गवेषिता, आवासभूमिः-आवासस्थली यैस्तादृशेषु, पुनः सदुःखमुक्तोपभुक्तसदनासन्नसान्द्रद्रुमलतागुलमेषु सदुःख-दुःखसहितं यथा स्यात् तथा, मुक्ताः-त्यक्ताः, उपभुक्तसदनासन्नाः-अध्युषितगृहसन्निहिताः, सान्द्राः-निबिडाः, वृमा:-मृक्षाः, लतागुल्माः-लतावेष्टितस्कन्धरहितवृक्षाश्च यैस्तादृशेषु
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190