Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१८८
टिप्पनक परागविकृतिसंवलिता जन्मनामसन्मार्गगतिनिसर्गचिद्विषां विद्यागुरूणामहरहः संग्रहमकरोत् [व] 1 उपनिन्ये च तेभ्यः शोभने दिनमुहूर्ते निवर्तितसमस्खेतिकर्तव्यः स्नातमनुपहतसूक्ष्मक्षौमकल्पितोत्तरासंगमनुलिमाजमामोदिना मलबजरसेन प्रत्युरस नामुक्तमुक्ताकलापमुपरचितरोचनातिलकरुचिरललाटमुत्तमाङ्गघटितमालतीमुकुलगण्डमालमधदातधेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुनः सरस्वत्याः सितांधवलया शरीरच्छायमेव च्छुरितमात्मजमपनिपतिः [श]। पूजाविशेषवर्वितप्रीतयश्च ते लिपिविशेषदर्शनपुरःसरमशेषाण्यपि व्याकरणादीनि शास्त्राणि तस्मै क्रमेणोपादिक्षन् [प] ॥
कुमारोऽपि सतताभियुक्ततया गुरूणां नियत्रणपरतया पितुरविद्यमानतया दुर्बिनीतसंनिधेः स्वाधीनतया सर्बागमोपनिषन्धानां कुशात्रीयतया च निजबुद्धेरल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् [स] ! अमुक्ताभियोगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपविद्याभिर्थिदाञ्चकार । कलायात्रं च निरवशेष
गासेवितगुरुकुलानां सम्यक् पूर्णशिक्षापर्यन्तम् , आसेवितं -श्रद्धया सेवितम् , गुरुकुलं यैस्तादृशानाम् ; पुनः भवगताखिलशासमर्मनिर्मलोक्तियुक्तीनाम् अवगताः-ज्ञाताः, अखिलशास्त्रममगा-समस्त शामतात्पर्याणाम् , या निर्मलोतयः-निर्दुष्टनिर्व वनानि, तद्युक्तयः-तदुपपत्तयो यैस्तादृशानाम् : पुनः उत्तमानायलब्धजम्मनाम् उत्तमानाये-सत्कुले, लब्धं जन्म यस्तादृशानाम पुनः असन्मार्गगतिनिसर्गविद्विषाम् असन्मार्गे-उत्पथे, या गतिः-गमनम् , तद्विद्विषांतदैरिगाम् [व] । च पुनः, निर्वर्तितसमस्तेतिकर्तव्यः निर्वर्तिता-सम्पादिता, समस्ता इतिकर्तव्यता-उपनयनाङ्गक्रियाकलापको येन तादृशः, अवनिपतिः राना, शोभने ज्योतिषशास्त्रोक्तशुभलक्षणान्विते दिनमुह दिने मुहूर्त च अत्मजं पुत्रम् , तेभ्यः विद्यागुरुभ्यः, उपनिन्ये विधिना समर्पयामास, गुरुकुले वासयामास, कीदृशम् ? खातं कृतस्नानम् ; पुनः अनुपहतसूक्ष्मक्षोमकल्पितोत्तरासङ्गम् अनुपहलेन-विशुद्धेन. सूक्ष्मेण सूक्ष्मतन्तुमयेन, क्षोमण-कौशेयवत्रेण, कल्पितःरचितः, उत्तरासङ्गः-उत्तरीयाच्छादनं येन तादृशम ; पुनः आमोदिना सुगन्धात्येन, मलयजरसेन चन्दनपढेन, अनु. लिवाङ्गम् अनुलिप्तशरीरम् ; पुनः प्रत्युरसं वक्षःयले, भामुक्तमुक्ताकलापम् आमुक्त:-धृतः, मक्काकलापः-मुक्काहारो येन तादृशम् ; पुनः उपरचितरोचनातिलकरुचिरललाटम् उपरचितेन-विन्यस्तेन, रोचनातिल्केन,-गोरोचनामयतिलकेन, रुचिरः- मनोहरः, ललाटः-भालस्थलं यस्य तादृशम् ; पुनः उत्तमाङ्गघटितमालतीमकुलगण्डमालम उत्तमाओं मस्तके, घटिता स्थिता, मालत्या:-तदाख्यलतायाः, यानि मुकुलानि-किञ्चिद्विकसितकलिकाः, तन्मयी गण्डमालागण्डस्थललम्बिनी माला यस्य तादृशम् पुनः अवदातवेषतया शुभ्रवेषेण, सविशेषदर्शितादरं सविशेष-सातिशयं यथा स्यात् तथा, दर्शितः-अभिव्यक्तः, आदर:-सम्मानो यस्य तादृशम् ; अत एव पुरः अग्रे, अभ्युत्थितायाः कृताभ्यस्थानायाः, सरस्वत्याः विद्याधिष्ठातृदेव्याः, सितांशुधवलया चन्द्रवच्छुभ्रया, शरीरच्छायया शरीरकान्त्या छूरितमिव व्याप्तमिवेत्युत्प्रेक्षा [श] पूजाविशेषवर्धितप्रीतयः, पूजाादशेषेण-सम्मानाति शयेन, बर्षिता-प्रचुरिता, प्रीतिःप्रसादो येषां तादृशाः, ते विद्यागुरवः, लिपिविशेषदर्शनपुरस्सरं लिपिविशेषाणा-लेख्याक्षररूपाणां ब्रह्मयादीनामष्टादशभेदानाम् दर्शनपूर्वकं-परिचयपूर्वकम् , अशेषाण्यपि सर्वाण्यपि, व्याकरणादीनि शब्दशानभृतीनि शास्त्राण, क्रमेण यथाक्रमम् , तस्मै राजपुत्राय, उपादिक्षन् उपदिष्टवन्तः [१]। कुमारोऽपि गजपुत्रोऽपि, गुरूणां विद्यागुरूणाम् , सततं सर्वदा, अभियुकतया शिक्षणपरतया, तथा पितु. मेघवाहनस्य नियन्त्रणपरतया निप्रहपरतया, तथा दुर्विनीतसन्निधेः दुर्जनसंपर्कस्य, अविद्यमानतया असत्त्वेन, तथा सर्वागमोपनिबन्धानां सर्वेषां शास्त्रीयप्रन्थानाम , खाधीनतया स्वायत्तनया, तथा निजबुद्धेः खबुद्धेः. कुशाग्रीयतया कुशाप्रवदतिसूक्ष्मतया, अल्पेनैव कियतैव, कालेन, तेषां विद्यागुरूणम् , अभ्यन्तरः अन्तगतः, तदन्तरवगाहनकुशल इत्यर्थः, अभवत् बभूव [स]। च पुनः,अमुक्काभियोगः अत्यकाभ्य साया, दशभिः अब्दैः वर्षेः, चतुर्दशापि "पडावेदाश्चत्वारो मीमांसाऽ-धीक्षकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ।" इत्यादिना चतुर्दशत्वेन संख्यातानि, विद्या स्थानानि, सर्वाभिः सकलाभिः, उपविद्याभिः काव्यनाटकादिभिः सह, विदाञ्चकार अधिजगे। च पुनः, निरवशेषं समग्रम् , कलाशासम्, विवेद
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190