Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१९४
. टिप्पनक-परागविवृतिसंवलिता काश्चिदेशमविशत् [ए] । कुसुमशेखरोऽपि किञ्चित् सदर्पतया तमुपसर्पितुमनीहमानो हीनवलतया प योधयितुमपारयन् कालातिवाहनमत्र प्राप्तकालमिति चेतसा निश्चित्य संवर्गितसमग्रोपकरणकलापः सासमार्गानुसारेण दुर्गसंस्कारमनवरतमन्वतिष्ठत् । अन्वहं च दह्यमानासन्नग्रामकक्षामुपहतबहिर्जलाशयामन्त:प्रवेशितप्रभूतधान्यामुपसंगृहीतप्रचुरयवसेन्धनामुदक्तजीर्णवापीकूपपङ्कां निष्कासितनिःशेषासारलोको विषमितप्राकारमूलसमभूतलामवतारमार्गदुर्गमीकृतखातवलयां निवारिताविज्ञातजननिर्गमप्रवेशामप्रमत्ताप्तपुरुषगुल्मकप्रतिपन्नसकलप्रतोलिरक्षां पाणिक्षेपणीयपाषाणकूटस्थपुटितप्राकारासन्नस्थलामनियतावस्थानसप्तिसैन्यसतता. शुन्यपर्यन्तां प्राकारशिखरोत्सङ्गसूत्रितविचित्रयनिचयां काञ्चिनगरीमकरोत् । अपरित्यक्तसमराभिलाषश्च साहायकधिया सविधवर्तिनामवनिपालानामनुसंधानाय प्रधानदूतानहरहः प्राहिणोत् [ ऐ]। . पूतनाधिपोऽपि प्रकृत्यमर्षणः प्रणिधिपुरुषेभ्य उपलभ्य तस्य तथाविधं समारम्भमधिकोपजातसंरम्भः
प्रत्यागत इति तत्प्रतारणाकुपितो बिन्ध्यगिरिस्तेन योद्धं जगामेत्युत्प्रेक्षा [ए]। कुसुमशेखरोऽपि तन्नामा नृपतिरपि, किञ्चित् सदर्पतया सगर्वतया, ते सेनापतिम् , उपसर्पितुं शरणमागन्तुम्, अनीहमानः अकामयमानः, च पुनः, हीनबलतया दुर्बलसैन्यतया, योधयितुं युद्धं प्रवर्तयितुम् , अपारयन् अशक्नुवन् , अत्र अस्मिन् युद्धकार्ये, कालातिवाहनं कालातिक्रमणम्, प्राप्तकालं प्राप्तावसरम् , उचितमित्यर्थः, इति निश्चित्य निश्चयं कृत्वा, संवर्गितसमग्रोपकरणकलापः संवर्गितः-संगृहीतः, समग्राणां-समस्तानाम् , उपकरणानां-दुर्गसंस्कारसाधनानाम् , कलापः-समूहो येन तादृशः सन् , शास्त्रमार्गानुसारेण शिल्पशास्त्रोकरीत्या, अनवरत-निरन्तरम् , दुर्गसंस्कारं तदाक्रमणवारणाय प्राकारपरिखादिपरिमार्जनम् , अन्वातष्ठत् अकरोत् । च पुनः, काश्चिनगरीम् , अकरोत् कृतवान् , कीटश्चीम् ? अन्वहं प्रतिदिनम् , दह्यमानासन्नग्रामकक्षा दह्यमानाः-भस्मीक्रियमाणाः, आसन्नाः-समीपवर्तिनो ग्रामाः, कक्षाः-शुष्कवनानि च आसनग्रामसम्बन्धिनः कक्षा वा यस्यास्तादृशीम् ; पुनः उपहतबहिर्जलाशयाम् उपहताः-विनाशिताः, बहिर्जलाशया:बहिर्गतास्तडागादयो यस्यास्तादशीम् । पुनः अन्तःप्रवेशितप्रभूतधान्याम् अन्तः-मध्ये, प्रवेशितानि-निवेशितानि, प्रभूतानि-बहूनि, धान्यानि-गोधूमादीनि यस्यास्तादृशीम् ; पुनः उपसंगृहीतप्रचुरयवसेन्धनाम् उपसंगृहीतानि-एकत्रीकृतानि, प्रचुराणि बहूनि, यवसानि-तृणानि, इन्धनानि-काष्ठानि च यस्यां तादृशाम् ; पुनः उदक्तजीर्णवापीकूपपङ्काम् उदकः-उद्धृतः,जीर्णानां वापीकूपानां पङ्को यस्यां तादृशीम् । पुनः निष्कासितनिःशेषासारलोकां निष्कासिताः-बहिष्कृताः, निःशेषाः-समस्ताः, असारा:-बलरहिता लोका यस्यास्तादशीम् , पुनः विषमितप्राकारमूलसमभूतलां विषमितम-उमामतानामितम् , प्राकारमूलभूतं समभूतलं-समस्थलं यस्यां तादृशीम् । पुनः अवतारमार्गदुर्गमीकृतखातवलयां-अवतारमार्गेराजधानीप्रवेशमार्गे, दुर्गमीकृत-दुर्गमतापादितम् , खातवलयं-परिखामण्डलं यस्यां तादृशीम् । पुनः निवारिताविज्ञातजनप्रवेशनिर्गमां-निवारितौ-निरुद्धौ, अविज्ञातजनानाम्-अपरिमितजनानाम्, प्रवेश-निगमो गमनागमने यस्यां ताहशीम् । पुनः अप्रमत्तासपुरुषगुल्मकप्रतिपन्नसकलप्रतोलिरक्षाम् अप्रमत्तानाम्-अवहितानाम् , आप्तपुरुषाणां-विश्वस्तजनानाम्, गुल्मकेन-चतुरङ्गसेन्येन, प्रतिपन्ना-कर्तव्यत्वेनाझीकृता, सकलानां समस्तानाम्, प्रतोलीना-रध्यानाम् , रक्षा यस्यां तादशीम् , पुनः पाणिक्षपणीयपाषाणकटस्थपुटितप्राकारासन्नस्थलां पाणिक्षेपणीयानां-हस्तक्षेपणीयानाम्, पाषाणानाप्रस्तराणाम् , कूटेन-समूहेन, स्थपुटितं-विषमोनामतम् , प्राकारासन्नस्थल-प्राकारसमीपस्थलं यस्यां तादृशीम् पुनः अनियता
स्थानसप्तिसैन्यसतताशून्यपर्यन्ताम् अनियतावस्थान:-अनिश्चितस्थितिक, सप्तिसैन्य:-अश्वारूढसैनिकैः, सततम्, मशून्यः-व्याप्तः, पर्यन्तः-प्रान्तभूयस्यां तादृशीम् । पुनः प्राकारशिखरोत्सङ्गसूत्रितविचित्रयन्त्रनिचयां प्राकारशिखराणा-प्राकारोपरिभागानाम्, उत्सङ्गे-मध्ये, सत्रितः-सन्निवेशितः, विचित्रयाणां-विलक्षणयन्त्राणाम् , निचयः-समूहो यस्यां तादृशीम् । च पुनः, अपरित्यक्तसमराभिलाषः अपरित्यक्तयुद्धाभिलाषः सन्, साहायकधिया साहाय्यदया, सविधवर्तिनां समीपवर्तिनाम् , अवनिपालानां राज्ञाम्, अनुसन्धानाय अन्वेषणाय, प्रधानतान् मुख्यातान्, भइरहः प्रतिदिनम्, प्राहिणोत् प्रेषितवान् [ऐ]। प्रकृत्यमणः प्रकृत्या-खभावेन, अमर्षण:-असहिष्णुः कुद्ध इति
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190