Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 43
________________ तिलकबरी। कारयत सर्वतः शाग्लिसलिलक्षेपमकृतकालक्षेपम् , आहरत भगवती षष्ठीदेवीम् , आलिखत जातमातृपटलम्, आरभध्वमार्यवृद्धासपर्याम , निधत्त पयन्तेषु शयनस्य सद्योभिमन्त्रिता रक्षाभूतिरेमम्' इत्यादि जस्पता तल्पनिकटोपविष्टन शुद्धान्तजरतीजनेन क्रियमाणविविधशिशुरक्षाविधानमविरतचलत्तालवृत्तनिर्वाप्यमाणसनागरमोदपानोदकशराक्मधिकोदश्चितात्मभिरचलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनातिशायिशोभमभकरूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरमदूर स्थितात्मव्यापारसत्वरसूतिकं प्रियायाः प्रसूतिगृहम विशत् [भ]॥ प्रविश्य च सतर्षमुद्भुतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा लोचनयुगेन स्फुटविभाव्यमानसकलपक्रवर्तिलक्षणां शस्यां प्रतिक्षणमवलोक्य सूनोत्रिभुवनविलक्षणामक्यवभियममन्दनिर्गतानन्दाभुबिन्तुरप्रतिपादनीयां नेषु, रत्नचूर्णस्वस्तिकान् रत्नानां चन्द्रकान्तादीनाम् , यानि चूर्णानि-कणाः, तैः खस्तिकान्-माङ्गलिकाकारविशेषान् , रचयस कल्पयत; पुन द्वारि द्वारोपरि, नूतनं नवीनम् , घृतपल्लवशम आम्रपालनमयतोरणमालाम्, यस स्थापयत, बनीतेत्यर्थः; पुनः अन्तः अभ्यन्तरे, उत्फलपङ्कजोपहारम उत्फुल्यानि उद्विकसितानि, यानि पङ्कजानि-कमलानि, तक्या उपहार-माङ्गलिकप्रामृतम् , विकिरत विक्षिपत, पुनः अकृतकालक्षेपं न कृतः कालोपः कालातिक्रमः, विलम्ब इति यावत् , यसिस्तारशं यथा स्यात् तथा, सर्वतः सर्वत्र, शान्तिसलिलक्षेपं शान्तिजनकजलसेकम् , कारयत मृत्यद्वारा सम्पादयत; पुनः मायवतीम् ऐशालिनीम् , षष्ठीदेवी पंडशमातृकासु षष्ठी बालपालनशीलाम् , “मातृकासु पूज्यतमा सापडी प्रकीर्तिता । शिशूनां प्रति विश्वेषु प्रतिपालनकारिणी। तपस्विनी विष्णुभक्ता कार्तिकेयस्य कामिनीमू" इत्यायुक्तां देवीम, आहरत आवाहयतः पुनः जातमासृपटलं जातं नाम गोधुलप्राशनादिना संस्कारविशेषः, तदधिष्ठातृभूतं मातृपठलं-मौरीपद्मादिदेवीषोडशकम् , आलिखत चित्रयत; पुनः आर्यवृद्धासपर्याम् आर्याणां-श्रेष्ठ नाम् , वृद्धानां-छत्रीगाम् , सपा पूजाम् , आरभध्वं प्रारभध्वम् ; पुनः शयनस्य जातकशय्यायाः, पर्यन्तेषु प्रान्तभूमिघु, सद्यः तत्क्षणम् , अभिमन्त्रितां मन्त्रेण संस्कृताम् , रक्षाभूतिरेखां रक्षार्थभस्मरेखाम् , निधत्त स्थापयत, रचयतेत्यर्थः, इत्यादि इत्याद्यादेशवाक्यम् । पुनः कीदृशेन शुद्धान्तजरतीजनन ? तनिकटोपविष्टेन जातकशय्यासमीपोपविष्टेन । पुनः कीरशं कागृहम् ? अविरतचलतालवृन्तनिर्धाप्यमाणसनागरक्षोदपानोदकशराक्म अविरत-निरन्तरम्, चलतिः उद्गच्छद्रिः, तालवृन्तैः-लालव्यजनैः, निर्वाप्यमाणा:-शीतलतामापाद्यमानाः, सनागरक्षोदाः शुण्ठीचूसहिताः, पानोदकशरा:-पेयजलाधारमृत्पाविशेषा यस्मिंस्तादशम् । पुनः मङ्गलप्रदीपैः मङ्गलार्थप्रकल्पितप्रदीपः, प्रकाशिताभ्यन्तरं प्रकाशितम्-उद्भासिसम् , अभ्यन्तर-मध्यं यस्य तादृशम् । कीदृशैः ? अधिकोदश्चितात्मभिः अधिकम्-अत्यन्तं यथा स्यात् तथा, उदश्चिन:-उद्वेलितः, आस्मा-खरूप येषां साहशेः, पुनः अचश्वलावस्थानः निश्चेष्टं संतिष्ठमानः, अत एवं उत्थाय उद्बुध्य, विस्मितैरिव समाताश्रयेरिवेत्युत्प्रेक्षा, त्रिभुवनातिशायिशोभे त्रिभुवनातिशायिनी-भुवनत्रयोत्कृष्ठा, शोभा यस्य ताहशम् , अर्भकरूपं जातकस्वरूपम् , अबलोकयद्भिः पश्यद्भिः। पुनः कीदृशम् ? अदूरस्थितात्मव्यापार सस्वरसूतिकम् अदूरे-समीपे स्थिता, आत्मव्यापारे-प्रसवसम्बन्धिखकार्ये, सस्वरा- ससम्ममा, सूतिका-कृतप्रसवा यसिस्तादृशम् [भ]। पुनः, सतर्ष साभिलाषम् , प्रविश्य अन्तःप्रवेशं कृत्वा, उद्भूतप्रहर्षस्मितः उद्भूतम्-उत्पमम् , प्रहर्षेणभतिहमा, स्मित-मन्दहासो यस्य तादृशः, यद्वा उद्भूतेन प्रहर्षेण स्मितः-मन्दं हसितः सम् , विस्मयस्तिमितपक्ष्मणा विस्मयेन-आश्चर्येण, स्तिमिते-निस्सन्दे, पक्ष्मणी-नेत्रोपरितनरोमलेखे यस्य तादृशेन, लोचनयुगेन नमनद्वयेन, स्फुरविभाग्यमानसकलचक्रवर्तिलक्षणाम् स्फुटं यथा स्यात् नथा, विभाव्ययानानि-प्रतीयमानानि, सकलानि-समस्तानि, चक्रवर्तिनां-परखण्डाधिपानाम् , लक्षणानि-जातकीयहस्तादिमतवमादिचिहानि यस्यां ताशीम्, शस्यां प्रशंसमीयाम्, सुनोः सुतस्य, विभुवनविलक्षणां भुवनत्रयादुरकृष्ठाम् , अवयवश्रियम् अङ्गशोभाम् , प्रतिक्षणं क्षणे क्षणे, अघलोक्य विलक्ष्य, अमन्दर्शितानन्दाचबिन्दुःअमन्दं यथा स्यात् तथा, निर्गताः स्यनाभ्यां निःसताः, आनन्दाकिन्दका २४ तिलक.

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190