Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
विलकमलरी।
२१५ अत्रान्तरे लब्धरोषनिर्यातनावसराणि 'हत हत, उपसर्पतोपसर्पत, गृहीत गृहीत' इत्यनवरतकृतकोलाहलानि बद्धवेगद्विरदपृष्ठशारिदोलायमानसकलसायासप्रासपूलानि चलितरथचक्रचीत्कारचकितशाकिनीचक्रवालार्धावलोकितान्युद्गर्णकृपाणपादातपादपातकम्पितधराण्यधावन्त सर्वतोऽस्मत्सैन्यकानि [व]
सेनाधिपस्तु तस्य महात्मनस्त्रिभुवनाभिभाविना भुजवीर्येण निर्व्याजमावर्जितमनास्तानि तथाविधप्रकटितसंरम्भाणि सर्वतः प्रधावितान्यवलोक्य संभ्रमोरिक्षप्तबाहुयुगलो गद्गदिकागृह्यमाणगलनिर्गलदपर्याप्ताक्षरं 'रे रे स देवस्योत्तरकोशलेश्वरस्य पादपङ्कजेभ्यः शपते, योऽस्मै कुप्यति' इति स्वशक्त्या व्याहरन् पुनः पुनरादिष्टसूतसत्वरप्रवर्तितरथ्येन रथेन तं प्रदेशमागच्छत् [भ] । अद्राक्षीच्च तं समासन्नदीपिकालोकप्रकाशितमासक्तसान्द्रसमररेणुधूसराभिरामवपुषम् , औषधीनाथमिव पार्वणमस्तपर्वतप्रस्थे पृथुनि स्थपृष्ठे पर्यस्तम् ,
टिप्पनकम्- रथ्या:-अश्वाः [भ] । तापिच्छं-काकतुण्डिका [म] ।
त्सङ्गं रथमध्यम् , अगमत् गतवान् [क] ॥ अत्रान्तरे अस्मिन्नवसरे, अस्मत्सैन्यकानि अस्मत्सैन्यसमूहाः, सर्वतः सर्वदिक्षु, अधावन्त धावन्ते स्म; कीदृशानि ? लब्धरोषनिर्यातनावसराणि लब्धः-प्राप्तः, रोषेण-क्रोधेन, निर्यातनाया:-शत्रुपीडनायाः,अवसरो यस्तादृशानि पुनः हतहत मारयत मारयत, उपसपत उपसपेत उपगच्छत उपगच्छत, शत्रूनिति शेषः, गृहीत गृहीत, अस्त्राणीति शेषः, इति इत्यम् , अनवरतकृतकोलाहलानि अनवरतं-निरन्तरम्, कृतः कोलाहलो यस्तादृशानिः पुनः बद्धवेगद्विरदपृष्ठशारिदोलायमानसकलसायासप्रासपूलानि बद्धवेगा:-श्रितत्वराः, ये द्विरदाः-हस्तिनः, तेषां पृष्ठशारिषु-पृष्ठाधिष्ठितपर्याणेषु, दोलायमानानि-सच्चलन्ति, सकलानां समस्तानाम् , सायानां बाणानाम् , आसाना-विक्षेप्यास्त्रविशेषाणाम् , प्रासाना-कुन्तानाम् , पूलानि-भारा येषु तादृशानिः पुनः चलितरथचक्रचीत्कारच कितशाकिनीचक्रघालार्धावलोकितानि चलितानि यानि रथचक्राणि-रथसमूहाः, तेषां चीत्कारेण-ध्वनिविशेषेण, चकितं-विस्मितम्, शाकिनीना-देवीविशेषाणाम्, यचक्रवालं-समूहस्तेन, अर्धम् , अवलोकितानि-दृष्टानि पुनः उदगर्मकृपाणपादातपादपातकम्पितधराणि उद्गूर्णाः-उत्थापिताः, कृपाणाः-खड्गा येन तादृशस्य, पादातस्य-पदामिसैनिक. समूहस्य, पादपातेन-चरणाघातेन, कम्पिता-आन्दोलिता, धरा-पृथ्वी यैस्तादृशानि [ब]॥
सेनाधिपस्तु सेनानायकस्तु, पुनः पुनः चार वारम् , आदिष्टसूतसत्वरप्रवर्तितरथ्येन आदिष्टः-आशप्तो यः, सूतः-सारथिः, तेन सत्वर-शीघ्रम् , प्रवर्तिती-प्रेरितो, रथ्यौ-अश्वौ यस्य तादृशेन रथेन, तं प्रदेशं यत्र कुमार आसीदित्यर्थः, आगच्छत् आगतवान् । कीदृशः? महात्मनः महिमशालिनः, तस्य नृपकुमारस्य, त्रिभुवनाभिभा यिना, भुजवीर्येण बाहुविक्रमेण, निाजं निष्कपटं यथार्थमिति यावत्, आवर्जितमनाः हृतहृदयः; पुनः तथाविधप्रकटितसंरम्भाणि तथाविधम्-उकप्रकारं यथा स्यात् तथा, प्रकटितः-आविष्कृतः, संरम्भः-वेग उत्साहो वा यैस्वादशानि, सर्वतः, प्रधावितानि अतिसत्वरं गतानि, तानि सैनिकानि, अवलोक्य दृष्ट्वा, सम्भ्रमोत्क्षिप्तबाहुयुगला वेगोत्यापितभुजयुगलः, किं कुर्वन् ? गद्गदिकागृह्यमाणगलनिर्गलदपर्याप्ताक्षरं गद्गदिकया-शोकादिजन्याव्यक्तोचारणक्रियया, गृह्यमाणात् गलातू-कण्ठात् , निर्गलन्ति-निस्सरन्ति, अपर्याप्तानि-अपरिपूर्णानि, अक्षराणि यस्मिस्तादृशं यथा स्यात् तथा.रेरे इति सम्भ्रमद्योतकम्, उत्तरकोशलेश्वरस्य कोशलराष्ट्रोत्तरविभागेश्वरस्य, देवस्य राज्ञः, पादपङ्कजेभ्यः चरणकमलेभ्यः, स शपते, यः, अस्मै नृपकुमाराय, कुप्यति कोपं करोति, इति स्वशत्या खसामर्थेन, ब्याहरन् झुक्न [भ]। च पुनः, तं नृपकुमारम् , अद्राक्षीत् दृष्टवान् । कीदृशम् ? समासन्नदीपिकालोकप्रकाशितं समासन्नैः-सनिकटैः, दीपिकालोकैः-दीपवाहकजनैः, यद्वा समासन्नायाः-पार्ववर्तिन्याः, दीपिकायाः, आलोक:-प्रभाभिः, प्रकाशितम् ; पुनः आसक्त. सान्द्रसमररेणुधूसराभिरामवपुषम् आसक्तैः-संलग्नैः, सान्द्रः-निबिडेः, समररेणुभिः-संग्रामोद्भूतधूलिभिः, यो धूसरः-किञ्चित्पाण्डुवर्णः, तेन अभिरामम्-मनोहरम्, वपुः-शरीरं यस्य तादृशम्; पुनः अस्तपर्वतप्रस्थे अस्तपर्वतस्य अस्ताचलस्य, प्रस्थे-शिखरे, पार्वण पूर्णिमासम्बन्धिनम्, औषधीनाथमिव चन्द्रमिव, पृथुनि विशाले, रथपृष्ठे
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190