Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता कुचयुगलस्य साहायकम् , अहो ते बालिशत्वम् , अहोऽनालोचकत्वम् , अहो यहच्छाकारिता' इत्यभिधाय सत्वराकृष्टसंनिकृष्टविलासोपकरणपटलकः सविलेपनां सालङ्कारां सतिलका सावतंसां सशेखरां स्वकरण तां चकार [ज]
दृष्ट्वा च विरतनिमेषया दृष्टया सुचिरमतिचारुणा तेन वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारैर्द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य शयनीयमनयत, तत्रैव च तया सह सुष्वाप [झ]। स्वल्पावशेषायां च क्षपायामधोमुखविषाणकोटिनोवंचरणेन लाञ्छनमृगेण विधृतमूलाग्रभागव्यत्यये व्रजत्यस्तमस्ताचलचकोरकामिनीमन्दमन्दाचान्तपिच्छायविरसचन्द्रिक चन्द्रमसि, प्रतिवेलमुन्नतनतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणावलोकयत्सु निजप्रभापहारभीतेषु वासभवनप्रदीपेषु, प्रभातपरुषमारुताहतासु तनुतमिस्रच्छेदपल्लवकृतनिवेशमवश्यायजलबिन्दुजालमिव नक्षत्रनिवहमजस्रमुज्झतीवाशालतासु, पर्याय
पादयन्या, त्वयेति शेषः, प्रकृतिकर्कशस्य स्वभावतः कठोरस्य, अस्य कुचयुगलस्य स्तनद्वयस्य, साहाय्यक सहायत्वम् , स्थौल्यार्थ उपकार इति यावत् , किमिति किमर्थ कृतं विहितम् , शरीरमध्यभागस्य कार्ये कुचस्थौल्यस्यावश्यम्भावात् । ते तव, बालिशत्वं मूर्खत्वम् , अहो खेदजनकम् , अनालोचकत्वम् अविचार्यकार्यकारित्वम् , अहो खेदजनकम् , यहच्छा. कारिता खेच्छया कार्यकारित्वमपि, अहो खेदजनकम् । इति इत्थम् , अभिधाय उक्त्वा, सत्वराकृष्टसन्निकृष्टविलासोपकरणपटलकः सत्वरं-शीघ्रम् , आकृष्टम्-आकृष्य गृहीतम्, सनिकृष्टानां-निकटस्थितानाम् , विलासोपकरणानांविलासोपयोगिनां विलेपनद्रव्यादीनाम्, पटलं-समूहो येन तादृशः स राजा, स्वकरेण वहस्तेन, तां राज्ञीम्, सविलेपनां विलेपनद्रव्येण विलिप्ताम् , पुनः सालङ्काराम् अलङ्कारैरलङ्कृताम् , पुनः सतिलका रचिततिलकाम् , पुनः सावतंसाम् अवर्तसेन-कर्णपूरेण सहिताम्, सशेखरा मस्तकाभरणयुताम् , चकार कृतवान् , "पुंस्युत्तंसाऽवतंसौ द्वौ कर्णपूरे च शेखरे" इत्यमरः [ज]। अतिचारुणा अतिमनोहरेण, तेन अनुपदमुपवर्णितेन, वेषग्रहणेन वेषधारणेन, च पुनः, तत्कालं तत्क्षणम् , आविर्भूतैः उद्भूतैः, प्रियप्रेमातिशयदर्शनजन्मभिः प्रियस्य-भर्तुः, यः प्रेमातिशयः-स्नेहातिशयः, तस्माजन्मयेषां तादृशैः, तैः प्रसिद्धैः, स्मरविकारैः कामविकारैः, द्विगुणतररम्यदर्शनां द्विगुणतरम्-अतिद्विगुणम् , रम्य-मनोहरम् , दर्शनं यस्यास्तादृशीम् , मदिरावतीमिति शेषः, विरतनिमेषया निमेषशून्यया, दृष्ट्या-नेत्रेण, सुचिरम् अतिदीर्घकालम् , दृष्ट्वा निरीक्ष्य, सुदृढम् अत्यन्तम् , आश्लिष्य आलिङ्गय, शयनीयं शय्याम् , अनयत नीतवान् । च पुनः, तत्रैव तस्यामेव शय्यायाम् , तया मदिरावत्या सह, सुष्वाप सुप्तवान् [झ] । च पुनः, स्वल्पावशेषायां खल्पः-अत्यल्पः, अवशेषो यस्यास्तादृश्याम् , किञ्चिदवशिष्टायामिति यावत् , क्षपायां रात्रौ, स्वप्ने स्वप्नावस्थायाम्, राजा सुरेन्द्रवाहनम् इन्द्रवाहनभूतम् , वारणं हस्तिनम् , ऐरावतमित्यर्थः, अपश्यत् दृष्टवानिति दूरेणान्वेति । कस्मिन्नवसरे ? चन्द्रमसि चन्द्रे, अस्त, प्रजति गच्छति सति, कीडशे तस्मिन् ? अधोमुखविषाणकोटिना अधोमुखी विषाणकोटि:-शृङ्गाप्रभागो यस्य तादृशेन, पुनः ऊवचरणेन ऊच्चों-ऊर्ध्वस्थितो, चरणौ-पादौ, यस्य तादृशेन, लाञ्छनमृगेण चिहभूतमृगेण, विधृतमलाग्रभागव्यत्यये विधृतः-गृहीतः, मूलाग्रभागयोः-मूलभागोर्ध्वभागयोः, व्यत्ययः-वैपरीत्यं यस्मिंस्तादृशे, पुनः अस्ताचलचकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके अस्ताचले-पश्चिमपर्वते,याश्चकोरकामिन्यः-चकोरस्त्रियः, ताभिः, मन्दं मन्दं शनैः शनैः, आचान्ताः-समन्तादुपभुक्ता, विच्छाया-विगतप्रकाशा, विरसा-दर्शने वैरस्यावहा, चन्द्रिकाज्योरमा यस्य तादृशे। तथा प्रतिवेलं तस्मिन् तस्मिन् पवनास्फालनसमये, उन्नतनतशिखेषु ऊवधिोभावेन पवनान्दोलितज्वालेषु, निजप्रभापहारभीतेषु निजप्रभायाः-स्वक्रान्तेः, योऽपहारः-सूर्येणाभिभवः, तीतेषु, वासभवनप्रदीपेषु वासगृहस्थितप्रकृष्टदीपेषु, तत्क्षणं सद्यः, उदयमानम् उद्यन्तम् , अरुणं सूर्यसारथिम्, वातायनान्तरेणग वाक्षमध्येन, अवलोकयत्खिव पश्यत्सु इवेत्युत्प्रेक्षा, नेत्रस्थानीयाभिः पवनोद्धृतशिखाभिः खप्रभापहारिणः सूर्यस्योदयमवलोकितवन्त आसन् प्रदीपा इत्यर्थः । तथा प्रभातपरुषमारुताहतासुप्रभाते-प्रातःकाले, यः परुषः-कठोरः,मारुतः-पवनः, देन आइतासु-कृताघातासु, आशालतासु दिग्रूपलतासु, तनुतमिस्रच्छेदपल्लवकृतनिवेशं तनुतमिस्रस्य-कृशान्धकारस्य, छेदाः-खण्डा एव,
Loading... Page Navigation 1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190