Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 97
________________ विलकमञ्जरी। २३९ तेन स्थवीयसा पाथसां प्रवाहेण प्राकारवलयेनेव स्फाटिकेन प्रान्तेषु कृतपरिक्षेपम् [अं], अम्लानमल्लिकामाल्यरचितशेखराभिः श्रवणावलम्बिशैवलवल्लरीहरितायमाननवबन्धूकपाण्डुगण्डस्थलाभिः कण्ठकन्दलामुक्तहिमगुलिकाहारभासितोन्नतस्तनकलशाभिरसितोत्पलनालवलयाधिष्ठितप्रकोष्टकाण्डाभिः पदे पदे रणितमधुकरजालकिङ्किणीचक्रवालेन बकुलमालामेखलागुणेन परिक्षिप्तघनजघनभागाभिर्घनसारसंपर्ककर्कशामोदेन स्पर्शेन्द्रियहारिणा हरिचन्दनरसद्रवेण संपादिताप्रपदीनचर्चाभिर्जलार्द्रबिससूत्रसंव्यानवाहिनीभिरुद्यानदेवताभिरिव संभूयोपस्थिताभिरभिनवयौवनाभिर्वाररमणीभिरध्यासितविततवातायनम् , अतिविचित्रानेकचित्रशालं जलमण्डपमगच्छत् [अ]] , प्रविश्य च तत्र कतिपयाप्तसहचरसहायो विभावयनितस्ततस्तस्य रचनाविचित्रतामतिचिरं बभ्राम, विरतकौतुकच कणद्भिरप्रतः श्वासपरिमलावकृष्टैरलिभिरभ्यर्थित इवानल्पमेकं कुसुमतल्पमध्यास्त । निषण्णं मणिशिला-चन्द्रकान्तमणिरूपः प्रस्तरः, तत्सम्बन्धि यत् प्रणालं-जलनिर्गमनमार्गः, ततो विगलितेन-स्यन्दितेन, अतः स्थवीयसा अतिस्थूलेन [अं] । पुनः वाररमणीमिः वेश्याभिः, अध्यासितवातायनम् अध्यासितम्-उपविष्टम् , अधिष्टितमित्यर्थः, वातायनं- गवाक्षो यस्य तादृशम् , कीदृशीभिः ? अम्लानमल्लिकामाल्यरचितशेखराभिः अम्लानानाम्अचिरावचितानाम्, मल्लिकानो-तदाख्यकुसुमानाम् , यन्माल्यं तेन रचितं शेखर-शिरोमण्डनं याभिस्तादृशीभिः पुनः श्रवणावलम्बिशैवलवल्लरीहरितायमाननवबन्धूकपाण्डुगण्डस्थलाभिः धवणावलम्बिनी-कर्णावलम्बिनी, या शैवलबालरी-शैल्याधायकतृगजललतिका, तया, हरितायमान-हरितवर्णायमानम् , नववन्धूकपाण्ड-नव-नवीनं यद् बन्धूक-तदाख्यरतकुसुमम् , तद्वत् , पाण्डु-रक्तवर्णम् , गण्डस्थलं-कपोलस्थलं यासां तादृशीभिः, पुनः कण्ठकन्दलामुक्तहिमगुलिकाहारभासितोन्नतस्तनकलशाभिः कण्ठकन्दलेन-कण्ठनालेन, अमुक्तः-शैत्यानुभवाय अत्यक्तः, धृत इत्यर्थः, यः, हिमगुलिकाहारः-हिमखण्डमाला, तेन भासिता-उद्दीपिता-उन्नती, स्तनकलशौ कलशायमानस्खनौ यासां तादृशीभिः पुनः असितोत्पलनालवलयाधिष्ठितप्रकोष्ठकाण्डामिः असितोत्पलनालवलयेन नीलकमलदण्डमण्डलेन, अधिष्ठितः-व्याप्तः, प्रकोष्ठकाण्डःमणिबन्धाधोभागरूपो दण्डो यासां तादृशीभिः; पुनः पदे पदे प्रतिपदम् , प्रतिपादन्यासमित्यर्थः, रणितमधुकरजालकिङ्किणीचक्रवालेन रणितं-शब्दायितम् , मधुकरजालरूपं-भ्रमरमण्डलात्मकम् , किङ्किणीचक्रवाल-क्षुद्रघण्टिकामण्डलं यस्मितादृशेन, बकुलमालामेखलागुणेन बकुलमालायाः-बकुलाख्यकुसुमविशेषमालारूपायाः, मेखलायाः-स्त्रीकटिभूषणस्य, गुणेन-सूत्रेण, परिक्षिप्तधनजघनभागाभिः परिक्षिप्तः-परिवेष्टितः, घनः-दृढः, जघनभाग:-कटिपुरोभागमण्डलं यासां ताश्चीभिः; पुनः हरिचन्दनरसद्वेण हरिचन्दनाख्यचन्दनविशेषरसपङ्केन, सम्पादिताप्रपदीनचर्चाभिः सम्पादिताकृता, आप्रपदीना-पादाप्रपर्यन्ता, चर्चा-शरीरविलेपनं याभिस्वादशीभिः; कीदृशेन तेन ? घनसारसम्पर्ककर्कशामोदेन घनसारस्य-कर्पूरस्य, सम्पर्केण-मिश्रणेन, कर्कशः-उत्कटः, आमोदः-सुगन्धो यस्य तादृशेन, पुनः स्पर्शेन्द्रियहारिणा त्वगिन्द्रियकर्षिणा, अतिशीतलेनेत्यर्थः; पुनः जलाईबिससूत्रसंव्यानवाहिनीभिः जलाई-जलाप्लुतम् , यद् बिससूत्राणां मृणालतन्तूनाम् , संव्यानम्-उत्तरीयवस्नम्, तद्वाहिनीभिः-तद्धारिणीभिः; काभिरिव ? सम्भूय संघीभूय, उपस्थिताभिः उपागताभिः, उद्यानदेवताभिरिव क्रीडावनदेवताभिरिवेत्युत्प्रेक्षा; पुनः अभिनवयौवनाभिः नवीनयुवतीभिः। पुनः कीदृशम् ? आतविचित्रानेकांचत्रशालम् अतिविचित्रा:-अत्यन्तविलक्षणाः, अनेकाः-बहवः, चित्रशाला:-आलेख्यग्रहा यस्मिंस्तादृशम् [:]। ____ च पुनः, तत्र तस्मिन् जलमण्डप इत्यर्थः, प्रविश्य प्रवेशं कृत्वा, कतिपयाप्तसहचरसहायः कतिपयैः-परिगणितैः, आतैः-विश्वस्तैः, सहचरैः-सहगामिभिः, सहायः-सहितः, इतस्ततः अत्र तत्र, तस्य जलमण्डपस्य, रचनाविचित्रतां रचनावैलक्षण्यम् , विभावयन् पर्यालोचयन् , अतिचिरम् अतिदीर्घकालम् , बभ्राम भ्राम्यति स्म । च पुनः, विरतकौतुका निवृत्ततद्वैचित्र्यावलोकनकुतूहल: सन् , अग्रतः अमे, कणद्भिः गुञ्जद्भिः, श्वासपरिमलाकृष्टैः श्वासस्यनासामारुतस्य, परिमलैः-सौरभैः, आकृष्टैः-कृताकर्षणैः, अलिभिः भ्रमरैः, अनल्पम् अत्यन्तम् , अभ्यर्थित इव प्रार्थित

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190