Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 63
________________ २०५ तिलकमञ्जरी। प्रतिक्षणमुद्धरैर्गुणध्वनिभिरज्ञायत धनुष्मतामिषुव्यापारः, शस्त्रशिखिकणद्योतेन पदमदीयत प्रचलितैः प्रत्य: रिपदातिभिः, अविदितात्मीयपरविभागेन व्यलम्ब्यत मुहूर्तमुद्भूर्णहेतिनापि सुभटलोकेन, प्रभूतपिशिताभ्यवहारजनिततीव्रोदन्येन कर्दमप्रायमपीयत क्षतजापगाम्बु कौणपगणेन [झ॥ ___ एवं च भीषणाबद्धतुमुले कुतूहलोत्तालकालदूताकुलितदशदिशि ऋव्यादकुलविलुप्यमानवीरलोके नृत्यत्परेतपरिषदि कृतान्तमहोत्सव इव निर्भरं प्रवृत्ते समरसंरम्भे क्षीयमाणेषु क्षितिपतिषु निपतत्सु पादातेषु सीदत्सु सादिषु ब्रजत्सु विधुरतामाधोरणेषु प्रहारविकलकायेष्वितस्ततः परिस्खलत्सु शून्यासनेषु सप्तिषु स्फुरत्कृपाणचक्रत्रिशूलकार्मुकप्रायपहरणदुरालोकायामनेकशवमुण्डमालामालितवपुषि चण्डिकायामिव रूपपरिवर्तेन कृतसंनिधावुपलक्ष्यमाणायां क्षितावमर्षमय इव क्रौर्यमय इव वैरमय इव व्याजमय इव हिंसामय इव विभाव्यमाने जगति त्रिभागशेषस्थितौ त्रियामायाममर्षगतमरणशङ्कानिरङ्कुशप्रवृत्तिभिरिलोकैरप्रथमिकया टिप्पनकम्-उदन्या-तृषा । कौणपा:-राक्षसाः [स] । अन्यादाः-राक्षसाः । परेताः-पिशाचाः [अ]। क्षणे क्षणे, उद्धुरैः उच्चैः, गुणध्वनिभिः आकृष्टमौवींशब्दैः, धनुष्मतां धनुर्धारिणाम् , इषुव्यापारः बाणविक्षेपात्मको व्यापारः परः, अज्ञायत ज्ञायते स्म । प्रचलितः प्रस्थितैः, प्रत्यरिपदातिभिः उपस्थितशत्रुपदगामिसैनिकैः, शस्त्रशिखिकणद्योतेन शस्त्रशिखिनः-खशादिरूपानेः, कणानां-स्फुलिशानाम् , योतेन-प्रकाशेन, पदं चरणम् , अदीयत आरोप्यते स्म।उद्गूर्णहेतिनापि उद्यतयाणेनापि, सुभटलोकेन सुयोधजनेन, अविदितात्मीयपरविभागेन अविदितः-अप्रतीतः, आत्मीयाना-खजनानाम् , परेषाम्-अनात्मीयजनानाम् , शत्रुजनानामिति यावत् , विभागः-पार्थक्यं येन तादृशेन सता, मुहूर्त क्षणम् , व्यलम्बत बाणविक्षेपे क्लिम्बः कृतः । प्रभूतपिशिताभ्यवहारजनिततीवोदन्येन प्रभूतस्य प्रचुरस्य, पिशितस्य-मांसस्य, अभ्यवहारेण-भक्षणेन, जनिता-उत्पन्ना, तीव्रा-दुःसहा, उदन्या-पिपासा यस्य तादृशेन, कौणपगणेन राक्षसगणेन, कर्दमप्राय पङ्कमयम् , क्षतजापगाम्बु रुधिरनदीजलम् , अपीयत पीयते स्म [ झ] ॥ एवम् अनेन प्रकारेग, भीषणावद्धतुमुले भीषणं-भयानकम् , आवद्ध-समन्तात् प्रवर्तितम् , तुमुलं-सान्द्रयुद्धं यस्मिंस्तादृशे; पुनः कुतूहलोत्तालकालदूताकुलितदशदिशि कुतूहलेन-औत्सुक्येन, उत्तालैः-उद्धतैः, कालदूतैः यमदूतैः, आकुळिताः-आक्रान्ताः, दश दिशो यस्मिंस्तादृशे पुनः ऋव्यादकुलविलुप्यमानवीरलोके ऋव्यादानां-राक्षसानाम् , कुलेन-समूहेन, विलुप्यमानाः-मांसार्थमुत्कृत्यमानाः, वीरलोकाः-युद्धमृतवीरपुरुषा यस्मिंस्तादृशे; पुनः नृत्यत्परेतपरिषदि नृत्यन्ती-हर्षेणोच्छलन्ती, परेताना-व्यन्तरविशेषाणाम् , परिषत्-सभा समूह इति यावत् , यस्मिंस्तादृशे; पुनः कृतान्तमहोत्सव इव यमराजमहोत्सव इव, निर्भरम् अत्यन्तम् , प्रवृत्ते प्रारब्धे, समरसंरम्भे संग्रामसंघर्षे, क्षितिपतिषु नृपेषु, क्षीयमाणेषु म्रियमाणेषुः पुनः पदातिषु पदगामिसैनिकसमूहेषु, निपतत्सु अधःस्खलत्सुः पुनः सादिषु अश्वारोहिसैनिकेषु, सीदत्सु व्यथमानेषुः पुनः आधोरणेषुहस्तिपकेषु, विधुरतां लेशम् , बजत्सु अनुभवत्सुः पुनःप्रहारविकलकायेषु प्रहारेण-खशाघातेन,विकल:भमः, कायः-शरीरं येषां तादृशेषु, शून्यासनेषु पर्याणादिरहितेषु, सतिषु अश्वेषु, इतस्ततः अत्र तत्र, परिस्खलत्सुपरिपतत्सुः पुनःस्फुरत्कृपाणची कप्रायपहरणदुरालोकायां स्फुरन्ति-उजवलन्ति, यानि कृपाणचक्रत्रिशूलकार्मुकाणि, कृपाणः-खड्गः, चक्रं चक्राकारोऽस्त्रविशेषः, त्रिशूलं-यस्य शूलाकाराणि त्रीणि शिखाग्राणि भवन्ति तादृगनविशेषः, कार्मुकं नाम-धनुः, तत्प्रायः-तत्प्रचुरैः, प्रहरणैः-अस्त्रैः, दुराकोकायां-दुःखेन दृश्यायाम् , च पुनः, अनेकशवमुण्डमालामालितवपुषि अनेकेषां शवानां-मृतकानाम् , या मुण्डमाला-मस्तकस्थितमाला, पक्षे मस्तकपद्धिः, तया मालित-शोभितम् , वपुः-शरीरं यस्यास्तादृश्याम् , क्षितौ पृथिव्याम् , रूपपरिवर्तन खरूपपरिवर्तनेन, कृतसन्निधौ कृतसमीपावस्थानायाम् , चण्डिकायामिव तदाख्यदेव्यामिव, उपलक्ष्यमाणायां प्रतीयमानायां सत्याम् ; पुनः जगति, अमर्षमय इव क्रोधमय इव, पुनः क्रौर्यमय इव क्रूरतामय इव, पुनः वैरमय इव शात्रवमय इव, पुनः व्याजमय इव पारस्परिकच्छलमय इव, पुनः हिंसामय इव हिंसाप्रचुर इव, विभाव्यमाने प्रतीयमाने सति; पुनः त्रियामायां रात्रौ, त्रिभागशेषस्थितौ त्रिभागरूपा

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190