Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरा।
श्रवणशिखरावलम्बिन बिभ्राणाम् [स], अविरलावदातदन्तकुमलममलगण्डफलकमनिलविलुलितविनीलालकालिकमनीयमनिभृतभूलताविलासमुन्नतनासावंशमभिनवप्रवालपाटलाधरमुत्कलितकालागुरुतिलकशोभमावद्धनिबिडपुष्पापीडमाक्रीडमिव रतिपतेरुभयकर्णपाशदोलायमानमाणिक्यदन्तपत्रं वदनशतपत्रमुद्वहन्तीम् , उद्धिनापि तरङ्गचलिततनुशीकरक्षोदजालकेन करविधूतश्वेतचामरेणेवोपवीज्यमानाम् , प्रत्युषसापि गगनमरकतस्थालनिहितदिनकरप्रदीपेन प्रस्तुतारात्रिकेणेव कृतोपस्थानाम् , दिगन्तैरपि दूरमुल्लसितैः साभिलाषैरिव
तरलितायतापाङ्गतरङ्गयोः अन्तस्तरचारुतारकयोः क्षीरधवलयोः [ ईक्षणमहानदीप्रवाहयोः] ईक्षणेनेने एव महानदीप्रवाही तयोः, कीदृशोः? तरलितायतापाङ्गतरङ्गयोः- चञ्चलीकृतौ दीर्घनेत्रत्रिभागावेव तरङ्गी ययोस्तौ तथोक्तौ तयोः, अन्यत्र तरलतापानवत् कल्लोला ययोस्तौ तथोक्तो तयोः, तथा अन्तस्तरञ्चारुतारकयो:-एकत्र मध्यचलच्छोभनतारिकयोः, अन्यत्रमध्यतरन्मनोज्ञोज्वलजलयोः, क्षीरधवलयोः समानविशेषणम् [स] । अविरलावदातदन्तकुडालं दन्ता एव.दन्तवञ्च कुलानि-भविकसितकुसुमानि यत्र तत् तथोक्तम् । अमलगण्डफलकम् एकत्र निर्मलप्रशस्तकपोलम्, अन्यत्र निर्मलकपोलवत् फलानि यत्र तत् तथोक्तम् । अनिलविलुलितनीलालकालिकमनीयं वातचलितकृष्णकुटिलकेशा एव मलयः-भ्रमराः, तैरेकन, अन्यन्त्र अलकवद् ये भ्रमराः, तैः कान्तम् । अनिभृतभूलता. विलासं चञ्चलभूबिब्बोकम् , चञ्चलभ्रूलतापद् वीनां-पक्षिणां, लास:-लसनं यत्र तत् तथोक्तम् । उन्नतनासावंशम् उच्चप्रशस्तनासिकम, उन्नतवंशं च । अभिनवप्रवालपाटलाधरं नूतनपत्रवद् रत्तोऽधरो यत्र तत् तथोक्तम् , अन्यत्र प्रवाला एव रक्ताधरो यत्र तत्र तत् तथोक्तम् । [उत्कलितकालागुरुतिलकशोमं] उत्कलितकालागुरुविशेषकविभूषम् , अन्यत्र उत्कलितकालागुरुतिलकवृक्षशोभम् । आवद्धनिबिडपुष्पापीडम् एकत्र रचितगाढकुसुमसंघात [......म्, आ] क्रीडमिव क्रीडापर्वतमिव ह] ॥
शिखरावलम्बिनं कर्णद्वयोर्ध्वदेशावलम्बिनम् , अच्छमुक्ताफलस्तम्ब विमलमुक्कामणिगुच्छं, बिभ्राणां दधानाम् [स]। पुनः कीदृशीम् ? वदनशतपत्रं मुखकमलम् , उद्वहन्तीं धारयन्तीम् , कीदृशमिव ? रतिपतेः कामदेवस्य, आक्रीड. मिव सर्वोपभोग्योद्यानमिव, कीदृशं वदनकमलं, कीदृशं चोद्यानम् ? अविरलावदातदन्तकुनालम् अविरलाः-निरन्तराः, अवदाता:-खच्छाः, दन्तकुदाला:-दन्तरूपा विकाशोन्मुखकलिका यस्मिस्तादृशम् , पक्षे अविरलावदातदन्ता इव कुमला यस्लिस्तादृशम्, पुनः अमलगण्डफलकं अमलं-निर्मलं, गण्ड फलक-कपोलरूपं पट्टकं, प्रशस्तकपोलमित्यर्थः, यत्र तादृशम्, पक्षे निर्मलकपोलवत् फलानि यत्र तादृशम्, पुनः अनिलविललितविनीलालकालिकमनीयम अनिलविलुलितैः-वायुविचलितः. विनीलैः-अतिश्यामः, अलकालिभिः-कुटिलकेशरूपभ्रमरैः, यद्वा अनिलविलुलितानां विनीलानाम् , मलकानांकुटिलकेशानाम् , आल्या-पडया, कमनीर्य-मनोहरम्, पक्षे अनिलविललितविनीलालकसहशैः, अलिभिः-भ्रमरैः, कमनीयम्, पुनः अनिभृतभूलताविलासम् अनिभृतः-चञ्चलः, भ्रूलतायाः-नेत्रोपरितनरोमराज्याः, विलासः-विभ्रमो यत्र तादृशम् , पक्षे अनिभृतभ्रलतावत् वीनां--पक्षिणां, लासः-लसनं क्रीडनं यत्र तादृशम् , पुनः उन्नतनासावंशम् उन्नतः-उच्चः, नासावंशःनासिकारूपवंशः प्रशस्तनासिका यत्र तादृशम् , पक्षे उन्नतनासाः-उच्चशब्दाः, वंशाः-वेणवो यत्र तादृशम् , पुनः अभिनवप्रवालपाटलाधरम् अभिनवप्रवालवत्-नूतनपल्लववद् नूतनप्रवालाभिधरतमणिवत , पाटलाधरः-रक्तवर्ण ओष्ठो यस्मिंस्खाहशम्, पक्षे नूतनपल्लवयुक्तपाटलाभिधवृक्षधारकम् , पुनः उत्कलितकालागुरुतिलकशोभम् उत्कलिता-उद्भासिता, कालागुरुतिलकेन सुरभिद्रव्यविशेषकृततिलकेन, शोभा-चारुता यत्र तादृशम्, पक्षे उत्कलिताः-विकसिता ये कालागुरुवृक्षाः,ये च तिलकक्षाः, तैः शोभा यत्र तादृशम् , पुनः आबद्धनिबिडपुष्पापीडम् रचितघनपुष्पशिरोमाल्यम् , पक्षे आबद्धानिवृक्षाप्रसंबद्धानि, निविडानि पुष्पाणि एव, आपीडः-शिरोमाल्यं यस्य तादृशम् , पुनः उभयकर्णपाशदोलायमानमाणिक्यदन्तपत्रम् उभयकर्णपाशयोः-शोभनोभयकर्णयोः, दोलायमानं-दोलनं कुर्वत् , माणिक्यदन्तपत्रं-माणिक्यमयं दन्तपत्रंकुन्दपुष्पं यस्य तादृशम् । पुनः उदधिनापि समुद्रेणापि, तरङ्गचलिततनुशीकरक्षोदजालकेन तरमोच्छलितेन सूक्ष्मजलकर्णचूर्णपुजेन, करविधूतश्वेतचामरेणेव हस्तोरिक्षप्तशुभ्रचामरेणेव, उपवीज्यमानां पवनेन संयोज्यमानाम् । पुनः
Loading... Page Navigation 1 ... 187 188 189 190