Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
१७१ निरवर्तयत् । उपस्पृश्य च समाघ्रातधूपधूपवर्तिरुद्वर्त्य दूरं कर्पूरमृगनाभिसंभेदसंभृतामोदेन घ्राणेन्द्रियानन्दिना चन्दनद्रवेणाग्रहस्तो गृहीत्वा च ताम्बूलमप्रतिकूलभाषिभिरशेषकलाशास्त्रकृतपरिचयैः परचित्तविद्भिः सुहृद्भिनुगम्यमानो गन्धसलिलच्छटासेकशिशिरीकृतसकलभित्तिक्षणामनुक्षणापतत्पवनपुञ्जगुञ्जन्मणिगवाक्षगुञ्जामपराहरम्यामावासहर्म्यशिखरप्रान्तवर्तिनी दन्तवलभिकामगच्छत् [क] ॥ ___तत्र च सितस्वच्छमृदुदुकूलोत्तरच्छदमुग्ररत्नप्रतिपादुकप्रतिष्ठमुभयपार्श्वविन्यस्तचित्रसूत्रितनेत्रगण्डोपधानमध्यासितविशालमणिशिलावेदिकाझं विद्रुमदारुपयङ्कमधिशयानस्तत्कालसेवागतैगतिशास्त्रपरिज्ञानदूरारूढगर्गान्धर्विकोपाध्यायैः सह वेणुवीणादिवाद्यविनोदेन दिनशेषमनयत् [ख] | अस्तशिखरपर्यस्तमण्डले च तरणावुत्तीर्य कृतसकलसान्ध्यकृत्यो विधाय देवतासपर्यामागृहीतविकटशृङ्गारवेषो घटितपरिवेषैः सर्वतः परि
वेष्टितः, पुनः अन्तरा अन्तरा मध्ये मध्ये, सुहृद्भिः खभित्रैः, सह, नर्म हास्य, कुर्वन् । च पुनः, उपस्पृश्य हस्तमुख प्रक्षाल्य, समाघ्रातधूपधूमवर्तिः समाघाता-सम्यक् प्रापेन्द्रियगृहीतगन्धा, धूपधूमवर्तिः-धूपसम्बन्धिधूमरेखा, येन तादृशः,कर्पूरमृगनाभिसम्भेदसम्भृतामोदेन कर्पूरस्य-तदाख्यप्रसिद्धद्रव्यविशेषस्य, मृगनामे:-कस्तूरिकायाश्च, सम्मेदेनसम्मिश्रणेन, सम्मृतः-संवर्षितः, आमोदः-सौगन्ध्यं, यस्मिंस्तादृशेन, घ्राणेन्द्रियाऽऽनन्दिना घ्राणेन्द्रियोल्लासकेन, चन्दनद्रवेण चन्दनपङ्केन. दूरं चिरम् , उद्वर्त्य अङ्गं विलिप्य, अग्रहस्तः पुरस्कृतहस्तः, ताम्बूलं नागवल्लीदलम् , गृहीत्वा, अप्रतिकूलभाषिभिः प्रियंवदैः, अशेषकलाशास्त्रकृतपरिचयैः अशेषेषु-समस्तेषु, कलाशास्त्रेषुशिल्पविद्यासु, कृतः परिचयः-अभिज्ञानं यस्तादृशैः. परचित्तविद्भिः अन्यदीयमनोवृत्त्यभिज्ञैः, सुहृद्भिः मित्रजनैः, अनुगम्यमानः अनुत्रियमाणः; दन्तवलभिका हस्तिदन्तरचितशिरोगृहम् , अगच्छत्-गतवान् । कीदृशीम् ? गन्धसलिल. च्छटासेकशिशिरीकृतसकलभित्तिक्षणां गन्धसलिलाना-सुगन्धिजलानाम् , छटया-धारया, यः से आलावन मिति यावत्, तेन शिशिरीकृतः- शीतलीकृतः, सकलभित्तीनाम् अशेषकुख्यानाम् , क्षण:-मध्यभागो यस्या तादृशीम् , पुनः अनुक्षणापतत्पवनपुञ्जगुञ्जन्मणिगधाक्षगुञ्जाम् अनुक्षण-प्रतिक्षणम् , आपतताम्-आगच्छताम् , पवनाना-वायूनाम् , पुजेन-समूहेन, गुञ्जन्ती-अव्यक्तशब्दं कुर्वती, मणिगवाक्षगुजा-मणिमयवातायनलम्बितलताविशेषो यस्यां तादृशीम्, पुनः अपरागरम्यां मध्याहरमणीयाम्, पुनः आवासहर्म्यशिखरप्रान्तवर्तिनीम् आवासस्य-स्वनिवासाधिकरणभूतस्य, हर्म्यस्य-प्रासाद स्य, शिखरप्रान्ते-शिरोभागान्ते, वर्तिनीम्-वर्तमानाम् [क]।
च पुनः, तत्र तस्यां दन्तवलभिकायामित्यर्थी, विद्रमदारुपर्यई विद्रुमः-प्रवालाख्यरत्नप्रसवी वृक्षविशेषः, तदीयं यद् ,दारु-काष्ठम् , तद्रचितपयङ्कम्-ऊर्ध्वशय्याविशेषम्, अधिशयानः तदुपरि स्वपन्, वेणुवीणादिवाद्यविनोदेन वेणु:-वंशी, वीणा-विपश्ची, तत्प्रभृतिवासस्य, विनोदेन-कौतुकेन, दिमशेष दिनावशिष्टभागम् , अनयत् व्यतीतवान् । कीदृशं पर्यकम् ? सितखच्छमृदुदुकूलोतरच्छदं सितं-शुभ्रवर्णम् , खच्छं-निर्मलम् , मृदु-श्लक्ष्णं च, यद् दुफूलं-वस्त्रम् , तदेवोत्तरच्छदः-ऊर्खास्तरणं यस्मिस्तादृशम्, पुन: उदग्ररत्नप्रतिपादुकप्रतिष्ठम् उदग्रम-उन्नतम् , रत्नप्रतिपादुकंरत्नमय प्रत्यैकपादुका, प्रतिष्ठा-आधारो यस्य तादृशम् , पुनः उभयपार्श्वविन्यस्तचित्रसूत्रितनेत्रगण्डोपधानम् उभयपार्श्वविन्यस्ते-दक्षिणवामपार्श्वनिहिते, चित्रसूत्रिते-बहुविधचित्रबद्धे, नेत्रगण्डयोः नयन गण्डस्थलयोः, उपधाने स्थापनाऽऽ. धारौ, यस्मिंस्तादृशम् , पुनः अध्यासितविशालमणिशिलावेदिकाऽङ्कम् अध्यासिता-निवेशिता, विशालमणिशिलायाःविस्तृतमणिरूपप्रस्तरस्य वेदिका-चतुरस्रभूमियस्मिंस्तादृशः, अङ्कः-मध्यभागो यस्य तादृशम् , कैः सह ? तत्कालसेवागतैः तत्काले-तस्मिन्नक्सरे, सेवार्थमुपस्थितैः, गीतशास्त्रपरिज्ञानदूरारूढगर्वैः पतशास्त्रपरिज्ञानेन-गानग्रन्थविज्ञानेन , दूरारुढ. गः-चिरस्थिराभिमानः, गान्धर्विकोपाध्यायैः गान्धर्षविद्याध्यापकैः सह खि
च पुनः, तरणौ सूर्ये, अस्तशिखरपर्यस्तमण्डले अस्तशिखरे-अस्ताचलोव॑भागे, पर्यस्त-व्याप्तम् , मण्डलंबिम्ब, यस्य तादृशे, अस्ताचलाधिरूढे सतीत्यर्थः, उत्तीर्य शिरोमहादवतीर्य, कृतसकलसान्ध्यकृत्यः सम्पादिताशेषसायन्तनकर्मा, देवतासपर्या देवतापूजाम् , विधाय सम्पाद्य, आगृहीतविकटशृङ्गारवेषः आग्रहीतः-समन्ताद्
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190