Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक - परागविवृतिसंवलिता
झङ्कारमुखरितमण्डपद्वारदेशानि च सूचयन्त्यवचूलकुसुमस्रजां प्राचुर्यमप्रतश्चञ्चूर्यमाणानि चञ्चरीकचक्रवाला नि क्रीडारसाक्षिप्तेन च कुर्वता व्यात्युचीमितस्ततः कनकशृङ्गैर्भुजङ्गलोकेन क्षिप्तमेतान्यपि क्षरन्ति विरलविरलैबिन्दुभिः कुङ्कुमारुणं केलिपुष्करिणीनां वारि प्राकारमूल मरकतप्रणालानि' [भ] । इति व्याहरत्येव तस्मिन्नकस्मादमतो दिगन्तसर्पी, तर्पयन्निव सुधारसस्रोतसा श्रुतिविवरमप्रचनिश्चलधृतार्थोपभूक्तशैवालप्रवालैर्युगपदावलितकण्ठनालमाकर्णितः सोत्कण्ठैरायतनवापीकलहंसैः, सत्वरोपसृतवेलासरित्सारसरसितसंभिन्नेन विस्तारितस्तारेण जघनपुलिनसारसीनां रसनानां शिखितेन, दोलायमानभुजलतोल्लासितेन प्रबलीकृतः प्रतिवेलविघटमानसंनिवेशानां कनककङ्कणानां कणितेन, मेखलागुणस्खलनविशृङ्खलेन मुखरितो वल्गदुच्चकुचमण्डलान्दोलितानामायामिना मुक्ताहाराणां रणितेन तारतरोच्चारेण गतिरभ सविच्युतानामासाद्यासाद्य
३२६
टिप्पनकम् - तारतरोच्चारेण दीर्घतरोच्चारणेन । तलीनं- कृशम् । संक्रमः मार्गः । स्त्रैणस्य स्त्रीसमूहस्य । मसृणतारः कोमलोबः [म] 1
समासन्नतरुशाखाशिखासु समीपवर्ति वृक्ष विटपाग्रभागेषु कृतस्थितीनि कृतनिवासानि शिखराग्रकोटर कुलायशायीनि निरतायतनशिखर देशा प्रवर्तिरन्धनिर्मित नीडाधिकरणकश्यनशीलानि, पारापतपतन्त्रिकुलानि कपोतजातीयपक्षिगणाः, अद्यापि अधुनापि न निकटीभवन्ति निकटमुपसर्पन्ति । पुनः झङ्कारमुखरित मण्डपद्वारदेशानि झङ्कारैः-ध्वनिविशेषैः, मुखरितः - वाचालितः, मण्डपस्य द्वारदेशो यैस्तादृशानि अग्रतः अग्रभागे, चञ्चूर्यमाणानि पुनः पुनरतिशयेन वा भ्रमन्ति, चञ्चरीकचक्रवालानि भ्रमणमण्डलानि, अवचूलकुसुमस्रजां द्वारदेशाधोऽवनतपुष्पमालानां, प्राचुर्यम् आधिक्यं सूचयन्ति प्रत्याययन्ति । च पुनः, क्रीडारसाक्षिप्तेन क्रीडाकौतुकाकुष्टेन, इतस्ततः अत्र तत्र, व्यात्युक्षीम् अन्योऽन्यं सेचनं कुर्वता, भुजङ्गलोकेन विटजनेन, कनकशृङ्गैः सुवर्णमय जलोत्क्षेपणयन्त्रैः, क्षिप्तं प्रकीर्ण, केलि पुष्करिणीनां जलक्रीडाक्षेत्रभूतसमचतुरस्र खातजलाशयानां, कुङ्कुमारुणं कुङ्कुमरक्त, वारि जलं, प्राकारमूलमरकतपणालानि प्राकाराधस्तनेन्द्रनीलमणिमयप्रणाल्यः, विरलविरलैः विरलप्रकार कैः, विच्छिन्नधारैरिति यावत् बिन्दुभिः जलकणरूपैः, क्षरन्ति स्यन्दयन्ति [भ] । इति इत्थं तस्मिन् तारके, व्याहरत्येव कथयति सत्येव, अकस्मात् अतर्कितम्, अग्रतः अग्रभागे, मसृणतारः कोमलेोचः, प्रतिक्षणं क्षणे क्षणे, अधिगताधिकाधिकव्यक्तीनां प्राप्तात्यन्तप्राकट्यानां, नूपुराणां पादभूषणानां, झात्कारः झणत्कारः, उच्चचार उच्चरितवान् कीदृश: ? दिगन्तसप दिगन्तविस्तारी | पुनः सुधारस स्रोतसा अमृतरसप्रवाहेण, श्रुतिविवरं कर्ण कुहरें, तर्पयन्निव प्रीणयन्निव, अग्रचनिश्चलधृतार्थोपभुक्तशैवालप्रवालैः अग्रचक्षुना-चश्वप्रभागेन, धृतानि - गृहीतानि, अर्थोपभुक्तानि-अर्धचर्चितानि, शैवालप्रवालानि - जलीयतृणनूतनपत्राणि यैस्तादृशैः, सोत्कण्ठैः उत्सुकैः, आयतनवापीकलहंसैः निरुतग्रहदीर्घिका कादम्बैः, युगपदावलितकण्ठनालं युगपत् - एककालावच्छेदेन, आवलितम् - ईषद्वक्रितं, कण्ठनाल - कण्ठकाडं यस्मिंस्तादृशं यथा स्यात् तथा, आकर्णितः श्रुतः, पुनः सत्वरोपसृतवेलासरित्सारस र सितल म्भिन्नेन सत्वरं - शीघ्रम्, उपसृतैःउपगतैः, वेलासरित्सारसानां तटवर्तिनदी सम्बन्धिनां पक्षिविशेषाणां रसितैः - कूजितैः, सम्भिनेन् - संमिश्रणेन, जघनपुलिनसारसीनां कटिपुरोभागात्मक सैकतवर्तिसारस्याख्यपक्षिणीरूपाणां रसनानां काञ्चीनां तारेण उच्चेन, शिक्षितेन ध्वनिना, विस्तारितः वर्धितः । पुनः दोलायमानभुजलतोल्लासितेन आन्दोल्यमानबाहुरूपल तोपजनितेन, प्रतिवेल - विघटमानसन्निवेशानां प्रतिक्षणविश्विष्यमाण संस्थानानां कनककङ्कणानां सुवर्णमयकरभूषणानां कणितेन झणत्कारेण, प्रबलीकृतः प्रचुरीकृतः । पुनः मेखलागुणस्खलन विशृङ्खलेन काचीरजुस्खलनतः परिपाटीशून्येन, वलादुच्चकुचमण्डलान्दोलितानां वल्गता उद्वेलता, उच्चकुचमण्डलेन- उन्नतस्तनमण्डलेन, आन्दोलितानां - कृतान्दोलनानां, मुक्ताहाराणां मुक्तामणिमालानां, आथामिना दीर्घेण, रणितेन ध्वनितेन मुखरितः वाचालः । पुनः गतिरभसविच्युतानां गमनवेगस्खलितानाम् पुनः सोपानमणिफलकम् अधिरोहिणीमणिपट्ट्कम्, आसाय आसाद्य, आबद्धफालानां धृतोत्प्लुतीनां सीमन्तकालङ्कारमाणिक्यानां केशवेशालङ्करणरत्नानां, जवावतरणजन्मना जवेन - वेगेन यत् अवतरणम्-अधस्तादागमनं, तज्जन्मना - तज्जन्येन तारतरोच्चारेण दीर्घतरोच्चारणेन, स्वनसन्तानेन ध्वनिसमूहेन,
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190