Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२१९
मितैरेव सह सुहृद्भिर्नरेन्द्रभवनोद्यानभूषणं गतः स्मरायतनम् , आसीनश्च तस्य द्वारदेशे विशन्तमनवरतमन्तरुपरतनिमेषेण चक्षुषा निरीक्षमाणो नगरनारीजनं स्थितो दिनमशेषम् [ल], अवसितायां च यात्रायामधिकतरमारूढगाढारतिः कारयित्वा मकरकेतोः पुरः सरोजिनीपत्रशयनम् , 'इहैव मयाद्य शयनीयम्' इत्युदीर्य विसर्जितासन्नपरिजनः केनापि विधिनातिवाह्य प्रदोषमागत्य चार्धरात्रसमये शिविरमकस्मादेव सज्जीकृतसकलनिजबलः, 'कुमार! नायं क्रमो नयस्य' इति विनिवार्यमाणोऽपि मत्रिभिः, 'युवराज ! विरम्यतामितो दुरध्यवसायात्' इति निरुध्यमानोऽपि बन्धुभिः, 'कल्याणिन् ! अङ्गीक्रियतां यात्रालग्नम्' इति निवर्त्यमानोऽपि मौहूर्तिकैः, 'देव ! प्रतिपाल्यतामनुपाति सैन्यम्' इति विज्ञाप्यमानोऽपि प्रधानलोकेन, 'विद्वन् ! निवेद्यतां कुसुमशेखरस्य' इति वारं वारमभिधीयमानोऽपि विबुधवर्गेण, निर्गतः काश्या आकृष्यमाणश्च व्यसनैषिणा पुरो विधिना प्रणिधिनेवानाप्तेन प्राप्तो भुवमिमामवस्थां च [व]। इत्येत्रमावेदयन्यामेव तस्यामुपजातदुःखावेगेव प्रगलिततारका तनिमानमभजत रजनिः, अमरीभूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तमौक्तिक
तादृशः सन्, परिमितैरेव परिगणितैरेव, सुहृद्भिः मित्रः सह, नरेन्द्रभवनोद्यानभूषण राजप्रासादनिकटस्थितारामालङ्करणभूतम् , स्मरायतनं कामदेवमन्दिरम् , गतः प्राप्तः। च पुनः, तस्य कामदेवमन्दिरस्य, द्वारदेशे अन्तःप्रवेशप्रदेशे, आसीनः उपविशन्, उपरतनिमेषेण निवृत्तस्पन्दनेन, चक्षुषा, अनवरतं निरन्तरम् , अन्तःविशन्तम् अन्तः प्रवेशं कुर्वन्तम् , नगरनारीजनं नागरिकस्त्रीजनम् , निरीक्षमाणः अवलोकमानः, अशेष समस्तं, दिनम् , स्थितः स्थितिमकार्षीत् [ ल] । यात्रायां कामदेवमन्दिरयात्रोत्सवे, अवसितायां समाप्तायाम् , अधिकतरम् अत्यधिक यथा स्यात् तथा, आरूढगाढारतिः आरूढाः-उत्पन्ना, गाढा-सान्द्रा, अरतिः-खेदो यस्य तादृशः, मकरकेतोः कामदेवस्य, पुरः अग्रे, सरोजिनीपत्रशयनं कमलिनीपत्रमयीं शय्याम् , कारयित्वा निर्माप्य, अद्य अस्मिन् दिने, मया, इहैव अस्यामेव शय्यायाम् , शयनीयं शयनं कर्त्तव्यम् , इत्युदीर्य इत्युक्त्वा, विसर्जितासनपरिजनः दूरीकृतपार्श्ववर्तिपरिवारः सन् , केनापि अनिर्वाच्येन दुःखमयेनेत्यर्थः, विधिना प्रकारेण, प्रदोषं तद्रात्रिप्रथमभागम् , अतिवाह्य व्यतीत्य अर्धराघसमये रात्रिमध्यभागे, शिबिरं सैन्यसभिवेशस्थानम् , आगत्य, अकस्मादेव अकृतपूर्वविचारमेव, सजीकृतसकल निजबलः सज्जीकृत--सज्जितम् , सकलं-समस्तम् , निजबलं-सैन्यं येन तादृशः, कुमार! भो नृपकुमार !, नयस्य नीतेः, अयं रात्रौ युद्धारम्भरूपः, क्रमः विधिः, न, इति एवम् , मन्त्रिमिः सन्चिवैः, विनिवार्यमाणोऽपि गमनानिवय॑मानोऽपि, पुनः युवराज !, इतः अस्मात् , दुरध्यवसायात् असमीचीनोद्योगात् , विरम्यतां त्वया निवृत्यताम् . इति एवम् , बन्धुभिः श्रात्रादिभिः, निरुध्यमानोऽपि निवार्यमाणोऽपि, पुनः कल्याणिन् ! कल्याणशालिन् !, यात्रालग्नं युद्धार्थ प्रस्थाने शुभजनको राशीनामुदयः, अङ्गीक्रियतां पर्यालोच्यताम् , तत्पर्यालोचनं विना न गभ्यतामित्यर्थः, इति एवम् , मौहूर्तिकः मुहूर्तः, निवर्त्यमानोऽपि अवरुध्यमानोऽपि, पुनः देव ! राजन् !, अनुपाति खानुगामि, सैन्य सेना, प्रतिपाल्यतां प्रतीक्ष्यताम्, इति एवम् , प्रधानलोकेन प्रधानजनेन, विज्ञाप्यमानोऽपि निवेद्यमानोऽपि, पुनः विद्वन् ! विवेकशालिन् !, कुसुमशेखरस्य तत्संज्ञकस्य राज्ञः, निवेद्यतां विज्ञाप्यताम् , सर्वमुक्तपूर्वमिति शेषः, इति एवम् , विबुधवर्गेण विज्ञवर्गेण, अभिधीयमानोऽपि उच्यमानोऽपि, काश्याः तन्नान्या नगर्याः, निर्गतः निष्कान्तः। च पुनः, अनाप्तेन अविश्वस्तेन, प्रणिधिनेव चरजनेनेव, व्यसनैषिणा दुःखाभिलाषिणा, विधिना देवेन, पुरः अग्रे, आकृष्यमाणः बलादुपनीयमानः, इमां, भुवं भूमिम् , अवस्थां दुर्दशां च प्राप्तः [व] 1 इति इत्थम् , तस्यां वालिकायाम् , आवेदयन्त्यामेव कथयन्त्यामेव सत्याम् , उपजातदुःखावेगेव उत्पन्नवेदनातिशयेव, अंगलिततारका नष्टतारका, स्जनिः प्रकृतरात्रिः, तनिमानं कायम् . शेषावस्थामित्यर्थः अमजत प्राप्तवती । पुनः गगनतलम् आकाशतलं कर्तु, अमरीभूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तमौक्ति कविसरमिव अमरीभूतैः-युद्धे मृत्वा अमरतामापनैः, सुभटैःसुयोधैः, निर्दयं-गाढं यथा स्यात् तथा, आश्लिष्टानाम्-आलिङ्गितानाम् , सुरवधूना-देवानानाम् , हारेभ्यः-मुक्तामाल्येभ्यः,
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190