Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक - परागविवृतिसंवलिता
प्रार्थ्यमानयशसि पर्यायेण जयपराजयावासादयति सैन्यद्वये सहसैव शत्रुसैन्यादसारभसो मृगयुमार्गणप्रहारताडित इव मृगारातिराकर्णित दुनैरेन्द्रमन्त्रपद इव महाहिराघ्रातविपक्षवारणमदगन्ध व वनकरेणुर निलोल - पताकापटसहस्रमरिकुलप्रलयाय मुक्तशिखमिवोत्खातशस्त्र पुरुषकृत परिक्षेपं रथमारूढः प्रौढकालायस कवचगूढ़कायैः पुनरुक्ततर्जितसारथिभिरभङ्गुरभुजबलाभिमानैरनति भूरिभिरव निपतिपुत्रैरनुगम्यमान एको नृपकुमारः कुमारसदृशाकृतिरतिरंहसा निरगमत् [ अ ] | निर्दयास्फालितधनुश्चातिदूरोल्लसितेन श्यामलितदशदिशा कुटिलविषमेण भ्रुकुटि लिलेखात्रयेण धूमोद्गमेनेवानुमीयमानहृदय प्रदीप्तमन्युरभिमन्युरिव चक्रव्यूहस्य सेनापतिपुरोभागपुञ्जितस्य राजसमूहस्य संचरदनेकरथसहस्रदुष्प्रवेशमविशन्मध्यम्, अनुवर्तितक्षत्रधर्मैश्च महाबलैर्नरपतिभिरेकैकशोऽभिमुखीभवद्भिः क्षणमात्रमन्थरितरथगतिः 'वज्रायुध ! वज्रायुध !' इति सगर्वं व्याहरन् वाहिनीभर्तुरन्तिकमधिगच्छत् [ट] ॥
२०६
तृतीयभागरूपा, शेषस्थितिः - शेषावस्थानं यस्यास्तादृश्यां सत्याम् पुनः सैन्यद्वये खसैन्य- शत्रुसैन्ययोः, अमर्षगतमरणशङ्कानिरङ्कुशप्रवृत्तिभिः अमर्षेण - ईर्ष्यावशेन, गता निवृत्ता, या मरणशङ्का-मृत्युभयम् तेन निरङ्कुशप्रवृत्तिभिः - निर्वाध प्रवृत्तिकैः, वीरलोकैः वीरपुरुषैः, अहंप्रथमिकया 'अहं प्रथमः, अहं प्रथमो योधानाम्' इति पारस्परिक स्पर्धाविशेन, प्रार्थ्यमानयशसि प्रार्थ्यमानम्--अभिलष्यमाणं यशो येन तादृशे, अत एव पर्यायेण क्रमेण, जय-पराजयौ, आसादयति प्राप्नुवति सति, सहसैव अकस्मादेव, शत्रुसैन्यात् शत्रुसैन्यसकाशात्, कुमारसद्दशाकृतिः कार्तिकेयतुल्याकारः, एकः, नृपतिकुमारः राजकुमारः, अतिरंहसा अतिवेगेन, निरगमत् निर्गतः । कीदृशः ? असारभसः असह्यः - सोढुमशक्यः, रभसः-वेगो यस्य तादृशः क इव ? मृगयुमार्गण प्रहार ताडितः मृगयोः - व्याधस्य, मार्गण प्रहारेण-बाणप्रक्षेपेण, ताडितः, मृगारातिः सिंह इवः पुनः आकर्णित दुर्नरेन्द्र मन्त्रपदः आकर्णितानि श्रुतानि दुर्नरेन्द्राणां - दुष्टमन्त्रपाठकानाम्, मन्त्रपदानि - मन्त्राक्षराणि येन तादृशः, महाहि; महासर्प इवः पुनः आघातविपक्षवारणमदगन्धः आप्रातः- आघ्राणकर्मतामापादितः, विपक्षवारणानां शत्रुगजानाम्, मदगन्धः - दानवारिगन्धो येन तादृशः, वनकरेणुः वनगज इव; पुनः कीदृशः ? रथमारूढः कृतरथारोहणः कीदृशं रथम् ? अनिललोलपताकापटसहस्रम् अनिलेनवायुना, लोलम् - उद्भूयमानम्, पताकापटानां ध्वजवस्त्राणाम्, सहस्रं यस्मिंस्तादृशम्, पुनः अरिकुलप्रलयाय शत्रुकुलसमूलोच्छेदाय, मुक्तशिखमिव मुक्ता-निर्गमिता, शिखा - ज्वाला येन तादृशम्, अभिमिवेत्युत्प्रेक्षा, पुनः उत्खातशस्त्र पुरुषकृतपरिक्षेपम् उत्खातशस्त्रैः- उद्घाटितशस्त्रैः पुरुषैः कृतः परिक्षेपः- परिवेष्टनं यस्य तादृशम्, पुनः प्रौढ कालायस. haa गूढ कायैः प्रौढेन - सुदृढेन, कालायसकवचेन - लौह विशेषनिर्मितवर्मणा, गूढः रक्षितः, कायः शरीरं येषां तादृशः, पुनरुक्ततर्जितसारथिभिः पुनरुक्तेन - पुनः पुनर्वचनेन, तर्जिताः -- भत्सिताः सारथयो यैस्तादृशः, पुनः अभङ्गुरभुजबलाभिमानैः अभङ्गुरः-- अविनश्वरः, प्रबल इत्यर्थः, भुजबलाभिमानः- भुजबलगव येषां तादृशः, अनतिभूरिभिः अनत्यधिकैः, परिमितैरिति यावत्, अवनिपतिपुत्रैः राजकुमारैः, अनुगम्यमानः अनुत्रियमाणः [ अ ] । च पुनः, निर्दयास्फालितधनुः निर्दयम् - अत्यन्तं यथा स्यात् तथा, आस्फालितम् - आकृष्टं धनुर्येन तादृशः, राजकुमार इति शेषः, सेनापतिपुरोभागपुञ्जितस्य सेनापतेः -सेनानायकस्य, पुरोभागे - अग्रभागे, पुजितस्य- संहृतस्य, राजसमूहस्य - नृपगणस्य, सञ्चर दनेकमहारथसहस्रदुष्प्रवेशं सचरतां प्रचरताम्, अनेकेषां महारथानां सहस्रेण, दुष्प्रवेशं - दुःखेन प्रवेष्टुं योग्यम्, चक्रव्यूहस्य सैन्यसन्निवेशविशेषस्य, मध्यं मध्यभागम्, अभिमन्युः तदाख्योऽर्जुनसूनुरिव, अविशत् प्रविष्टवान् ; कीदृश: ? धूमो मेनेव धूमोत्थानेनेव अतिदूरोल्लसितेन सुदूरादेवाविर्भूतेन, श्यामलितदशदिशा श्यामलिताःमलिनिताः, दश दिशो येन तादृशेन, कुटिलविषमेण कुटिलेन-वक्रेण विषमेण उन्नतानतेन, भ्रुकुटिव लिलेखात्रयेण भ्रुकुटि :- नेत्रोपरितन कुटिल रोमावलिः, तदुपरिस्थिता या वलिलेखाः- वलिरूपा रेखाः, तासां त्रयेण, अनुमीयमानहृदयप्रदीप्तमन्युः अनुमीयमानः- अनुमित्यात्मकानुभवगोचरतामापाद्यमानः, हृदये, प्रदीप्तः - प्रज्वलितः, मन्युः - क्रोधो यस्य तादृशः अनुवर्तित क्षत्रधर्मैः अनुवर्तिताः- अनुसृताः, संग्रामशौर्यादिरूपाः क्षत्रधर्माः क्षत्रियधर्मा यैस्तादृशः, महाबलैः प्रबलैः, एकैकशः प्रत्येकम्, अभिमुखीभवद्भिः सम्मुखमागच्छद्भिः, नरपतिभिः नृपतिभिः क्षणमात्रमन्थरितरथगतिः
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190