Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता खेच्छाविहारिणः खेचरा, ऋजुस्वभावा लब्धशुद्धयः, कचिद् वातिका इव सूतमारणोद्यताः, क्वचिद् राजाध्यक्षा इवाकृष्टसुभटप्रामकङ्कटाः, कचिद् बलयकारा इव कल्पितकरिविषाणाः, कचित् कितवा इव लिखिताष्टापदसारफलकाः, कचित् पतङ्गा इव पक्षपवनान्दोलितदीपिकाखण्डार्चिषोऽभिलपितगजदाना मार्गणतामुन्मिषित
कीशास्ते ? विषमाश्वमण्डलभेदिन:-आदित्यमण्डलभेदिनः, अन्यत्र विषमतुरगसंघातदारकास्तथा लब्धमुक्तयः । दत्तदीघनिद्रा महासन्निपाताः एकत्र महासन्निपाता:-ज्वरविशेषाः, दत्ततन्द्राकाः, अत्यन्त्र दत्तमरणाः, तथा महत्सु सनिपात:-निपतन येषां ते तथोक्ताः। स्वेच्छाविहारिणः, खेचराः विद्याधराः, कीदृशास्ते? स्वेच्छाविहारिण:-आत्मेच्छाविहरणशीलाः, अन्यत्र आकाशगामिनः, स्वेच्छाविहारिणश्च । ऋजुस्वभावा लब्धशुद्धयः ऋजुस्वभावाः कीदृशाः? लब्धशुद्धयः-लब्धनैर्मल्याः, एतेष्वन्तर्भूत इवार्थो द्रष्टव्यः। सूतमारणोद्यताः सारथिमारणकृतोद्यमाः, अन्यत्र पारत, मारणोद्यताः। आकृष्टसुभटग्रामकङ्कटाः विदारितसुभटसमूहकवचाः, अन्यत्र आकृष्टाः-अपनीताः, सुभटग्रामेभ्यः कङ्कटा:-कटका यैस्ते तथोक्ताः, आकृष्टाः-आकर्षिताः, सुभटग्रामेभ्यः कङ्कटाः-कृषिबलायैस्ते तथोक्ता इति वा ।कल्पितकरिविषाणाः खण्डितगजदन्ताः, अन्यत्र वि...... 1 लिखिताष्टापदसारफलकाः एकत्र लिखितधुतविशेषशारिगृहकाः, अन्यत्र विदारितसुवर्णमयप्रधानफरकाः। पतङ्गाः शलभाः, पक्षा:-पिच्छानि । अभिलषितगजदाना मार्गणतां दान-वितरण खण्डनं च, मार्गणतां चोद्वहन्तः । उन्मिषितनीलत्विषो वाणतां विद-दीतिरतिशोभा च,
इति क्षितिपालदारकाः, पक्षे क्षितिपालबालकखरूपाः; पुनः विषमाश्वमण्डलमेदिनः विषमा:--विलक्षणा ये अश्वाःशत्रुसैन्यघोटकाः, तद्भेदनशीलाः, पक्षे विषमाः--विषमसंख्यकाः, सप्तेति यावत् , अश्वा यस्य स विषमाश्वः-सूर्यः, तन्मण्डलमेदिनः, पुनः प्राप्तमोक्षाः प्राप्त:-लब्धः, मोक्षः-धनुःसकाशात् मोचनं यैस्तादृशाः, पक्षे मुक्तिशालि जीवस्वरूपाश्चअशेषकर्मक्षयानन्तरं मध्यस्थसूर्यमण्डलमुल्लक्ष्य जीवानां मुक्तिगमनप्रसिद्धः पुनः दत्तदीर्घनिद्राः दत्ता-प्रापिता, दीर्घनिद्रा. मरणम्, पक्षे विवेकशून्यावस्था यस्तादृशाः, महासन्निपाताः महान्-भयङ्करः, सन्निपातः--सम्यङ् निपातो येषां तादृशाः, पक्षे महान्तः सन्निपाता:-कफादिधातुत्रयवैषम्यरूपत्रिदोषजनितज्वरविशेषाः पुनः खेच्छाविहारिणः अप्रतिहतगामिनः पक्षे खेच्छया विहरणशीलाः, खेचरा: आकाशगामिनः, पक्षे विद्याधराः पुनः ऋजुखभावा: वक्रतारहितखभावाः, पर्छ निष्कपटखभावाः, लब्धशद्धयः परिमार्जनतः प्राप्तनमल्याः. पक्षे अन्तर्मालिन्यशन्या भद्रकजना: स्थले, वातिका इव वातव्याधिप्रस्ता इव, सूतमारणोद्यताः सारधिमारणोद्यताः, पक्षे सूतस्य-पारदस्य, मारणे उत्सुकाः; पुनः क्वचित् कमिश्चित् स्थाने, राजाध्यक्षाइवराज्ञः, अध्यक्षा:-करग्रहणाधिकारिजना इव, आकृष्टसुभटग्रामकङ्कटाः आकृष्टा:-विदारिताः, सुभटग्रामस्य-सुभटसमूहस्य, कङ्कटाः-कवचा यः, पक्षे आकृष्टाः-आहृताः, सुभटग्रामेभ्यः कङ्कटाःकवचा यैः, यद्वा आकृष्टाः-करादिग्रहणाय आनीताः, सुभटग्रामेभ्यः कङ्कटा:-कृषीवला यैस्तादृशाः, अथवा आकृष्टा:अपनीताः, सुभटग्रामेभ्यः कटा:-कटका यैस्ते तथा पुनः क्वचित कुलचित् स्थले. वलयकारा इव वलयं-हस्तिदन्तमयं कवणं कुर्वन्ति रचयन्तीति वलयकाराः,त इव, कल्पितकरिविषाणाः कल्पिताः-खण्डिताः, पक्षे वलयाद्याकारमापादिताःकरिणा-हस्तिनाम्, विषाणाः-दन्ता यैस्तादृशाः पुनः क्वचित कुत्रापि स्थले, कितवा इव द्यूतकारा इव, लिखिताष्टापदसारफलकाः लिखिताः-विदारिताः, अष्टापदसारफलकाः-अष्टापदस्य-सुवर्णस्य, सारा:-दृढाः, फलकाः-अस्त्राघातनिवारकाः संग्रामसाधनविशेषा यैस्तादृशाः, पक्षे लिखिताः-चित्रिताः, अष्टापदसारफलकाः-द्यूतसाधनशारीपट्टा यस्तादृशाः3; क्वचित् कुत्रचित् स्थाने, पतङ्गा इव शलभा इव, पक्षपवनान्दोलितदीपिकाखण्डार्चिषः पक्षपवनैः-पिच्छोडूतपवनैः, पक्षे पक्ष द्वितपवनैः, आन्दोलितानि-उद्वेलितानि, दीपिकाखण्डा/षि-दीपिकानां खण्डभूता ज्वाला येस्तादृशाः पुनः अभिलषितगजदानाःअभिलषितम्-इष्टम् , गजाना-हस्तिनाम् .दानं-खण्डन भेदनमिति यावत् ,पक्षेतेषां दान-खसम्प्रदानकवितरण यस्तादृशाः; अत एव मार्गणतांबाणताम. पक्षे याचकताम्, उद्वहन्तः दधाना इत्यग्रिमक्रियापदेनान्वेति पुनः उम्मिषितनीलत्विषः उन्मिषिताः-उद्भासिताः, नीला:-नीलवर्णाः, त्विषः-कान्तयो येषां तादृशाः, अत एव बाणतां
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190