Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२२७ तच्छ्रुत्वा नरपतिरासन्नवर्तिनमत्युदारवेषं साकारवपुषमभ्यर्हितमशेषस्यापि परिग्रहस्य महत्सु कार्येषु व्यापारणीय हरदासनामानं महाप्रतीहारमाकारणाय तत्क्षणमेव तस्य प्राहिणोत् । स गत्वा सपरिवारस्तदायासे कृतसमुचितोपचारो बहुप्रकारोपवर्णितनरेन्द्रानुरागनिर्वृतं कृताञ्जलिपुटस्तं राजकुलमानिनाय, प्रावेशयञ्च दर्शितप्रश्रयातिरेकोऽभ्यन्तरम् [आ]। प्रविष्टं च तं धृतविदग्धोज्जवलवेषकतिपयाप्तपदातिपरिवृतम् , आलोकनोपजातसंक्षोभसरभसापसृतेन द्वारवर्तिना राजलोकेन दीयमानमार्गम् , अग्रयायिना विनयपेशलालापेन दौवारिकजनेनागम्यमानम् , आत्मप्रतिबिम्बकैरिव समानरूपैः समानवयोभिः समानवसनालङ्कारधारिभिरव्यभिचारिभिः प्रधानराजपुत्रैः परिवृतम् , उपान्तप्ररूढकल्पपादपविटपमिव नवपारिजातपोतम् , दिगन्तरव्यापिना कुवलयदलश्यामलेन वदेहप्रभासंतानेन तिरोहितसर्वाकारम् , अम्बुराशिजलमध्यवर्तिनं मैनाकमिव विभाव्यमानम् , अनवरतमुन्मिषता निसर्गस्निग्धेन कर्णपूरमौक्तिकस्तवकेन कृत्तिकापुञ्जेनेव कुमारशब्द
इत्यर्थः, निवेशितशिबिरः रचितसैन्यावासः, तिष्ठति वर्तते । देवः भवान् , यदैव यस्मिन्नैव काले, प्रसीदति वर्तमान समीपे भविष्यति, प्रसन्नो भवेत् , तदैव तस्मिन्नेव काले, दर्शनं करोति कुर्यात् । तत् तदुक्तम् , श्रुत्वा श्रवणगोचरीकृत्य, नरपतिः मेघवाहनः, तत्क्षणमेव तत्कालमेव, तस्य नृपकुमारस्य, आकारणाय-आह्वानाय, हरदासनामानं सत्संज्ञकम् , महाप्रतीहारं प्रधानद्वारपालम् , प्राहिणोतु प्रेषितवान् । कीदृशम् ? आसन्नवर्तिनं पाश्ववर्तिनम् , पुनः अत्युदारवेषम् अत्युज्वलवेषम् । पुनः साकारवपुषम् आकारेण-मनोहरावयवसंस्थानेन सहितम्, वपुः-शरीरं यस्य तादृशम् , शरीरे साकारत्वस्य नियतत्वेनात्रोपादानसामर्थ्यादाकारपदस्य सुन्दराकारपरत्वं बोध्यम् ; पुनः अशेषस्यापि समग्रस्थापि, परिग्रहस्य परिजनस्य, अभ्यर्हितं माननीयम्; पुनः महत्सु असाधारणेषु, कार्येषु, व्यापारणीयं नियोज्यम् । स हरदासः, सपरिवारः परिजनसहितः, तदापासे तृपकुमारावासे, गत्वा उपस्थाय, कृतसमुचितोपचारः कृतः-अनुष्ठितः, समुचितः-योग्यः, उपचारः-सेवा येन तादृशः सन् , बहुप्रकारोपवर्णितनरेन्द्रानुरागनिर्वृतं बहुभिः प्रकारैः उपवर्णितेन-व्याख्यातेन, नरेन्द्रस्य मेघवाहननृपतेः, अनुरागेण-प्रेम्णा, निर्वृतं-प्रसन्नम् , तं नृपकुमारम् , कृताञ्जलिपुटः रचिताजलिपुटः, राजकुलं मेघवाहनराजधानीम् , तपार्श्वमित्यर्थः, आनिनाय आनीतवान् । च पुनः, दर्शितप्रश्रयातिरेकः प्रकटितप्रेमातिरेकः, अभ्यन्तरं राजगृहाभ्यन्तरम् , प्रावेशयत् प्रवेशितवान् [आ]। प्रविष्टं कृताभ्यन्तरप्रवे. शम् , तं प्रकृतम् , समरकेतुं तन्नामक नृपकुमारम् , क्षितिपतिः मेघवाहनो नृपः, अद्राक्षीत् दृष्टवान् । कीदृशम् ? धृतविदग्धोज्वलवेषकतिपयाप्तपदातिपरिवृतं धृतः-परिहितः, विदग्धः-मनोहरः, उज्वलः-निर्मलश्च, वेषो यस्तादृशैः, कतिपयैः परिगणितैः, आतैः विश्वस्तैः, पदातिभिः-पदगामिभिः, परिवृतं-परिवेष्टितम् । पुनः आलोकनोपजात. संक्षोभसरभासापसृतेन आलोकनेन-समरकेतोरवलोकनेन, उपजातः-उत्पन्नः, यः संक्षोभः-सम्भ्रमस्तेन सरभसापसृतेन सरभसं-सत्वरम् , अपमृतेन-पृथग्भूतेन, द्वारवर्तिना द्वारदेशस्थेन, राजलोकेन नृपजनेन, दीयमानमार्ग दीयमानःरितीक्रियमाणो मार्गो यस्य तादृशम् । पुनः अग्रयायिना अग्रगामिना, विनयपेशलालापेन विनयेन-नम्रतया, पेशल:रमणीयः, आलापः-आभाषणं यस्य तादृशेन, दौवारिकजनेन द्वारपालजनेन, आगम्यमानं मेघवाहनपा अनुगम्यमानमिति पाठे अनुस्रियमाणम् ; पुनः आत्मप्रतिबिम्बकैरिव खप्रतिविम्बभूतैरिव, समानरूपैः तुल्याकारः, समानवयोमिः तुल्यावस्थाकैः, समानवसनालङ्कारधारिभिः तुल्यवनालङ्कारशालिभिः, अव्यभिचारिभिः नियतसहचारिभिः, प्रधानराजपुत्रैः मुख्यनृपकुमारैः, परिवृतं परिवेष्टितम् ; पुनः उपान्तप्ररूढकल्पपादपविटपम् उपान्ते-निकटे, प्ररूढा-उत्पन्नाः, कल्पपादपस्य-कल्पवृक्षस्य, विटपा:-शाखा यस्य तारशम्, नवपारिजातपोतमिव नवंनवीनम् , पारिजातस्य-तदाख्यदेवतरोः, पोतं-शिशुमिव, बालपारिजातमिवेत्यर्थः, अत्र राजपुत्राणां कल्पवृक्षशाखात्वेन समरकेतो लपारिजासत्वेनोस्प्रेक्षा बोध्या; पुनः स्वदेहप्रभासन्तानेन खशरीरकान्तिकलापेन, तिरोहितसर्वाकारं तिरोहितसर्वावयवम् , कीदृशेन ? दिगन्तरव्यापिना दिङ्मध्यव्यापिना, पुनः कुवलयदलश्यामलेन कुमुदपत्रवत् कृष्णवर्णेन, पुनः अम्बुराशिजलमध्यवर्तिनम् अम्बूनां-जलानाम् , राशिः-समुद्रः, तजले मध्यवर्तिनम्, मैनाकमिव तदाख्य पर्वतमिव, विभाव्यमानं प्रतीयमानम् । पुनः अनवरतं निरन्तरम् , उन्मिषता उद्गच्छता, निसर्गस्निग्धेन स्वाभाविक
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190