Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक - परागविवृतिसंवलिता
त्पदातिनिर्दयपादपातप्रवर्तिताकाण्डमेदिनीकम्पः प्रहर्षोत्ता लवैतालिकन्नात तारतरो द्रुष्यमाणजयजयध्वनिर्ध्वनद्विजयमङ्गलाभिधानतूर्यनिर्घोषबधिरिताखिलब्रह्मस्तम्बः पुरस्तात् सलीलचलित करिघटारूढ किङ्करपुरुषपातितविरलघनघातानामुत्पातनिर्घातघोरघोषोद्गारमतितरमारसन्तीनां ढक्कानां ध्वनितेन मुखरयन्निखिलान्यपि दिशां मुखानि [द], शिखरविस्फुरत्पद्मरागस्थूलकलशस्य दोलायमानावचूलमुक्ताफलदान्नश्चित्ररत्नखण्डखचितचामीकरदण्डस्य पुरः प्रसर्पतः श्वेतातपत्रखण्डस्य पर्यन्तयायिनामनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणामि भवराहशरभशार्दूलमकरमत्स्याद्याकारधारिणामनेकपार्थिवसमरसंगृहीतानां चिह्नकानामपहृतार्करोचिषां चक्रवालेन जटिलीकृतदिगन्तरालो राजकुलान्निरगच्छम् [ ध ] | अनुपदं च प्रणामपरितुष्टभिर्विजयाशिषाभिनन्द्यमानो द्विजातिपरिषद्भिर्विनयविरचिताञ्जलिपुटाभिः प्रणम्यमान: पौरजनताभिरुत्सृष्ट लाजवृष्टिभिरुदुष्यमाणमनोरथ सिद्धिर्नगर
२५.४
पुनः सदर्पसर्पत्पदातिनिर्दय पादपातप्रवर्तिताकाण्डमेदिनीकम्पः सदर्प- सगर्व यथा स्यात् तथा, सर्पतां गच्छताम् पदातीनां-पादगामिसैन्यानाम्, निर्दयं निष्ठुरं यथा स्यात् तथा पादपातेन - पादविक्षेपेण, पादाघातेनेत्यर्थः प्रवर्तितःप्रारब्धः, अकाण्डे-अनवसरे, मेदिनीकम्पः - भूकम्पो येन तादृशः, पुनः प्रहर्षोत्तालवैतालिक वाततारतरोदुष्यमाणजयजयध्वनिः प्रहर्षेण - प्रमोदेन, उत्ताल:- उद्धतः, यो वैतालिकानां- बन्दिपुत्राणाम्, व्रातः- समूहः तेन तारतरम् - उच्चतरं यथा स्यात् तथा, उद्बुध्यमाण:- असकृदुच्चार्यमाणः, जयजयध्वनिः- जयजयकारो यस्य तादृशः; पुनः ध्वनद्विजयमङ्गलाभिधान तूर्यनि घोषवधिरिता खिल ब्रह्मस्तम्बः ध्वनतः - शब्दायमानस्य, विजयमङ्गलाभिधानस्य - विजयमङ्गलाख्यस्य, सूर्यस्यवाद्यविशेषस्य, निर्घोषैः - नादैः, बधिरितः - बधिरीकृतः, अखिल ब्रह्मस्तम्बः - समस्त ब्रह्माण्डो येन तादृशः; पुनः ढक्कानां यशःपटहानाम्, ध्वनितेन ध्वनिना, अखिलान्यपि सर्वाण्यपि, दिशाम्, मुखानि अग्रभागान्, मुखरयन् ध्वनयन्, कीदृशीनाम् ? पुरस्तात् अमे, सलीलचलित करिघटा रूढ किङ्कर पुरुषपातितविरलघनघातानाम् सलीलं -सखेलम्, चलितांप्रयाताम्, करिघटां- हस्तियूथम्, आरूढैः - कृतारोहणैः, किङ्करपुरुषैः - मृत्यभूतपुरुषैः, पातितः - सङ्घर्षविश्लेषितः, विरलधनःकदाचिद् विरलः, कदाचिद् घनः घातः - अभिघातो यासां तादृशीनाम् पुनः उत्पातनिर्घातघोर घोषोद्गारम् उत्पातरूपःशुभाशुभसूचकभूतविकारभूतः यः निर्घातः- ध्वनिः, तद्वद् घोरः- भयङ्करः, घोषोद्गारः - नादोद्रेको यस्मिंस्तादृशं यथा स्यात् तथा, अतितारम् अत्युचैः, आरसन्तीनाम् आ-समन्ताद् ध्वनन्तीनाम् ; [द] । पुनः शिखरविस्फुरत्पद्मरागस्थूलकलशस्य शिखरे - ऊर्ध्वभागे, विस्फुरन - प्रकाशमानः, पद्मरागस्य तदाख्यरक्कमणेः, तन्मणिमय इत्यर्थः, स्थूलः - कलशो यस्य तादृशस्य, पुनः दोलायमानावचूलमुक्ताफलदाम्नः दोलायमानम्, अवचूलानां - वर्तुलानाम्, मुक्ताफलानां - मुक्तामणीनाम् ं, दाम-पङ्क्तिर्यस्मिंस्तादृशस्य, पुनः चित्ररत्नखण्डखचितचामीकरदण्डस्य चित्रैः -नानावर्णैः, रत्नखण्डैः, खन्चितःव्याप्तः, चामीकरदण्डः–सुवर्णमयदण्डो यस्य तादृशस्य, पुनः पुरः अग्रे, प्रसर्पतः उद्वेलतः, श्वेतातपतत्रस्य वेतच्छत्रस्य, पर्यन्तपातिनाम् प्रान्तवर्तिनाम्, अनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणाम् अनिलभरितेन वायुपूर्णेन, रन्ध्रवर्त्मना - छिद्र - मार्गेण, व्यक्तं-प्रकटितभ्, रूपं स्वरूपं येषां तादृशानाम्, इभ- वराह- शरभ शार्दूल मकर-मत्स्याद्याकारधारिणाम् इभः - हस्ती, वराहः - शूकरः, शरभः - मृगविशेषः, शार्दूलः - व्याघ्रः, मकरः- जलजन्तु विशेषः, तदादीनां तत्प्रभृतीनाम्य आकारः-प्रतिकृतिः, तद्धारिणाम्, अनेक पार्थिवसमरसंगृहीतानाम् अनेकपार्थिवैः - नानानृपैः सह समरे - संग्रामे, संगृहीतानाम्-सश्चितानाम्, अपह्नुतार्करोचिषाम् अपह्नुतम् - अपलपितम्, अर्कस्य - सूर्यस्य, रोचिः-प्रकाशो यैस्तादृशानाम्, चिह्नकानां ध्वजानाम्, चक्रवालेन मण्डलेन, जटिलीकृतदिगन्तरालः व्याप्तदिङ्मध्यः [ ध ] |
व पुनः, अनुपदं प्रतिपदम् प्रणामपरितुष्टाभिः अभिवादन सन्तुष्टाभिः, द्विजातिपरिषद्भिः द्विजमण्डलीभिः, विजयाशिषा विजयशुभैषणया, अभिनन्द्यमानः अभिवर्घ्यमानः पुनः विनयविरचिताञ्जलिपुटाभिः विनयेननम्रभावेन, विरचितः - निर्मितः, अञ्जलिपुटो याभिस्तादृशीभिः, पौरजनताभिः पुरवासिजनसमूहैः, प्रणम्यमानः अभिवाद्यमानः; पुनः उत्सृष्टलाजवृष्टिभिः उत्सृष्टाः - विमुक्ताः, लाजत्रृष्टयः - भ्रष्टधान्यवृष्टयो याभिस्तादृशीभिः, नगरवृद्धाभिः नगरवास्तव्यवृद्धस्त्रीभिः, उद्घुष्यमाणमनोरथसिद्धिः उदुष्यमाणा - असकृदुच्चार्यमाणा, मनोरथसिद्धिः - अभिलषितार्थ
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190