Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१९०
टिप्पनक-परागविवृतिसंघलिता परैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुगधुतानुकारमुर्वीपतिकुमारमादरप्रेषितैः प्रणिधिपुरुषैरनिशमुामन्वियेष [आ]॥
एकदा च तं प्रातरेवास्थानमण्डपोपविष्टमध्यासितविकटहेमविष्टरमुखातखगः कृतनिरन्तरावस्थितिभिरू_स्थितैराबद्धपतिभिः शरीररक्षाधिकारनियुक्तैर्वीरपुरुषैरुभयतः परिक्षिप्तमनतिनिकटनिरन्तरासीननिभृतवल्लभराजलोकमभ्यर्णवर्तिनीभिरनवरतचामरोल्क्षेपचलितकलाचिकाकाञ्चनपलयाभिरविलयाभिरुपवीज्यमानवपु. षमुषःक ल मेवागतेन सहप्रविष्ट कतिपयप्रगयिराजसूनुना प्रणम्य सविनयमवनीतलोपविष्टेन पितृचरणविन्यस्तनिश्चलदृष्टिना हरिवाहनेनोपास्यमानमागृहीतचित्रकन रुवेत्रलता प्रतीहारी प्रविश्य क्षितितलन्यस्तजानुहस्तयुगला सविनयं व्यजिज्ञात् - 'देव ! संप्रत्येव दक्षिणापथादागतो दक्षिणदण्डाधिपतेर्वनायुवस्य प्रसादभूमिविजयवेगनामा प्रधानपुरुषः सकलपुरुषार्थसिद्धिसंपादकं देवस्य पादपद्मयुगलं दूधमुत्कण्ठितो द्वारि तिष्ठती. त्याकर्ण्य देवः प्रमाणम्' [इ] : अवनिपालस्तु संस्मृत्य वचनेन तस्याः पूर्ववृत्तमङ्गुलीयकप्रेषणवृत्तान्तमधिल
अपरैः अन्गैश्च, त्यागशीर्षगाम्भीर्यादिभिः औदार्य शौर्यगाम्भीर्यप्रमुखैः, प्रभुगुणैः राजगुणैः, धृतानुकारं गृहीत. तत्सादृश्यम् [आ]।
एकदा एकस्मिन् समये, तं राजानम् , प्रातरेव प्रातःकाल एव, प्रतिहारी, प्रविश्य सभामण्डपान्तः प्रवेश कृचा, सविनयं विनयपूर्वकम , व्यजिशपत् विज्ञापितवती; कीदृशी ? आगृहीतचित्रकनकवेत्रलता आगृहीता, चित्राविलक्षणा, कनकस्य-सुवर्णस्य, बेत्रलता- वेत्रयष्टिर्थया तादृशीः पुनः क्षितितलन्यस्तजानुहस्तयुगला क्षितितले-भूतले, न्यस्त - निहितम् , जानुयुगलम्-ऊरु-जसामध्ययुगलम् . हस्तयुगलं च यया तादृशी, कीदृशं तम् ? आस्थानमण्डपोपविष्टं सभामण्डपोपविष्टम् पुनः अध्यासितविकटहेमविष्टरम् अध्यासितः-अधिष्टितः, विकटः -प्रकटः, हेमविष्टरः-सुवर्णमयमासनं येन तादृशम् । पुनः वीरपुरुषैः सुभटजनैः, उभयतः पार्श्वद्वये, उपक्षिप्तं व्याप्तम् । कीदृशः? उत्खातखरैः उद्यतखाः पुनः कृतनिरन्तरावस्थितिभिः अनवरतमस्थितेः पुनः ऊध्वस्थितैः उत्थितैः; पुनः आय जिमिः पतिबद्धः पुनः शरीर क्षाधिकारनियुक्कैः तदीयशरीररक्षणरूपकार्यनियुक्तैः । पुनः अतिनिकटनिरन्तरासीननिभृतबल्लभराजलोकम् , अतिनिकटे-अतिसमीपे, निरन्तरम्-अविरतम् , आसीनाः-उपविशन्तः, निमृताःनित्रलाः, बलभराजलोका:-प्रियगुरजना यस्य तादृशम् : पुनः वारविलासिनीभिः वाराशनाभिः, उपवीज्यमानवपुषम उपवीज्यमान व्यजनपरिशील्यमानम्, वपुः-शरीरं यस्य तादृशम् । कीदृशीभिः अभ्यर्णवर्तिनीभिः समीपवर्तिनीभिः पुनः अनवरतचामरोत्क्षेपचलितकलाचिकाकाश्चनवलयाभिः अनवरत निरन्तरम्,चामरोरक्षेपेण च तीयमृगविशेषपुच्छरचितम्यजनस्य, उत्क्षेपेग-उद्वेलनेन, चलिनाः-दोलिताः, कलाचिकाकाञ्चनवलयाः-कलाचिकाया-प्रकोष्ठे, स्थिताः सुवर्णमया वलया यासां तादृशीभिः । पुनः कीदृशम ? उषःकालसेवागतेन प्रातःकालिकसेवार्थमुपस्थितेन, कतिपयपणयिमिः कतिपयनेहिभिः सह, प्रविश्य सभामन्डपे प्रवेशं कृत्वा, प्रणम्य स्ख पेतर राजानमभिव द्य, सविनयं विनयपूर्वकम् , अवनीतलोपविष्टेन पृथ्वीतलो विष्ठेन; पुनः पितृवरगविन्यस्तनिश्चलदृष्टिना पितुः-मेघवाहनस्य, चरणयोः, विन्यस्ते-निहिते, निश्चले, दृशी नेत्रे येन तादृशेन,राजसूनुनागजसुतेन, हरिवाइनेन, उरास्यमान सेव्यमानम् । कि व्यजिज्ञपदित्याह-देव! राजन् ! सम्प्रत्येव इदानीमेव, दाक्षणापथात् दक्षिणदेशात् , आगतः, दक्षिणखण्ड. धिपतेः दक्षिणदेशाधिपतेः, बज्रायुधस्य तन्नानः सेनापतेः, प्रसादभूमिः प्रेमास्पदम् , विजयवेगनामा तत्संज्ञकः, प्रधानपुरुषः, सकलपुरुषार्थसिद्धिलम्पादकं सकलानां समस्तानाम् , पुरुषायानां-धर्मार्थकाममोक्षाणाम् , सिद्धेः-निष्पत्तेः, सम्पादक-जनकम् , देवस्य भवतः, पादपद्मयुगलं चरणपङ्कजद्वयम् , द्रष्टुम् अवलोकि तुम् , उत्कण्ठितः उत्कण्ठावान् , द्वारि द्वारदेशे, तिष्ठति वर्तते, इत्याकर्ण्य इति श्रुत्वा, देवः भवान् , प्रमाणं खर्तिव्ये खयम्प्रमाणभूतः [] अवनिपालस्तु मेघवाइननृपस्तु, तस्याःद्वार मलिकायाः, वचनेन वाक्येन, पूर्ववृत्तं पूर्वनिष्पन्नम्, अङ्कलीयकप्रेष प्रवृत्तान्तम् अहलिभूषणप्रेषणसमाचारम् , संस्मृत्य सम्यक् स्मृत्वा, अधिगतप्रीतिः प्राप्तप्रमोदः, प्रवेशय तस्य
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190