Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२३४
टिप्पनक-परागविवृतिसंवलिता केलिकलहेन कदाचिद्रसाभिनयभावप्रपञ्चोपवर्णनेन कदाचिद् वेणुवीणामृदङ्गादिवाद्यविनोदेन कदाचिच्चिरन्तनकवीन्द्रकाव्यमुद्राभ्यसनेन भावुकैः सुहृद्भिविद्वद्भिश्च सह रममाणयोः, एकत्र कल्पिताशनस्नानासनशयनयोः, सदृशवेषालङ्कारधारिणोः, शाक्यशिष्ययोरिवानुपजातविप्रयोगदुःखयोः, सुखमया इव धृतिमया इव अमृतमया इव प्रीतिमया इवातिचक्रमुः कतिपये दिवसाः [C] । यथोत्तरं प्रकटितप्रसादेन नृपतिना दृश्यमानोऽपि सुतनिर्विशेषमीपदपि समरकेतुर्नोत्सेकमगमत् । अपहाय भुजवीर्यमन्वकृत हरिवाहनस्य सर्वानपि गुणान् , आत्मगुणगणेन प्रगुणितश्च परमया भक्त्या प्रीत्या च निःसामान्यया राजानमिव तमहर्निशमसेवत । हरिवाहनोऽपि तद्गुणानुरञ्जितमनाः स्वप्नदृष्टेऽपि समरकेतौ विपक्षजनपद इव जिगीषुः परां मुदमवापत् [ए]।
एकदा च स ग्रीष्मसमये प्रातरेवोत्थाय निर्वर्तितस्नानभोजनादिविधिरुदधिजलविलुलितवासुकिमुक्तनिर्मोकनिर्मलं परिधाय धासोयुगलमुन्निद्रमल्लिकामुकुलरचितशेखरो मदान्धमधुकरध्वानवाचालरचल इव
टिप्पनकम्-अनुपजातविप्रयोगदुःखयोः एकत्र अनुत्पन्न ब्राह्मणसम्बन्धकष्टयोः, अन्यत्र भजातविरहदुःखयोः ल.] ।
विवेचनम् , तस्य केलिकलहेन-विनोदार्थ कृतेन वाकलहेन, कदाचित् कस्मिंश्चित् समये, रसाभिनयभावप्रपञ्चोपवर्णनेन रसाना-वीरादिरसानाम् , अभिनयस्य- चेष्टाविशेषस्य, तद्द्वारा तदभिव्यक्तिप्रयोजका इत्यर्थः, ये भावाः-आलम्बनोद्दीपनसञ्चारिभावाः, तेषां प्रपञ्चस्य-विस्तरस्य, उपवर्णनेन-उत्कीर्तनेन, पुनः कदाचित् कस्मिंश्चित् काले, वेणुवीणामृदङ्गादिवाद्यविनोदेन वेणुः-वंशीवाद्यम् , वीणा-खनामख्यातवाद्यविशेषः, मृदङ्गः-मुरजनामा वाद्यविशेषः, तदादिवाथैः-वेण्वादिवाद्यवादनेन, यो विनोदः-आनन्दस्तेन पुनः कदाचित् कस्मिंश्चिदवसरे, चिरन्तनकवीन्द्रकाव्यमुद्राभ्यसनेन चिरन्तनाना-प्राचीनानाम्, कवीन्द्राणी-महाकवीनाम्, या काव्यमुद्रा-काव्यरचना, काव्यच्छटेत्यर्थः, तथा अभ्यसनेन-परिशीलनेन । एकत्र एकस्थाने, कल्पिताशननानासनशयनयोः कल्पित-रचितम् , अशनं-भोजनम् , मान-जलेन शोधनम् , आसनम्-उपवेशनम्, शयनं-शय्या च, ययोस्तादृशयोः; पुनः सदृशवेषालङ्कारधारिणोः तुल्यवेषभूषण. वतोः; पुनः शाक्यशिष्ययोरिव शाक्यमुनिशिष्ययोरिव, अनुपजातविप्रयोगदुःखयोः शाश्वतिकसाहचर्यवशादनुत्पन्नविश्लेषवेदनयोः, पक्षे अनुत्पन्नब्राह्मणसम्बन्धकष्टयोः, तयोरिति शेषः, सुखमया इव आनन्दमया इव, धृतिमया इव सन्तोषमया इव, अमृतमया इव अमृतपूर्णा इव, प्रीतिमया इव प्रीतिप्रचुरा इव, कतिपयेऽपि बहवोऽपि, दिवसा: दिनानि, अतिचक्रमुः अतिकान्ताः, व्यतीता इत्यर्थः [ल] __यथोत्तरम् उत्तरोत्तरक्रमेण, प्रकटितप्रसादेन प्रकाशितप्रसन्नताकेन, नृपतिना मेघवाहनेन, सुतनिर्विशेष ख. कुमारतुल्य यथा स्यात् तथा, दृश्यमानोऽपि उपलाल्यमानोऽपि, समरकेतुः तन्नामा राजकुमारः, ईषदपि किञ्चिदपि, उत्सेकं तत्प्रयुक्ताभिमानम् , औद्धत्यमित्यर्थः, न अगमत् प्राप्तवान् । भुजवीर्य बाहुविक्रमाभिमानम् , अपहाय त्यक्त्वा, हरिवाहनस्य तत्संज्ञकस्य कुमारस्य, सर्वानपि समस्तानपि, गुयान , अन्वकृत अनुहृतवान् । च पुनः, आत्मगुणगणेन खगुणसमूहेन, प्रगुणितः परिपूर्णः सन् , परमया, अत्यन्तया, भक्त्या श्रद्धया, निःसामान्यया असाधारणया, प्रीत्या स्नेहेन, राजानमिव मेघवाहनमिव, तं हरिवाहनम् , अहर्निशम् रात्रिंदिवम् , असेवत सेवते स्म । हरिवाहनोऽपि तदाख्यकुमारोऽपि, तहणानुरञ्जितमनाः तद्गुणप्रीणितहृदयः सन् , जिगीषुः वैरिविजयेच्छुः, विपक्षजनपद इव रिपु. राज्य इव, समरकेतो, स्वप्नदृष्टेऽपि स्वप्नावस्थायामवलोकितेऽपि, पराम् उत्कृष्टाम् , मुदं हर्षम् , अवापत् प्राप्तवान् [ए]। एकदा च एकस्मिन् दिने च, स हरिवाहनः, ग्रीष्मसमये ग्रीष्मकाले, प्रातरेव प्रातःकाल एव, उत्थाय जागरित्वा, निर्वर्तितस्त्रानभोजनादिविधिः सम्पादितस्त्रानभोजनादिकार्यः, उदधिजलविलुलितवासुकिमुकनिर्मोकनिर्मलम् उदधिजले-समुद्रजले, विललितः-सञ्चलितो यो, वासुकिः-सर्पराजः, तेन मुक्तः-त्यक्तो यो, निर्मोकः-जीर्णत्वक् , तद्वद् निर्मलंशुभ्रम् , वासोयुगलम्-उत्तरीयाधरी यवत्रद्वयम् , परिधाय धारयित्वा, सरयूतटासङ्गि सरयूतटवर्ति, मत्तकोकिलं मत्ताः-रसालरसास्वादोन्मत्ताः, कोकिला यस्मिन्नित्यन्वर्धसंज्ञकम् , बाह्योद्यानम् अयोध्यातो बहिर्ति उद्यान-क्रीडाकाननम् , अगच्छत् गतवान् , नामेति वाक्यालङ्कारे। कीदृशः ? उन्निद्रमलिकामुकुलरचितशेखरः उनिः-विकसितैः,
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190