Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२८९
तिलकमञ्जरी। 'इह निर्झरेषु दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिर्वृतेन दशरथात्मजेन स्नात्वा जटायुषे निर्वर्तितः प्रथमो निवापाञ्जलिः [घ], इह प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपश्चाङ्गुलैईश्यमानमूर्तिमत्प्रतापानलशिखैरिव भुजशिखरैः खर्वयन्तस्त्रिकूटगिरिकूटानि घटितसमग्रसेतुबन्धा बन्धुरं ववल्गुरङ्गदपुरोगाः प्लवगपतयः [3], इयमसमञ्जसक्षिप्तलङ्काप्राकारकाञ्चनशिलाशबला शिविरसन्निवेशभूः सुग्रीवस्य, एषा परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा रामरावणयोराजिभूमिः [च ], इह सकलदिग्मुखान्तरालव्यापिघोषस्य विष्वपि भुवनेषु सर्पतः पौलस्त्ययशसो रथस्येव प्रवर्तकः प्रयत्नवद्भिः क्षपाचरैरनेकधाकृतरक्षोऽपि प्रसह्य मारुतिना भुजबलेन भनोऽक्षः [छ], इह कन्दरायामरातिदारितप्रधानवीरविद्राणविजयाध्यवसायेन सायंचरचक्रवर्तिना तैस्तैरसुकुमारैरुपक्रमैरकाल एव त्याजितो निद्रां महानिद्रायै सहोदरः [ज ], इह
टिप्पनकम् - अङ्गदः-वालिपुत्रः [3] । सकल दिङ्मुखान्तरालव्यापिघोषस्य पौलस्त्ययशसो रथस्येव भग्नोऽक्षः एकत्र घोषः-घोषणं प्रसरणम् , अन्यत्र चीत्कारः, अक्षः-रावणसुतो धूश्च, मारुतिः-हनुमान् [छ । महानिद्रा-मरणम् [ज]।
क्षामदशकण्ठातिवाहितोत्कण्ठेषु जानक्या:-सीतायाः, वैमुख्येन-प्रतिकूलतया, यदुःखं तेन क्षामेण-कृशेन, दशकण्ठेन
हिता-व्यतिक्रान्ता, उत्कण्ठा-तदानुकूल्योत्सुकता येषु तादृशेषु [ग]। इह अस्मिन् स्थाने, निर्झरेष प्रवाहेषु, दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिवृतेन दृष्टायां लङ्कायां निर्णीतेन, दशकण्ठकण्ठच्छेदेन-दशकण्ठस्य - रावणस्य, कण्ठच्छेदेन-कण्ठकर्तनेन, निर्वृतेन-सुखितेन, दशरथात्मजेन रामेण, स्नात्वा स्नानं कृत्वा, जटायुषे तत्संज्ञकाय गृध्रप्रवराय, प्रथमः निवापाञ्जलिः श्रद्धाञ्जलिः, निर्वर्तितः निष्पादितः [घ] । इह अस्मिन् स्थाने, अङ्गदपुरोगा अदनामकवालिपुत्रादयः, प्लवगपतयः कपिश्रेष्ठाः, घटितसमग्रसेतुबन्धाः घटितः- सम्पादितः, समप्रः, सेतोःपुलिनस्य, बन्धः-प्रबन्धो यस्तादृशाः, बन्धुरम् अत्युचतानतं यथा स्यात् तथा, ववल्गुः धारागल्या जग्मुः, कीदृशाः? भुजशिखरैः उन्नतभुजाप्रैः, त्रिकूटगिरिकूटानि त्रिकूटगिरेः-त्रीणि कूटानि शृङ्गाणि यस्य इत्यन्वर्थसंज्ञकपर्वतविशेषस्य, कूटानि-शिखराणि, खर्वयन्तः हवयन्तः, कीदृशैः ? प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपञ्चाङ्गुलैः प्रहर्षेणअतिहर्षेण, यत् आस्फोटनम्-आस्फालनं, तेन संक्रान्तः, सरसस्य-आर्द्रस्य, मैरिकस्य-रक्तधातुविशेषस्य, पकरे यस्मिन् तादृशं, पञ्चाङल-पञ्चानामङ्गुलीनां समाहारो येषु तादृशैः, अत एव दृश्यमानमर्तिमत्प्रतापानलशिखैरिव दृश्यमाना-प्रतीयमाना, प्रतिभासमानेत्यर्थः, मूर्तिमतः-आकृतिमतः, प्रतापानलस्य-प्रतापानेः, शिखा-ज्वाला येषु तादशैरिवेत्युत्प्रेक्षा [ 0]। असमञ्जसक्षिप्तलाप्राकारकाञ्चनशिलाशबला असमन्जस-क्रोधावेशवशेन असङ्गतं यथा स्यात् तथा, क्षिप्ताभिः, लङ्काप्राकारभूताभिः, काञ्चनशिलाभिः-सुवर्णशिलाभिः, शबला-चित्रिता, सुग्रीवस्य तदाख्यकपिराजस्य, इयं शिबिरसन्निवेशभूः सैन्यावाससन्निवेशस्थानम् । परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा परस्परविलक्षणं-परस्परविरूपं यथा स्यात् तथा, लक्ष्यमाणा:-प्रतीयमानाः, राक्षसानां कपीनां वानराणां च, करङ्काः-अस्थिमात्रावशिष्टशवाः, तन्मस्तकानि वा, एवाक्यवा यस्यास्तादशी, एषा रामरावणयोः, आजिभूमिः रणक्षेत्रम् [च] । सकलदिङ्मुखान्तरालव्यापिघोषस्य सकलदिङ्मुखान्तरालव्यापी-समस्तदिगन्तमध्यव्यापकः, घोषः-संशब्दनं प्रसरणं च यस्य ताशस्य, पुनः त्रिष्वपि स्वर्ग-मर्त्य-पातालरूपेष्वपि, भुवनेषु लोकेषु, सर्पतः प्रसिध्यतः, पौलस्त्ययशसः पौलस्त्यः-रावणः, तत्कीर्तेः, रथस्येव, प्रवर्तकः प्रचारकः, अक्षः तदाख्यो रावणकुमारः, पक्षे रथाङ्गधू क्षपाचरैः निशाचरः, अनेकधाकृतरक्षोऽपि अनेकवार रक्षितोऽपि, मारुतिना हनुमता, भुजबलेन बाहुविक्रमेण, प्रसह्य बलात्कारेण, इह अस्मिन् स्थाने, भग्नः नाशितः[छ1। इह अस्या, कन्दरायां गुहायाम् , अरातिदारितप्रधानवीरविद्राणविजयाध्यवसायेन अरातिभिः-शत्रुभिः, दारितैः-खण्डितैः, मारितैरिति यावत् , प्रधानवीरैः-प्रधानभटैः, विद्राणः-भग्नः, विजयाध्यवसायः-विजयोद्योगो यस्य तादृशेन, सायश्चरचक्रवर्तिना राक्षससम्राजा, सहोदरः खानुजः, कुम्भकर्ण इति यावत् , असुकुमारैः कठोरैः, तैस्तैः अनेकविधैः, उपक्रमैः उपद्रवैः, अकाल एव असमय एव,
३७ तिलक.
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190