Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक - परागविवृतिसंवलिता
अङ्गणोपान्तपुञ्जीभूतभूरिभुञ्जानकलोकम् औत्सुक्यतरला रालिक श्रेणिसंचा र्यमाणानेककाञ्चनस्थाली सहस्रम् , आदरव्यापृताक्षपौरोगवनिरीक्ष्यमाणक्षुद्रपरिजनप्रवेशनिर्गमावस्थानम्, अनिलताडितोदण्डकाण्डपटक प्रस्तुताकाण्डताण्डवमाहारमण्डपमयासीत् [ अ ] ॥
तत्र च विविधवितीर्णविततरत्नस्थालशतशबलितक्षितितले नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाचकोर क्रौन कोकिलप्रमुख पत्रिणि तत इतः प्रेङ्खदरुणसुकुमारपाणिपल्लवाभिः कल्पलताभिरिव संचारिणीभिश्चित्ररत्नाभरणदिव्यांशुकधराभिर्वाररमणीभिरुपनीयमानमनोभिलषितानेकभक्ष्यपेयप्रकरो यथास्थानमुपविष्टेन प्रधानपार्थिवगणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह सुहृद्धिर्नर्म भोजनकर्म
१७०
रितक्लान्तपुष्पावलित लिनायमानकुट्टिमोत्सङ्गम् उत्सारितेन पूजनाऽऽगारानिष्कासितेन, क्लान्तेन-म्लानिमापन्नेन, पुष्पावलिना - पुष्पप्रचुरपूजोपचारेण तलिनायमानः - शय्यायमानः कुहिमोत्सङ्गः - मणिबद्ध भूमिध्यभागो यस्मिंस्तादृशम् | पुनः अङ्गणोपान्तपुञ्जीभूतभूरिभुआनकलोकम् अङ्गणोपान्ते- प्राङ्गणप्रान्ते, पुञ्जीभूताः - सतीभूताः, भूरयः - बहवः, भुञ्जानकलोकाः- भोक्तजनाः, यस्मिंस्तादृशम् । पुनः औत्सुक्यतरलारालिकश्रेणिसश्चार्यमाणानेककाञ्चनस्थालीसहस्रम् औत्सुक्येन सम्भ्रमेण, तरलया- चञ्चलया, आरालिकश्रेण्या सूपकारसमूहेन, सश्चार्यमाणं तत्र तत्रानीयमानम्, अनेकासां-बहुविधानाम्, काचनस्थालीनां सुवर्णमय पात्रविशेषाणाम्, सहस्रं यस्मिंस्तादृशम्, “सूपकारास्तु बलवा आरालिकाः” इत्यमरः । पुनः आदरव्यापृताक्षपौरोगव निरीक्ष्यमाणक्षुद्र परिजनप्रवेशनिर्गमावस्थानम् आदरेण प्रीत्या, व्यापृते - दर्शनासक्ते, अक्षिणी - नेत्रे, यस्य तादृशेन, पौरोगवेन - पाकशालाध्यक्षेण, निरीक्ष्यमाण:- अवलोक्यमानः, छुद्रपरिजनानां साधारणपरिधाराणाम्, प्रवेशः- भोजनशाला यामागमनम् निर्गमः- ततो निष्क्रमणम्, अवस्थानं तत्रावस्थितिर्यस्मि स्वादृशम् । पुनः अनिलताडितोदण्डकाण्डपटकप्रस्तुताकाण्डताण्डवम् अनिले-पवने, ताडिता उद्भूताः, ये उद्दण्डाः- उच्छ्रिताः, काण्डपदकाः - काण्डाकारेण लम्बितानि वस्त्राणि, तैः प्रस्तुतं प्रारब्धम्, अकाण्ड ताण्डवम् - अनवसरनृत्यं, यस्मिंस्तादृशम् [ अः ] ।
च पुनः, तत्र तस्मिन्, आहारमण्डप इत्यर्थः, राजा मेघवाहनः, भोजनकर्म भोजनरूपां क्रियाम्, निरवर्तयत् सम्पादितवान् 1 कीदृशे ? विविधवितीर्ण विततरत्नस्थाल शतशबलितक्षितितले विविधानि - अनेकविधानि वितीर्णानि - दत्तानि, स्थापितानीति यावत्, यानि विततानि - विस्तृतानि, रत्नस्थालानि - रत्नमयभोजनपात्र विशेषाः, तेषां शतेन, शबलितं- चित्रितम्, क्षितितलं - भूतलं, यस्मिंस्तादृशे । पुनः नृपासनासम्ननिषण्णभिषजि नृपासनस्य - राजासनस्य, आसन्ने - निकटस्थाने, निषण्णः - उपविष्टः, भिषक् - भोज्याभोज्यविवेचनार्थं वैद्यो यस्मिंस्तादृशे । पुनः सन्निधापितशुकसारिका चकोर - क्रौञ्च-कोकिलप्रमुख पतत्रिणि सन्निधापिताः "दृष्ट्रानं सविषं चकोरविहगो धत्ते विरागं दृशोः, हंसः कूजति सारिका च वमति क्रोशत्यजस्रं शुकः । विष्टां मुञ्चति मर्कटः परभृतः प्राप्नोति मृत्युं क्षणात् काँचो मायति हर्षवांश्च नकुलः प्रीतिं च धत्ते द्विकः ॥" इत्यादिना पक्षिभिः सविषान्नपरीक्षणात् सविषभोज्यवस्तु परीक्षणाय समीपमुपवेशिताः, शुकादिप्रमुखाः - शुकादयः, पतत्रिणः पक्षिणो यस्मिंस्तादृशे । राजा कीदृशः ! वाररमणीभिः वेश्याभिः, उपनीयमानममनोऽभिलषितानेकभक्ष्यपेयप्रकरः उपनीयमानः - समीपमानीयमानः, मनोऽभिलषिताना-मनोऽभिवाञ्छितानाम्, अनेकेषां भक्ष्य-पेयाना-भोक्तव्यपतव्यवस्तूनाम्, प्रकरः- समूहो यस्य तादृशः कीदृशीभिः ? इतस्ततः अत्र तत्र, प्रेङ्खदरुणसुकुमारपाणिपल्लवाभिः प्रेङ्खन्ति प्रचलन्ति, अरुणानि - रक्तानि, सुकुमाराणि - अति को मलानि, पाणिपल्लवानि - हस्त पल्लवानि यासां तादृशीभिः अत एव सञ्चारिणीभिः जङ्गमाभिः कल्पलताभिरिव कल्पाख्यदित्र्यलताभिरिवेत्युत्प्रेक्षा, पुनः चित्ररत्नाभरण दिव्यांशुक्रधराभिः चित्राणि - अनेकवर्णानि यानि, रत्नाभरणानि - रत्नमयालङ्करणानि, दिव्यांशुकानि - मनोहरवस्त्राणि च तद्धारयित्रीभिः । पुनः यथास्थानं यथोचितस्थानम्, उपविष्टेन कृतोपवेशनेन, प्रधानपार्थिवगणेन मुख्यमुख्यनृपसमूहेन, च पुनः अभ्येन तद्भिनेन प्रणयिना स्नेहिना, राजलोकेन राजकीयजनेन, परिवृतः परि
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190