Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२७७
सविभ्रमोल्लासितैकवा गुरुणेव नवानुरागेण कारितप्रगल्भकलालापपरिचया चिरकाललब्धावसरया विदग्धसख्येव तत्समागमतृष्णया स्थापिता स्वयं दूतीव्रतविधौ निसर्गमुग्धापि प्रौढयनितैव किश्चिद् विहस्य वचनमिदमुदीरितवती फि]। 'कुमार! त्वया गृहीतपाणिः कथमहं विसंस्थूलीभूतमात्मानं संवृणोमि, कथं च गेहादितो गृहान्तरं गच्छामि, सांप्रतमिदमेव मे त्वदीयं सदनमाश्रयः संवृत्तः' इत्युक्त्वा पावनतवदना पुरःप्रसृतधवलनखमयूखोयोतया तदीयवक्रालापनवणजातहासयेव बामचरणामुष्ठलेखया मन्दमन्दमलिखत् कुट्टिमम् [व] । असावपि युवा तेन तस्याः स्मरविकारदर्शनेन, तेन तत्कालमतिशयस्पृहणीयतां गतेन रूपलावण्यादिगुणकलापेन, तेनामृतस्यन्दशीतलेन करतलस्पर्शेन, तेन च प्रकटितानुरागेण, निपुणया वचनभङ्गया कृतेनात्मसमर्पणेन परमरस्त [भ]।
सहासवदनश्च मन्दमाश्लिष्य तामानन्दमुकुलायमानलोचनोत्पला परिघट्य च कपोलोदरे कपोलेन 'सुन्दरि! यदि न यातव्यं गृहान्तरमिति निश्चयस्ते, ततः किम् ? एकेन गृहेण, द्रविणसंग्रहो रत्नानि
अपसारितसाध्वसा निष्कासितभया, पुनः गुरुणेव शिक्षकेणेव, सविभ्रमोल्लासितैकभ्रुवा सविभ्रम-सविलास यथा स्यात् तथा, उल्लासिता-उन्नमिता, एका भ्रूः-नेत्रोर्ध्वरोमर जिर्येन तादृशेन, नवानुरागेण नूतनप्रणयेन, कारितप्रगल्भकलालापपरिचया कारितः-जनितः, प्रगल्भकलालापाना-प्रतिभान्वितमधुरालापानाम् , परिचयो यस्यास्तादृशी सती, पुनः विदग्धसख्येव निपुणवयस्ययेव, चिरकाललब्धावसरया दीर्घकालप्राप्तावसरया, तत्समागमतृष्णया तारकसमागमनेच्छया, स्वयम् आत्मनैव, दूतीव्रतविधौ दूतीनियमानुष्ठाने, स्थापिता नियुक्ता, निसर्गमुग्धाऽपि प्रकृत्याऽप्रगल्भापि, प्रौढवनितेव प्रगल्भनायिकेव, किञ्चित् ईषत् , विहस्य हासं कृत्वा, इदम् अनुपदमन्द्यमान वचनम् , उदीरितवती उक्तवती [फ], किमित्याह-कुमार! तारक ! त्वया भवता, गृहीतपाणिः कृतपाणिग्रहणा, अहम् , विसंस्थूलीभूतं विक्षिप्तम् , आत्मानं खं, कथं केन प्रकारेण, संवृणोमि उपसंहरामि, च पुनः, इतः
मात . भावत्कादित्यर्थः गेहात गृहात, रोहान्तरं गृहान्तरे, कथं केन प्रकारेण, गच्छामि उपसरामि, त्वदीयं भवदीयम् , इदमेव प्रत्यक्षभूतमेव, सदनं गृहम् , साम्प्रतम् अधुना, आश्रयः मम शरणं, संवृत्तः सम्पनः, इत्युक्त्वा इति कथयित्वा, पावनतवदना लजाऽधोमुखी सती, तदीयवकालापश्रवणजातहासयेव प्रियदर्शनावक्रोक्तिश्रवणोत्पन्नहासयेव, पुराप्रसृतधवलनखम तया पुर:-अने, प्रसृतः-प्रकीर्णः, धवलनखानाशुभ्रनखानां, मयूखरूपः-किरणरूपः, उद्द्योतः-प्रकाशो यस्यास्तादृश्या, वामचरणानुष्ठलेखया वामपादाहुष्ठलेखया, कुट्टिमं मणिबद्धभूमिम् , अलिखत् लिखितवती [4]। असावपि सोऽपि, तारकोऽपीत्यर्थः, युवा तरुणपुरुषः, सेन तदानीन्तनेन, तस्याः प्रियदर्शनायाः, सरविकारदर्शनेन कामविकारानुभवेन, पुनः तत्कालं तत्क्षणम् , अतिशय स्पृहणीयताम् अत्यन्तकमनीयताम् , गतेन प्राप्तेन, तेन अनुभूतेन, रूपलावण्यादिगुणकलापेन रूपसौन्दर्यादिगुणगणेन, पुनः अमृतस्यन्दशीतलेन स्पन्दमानामृतसदृशशीतलेन, तेन अनुभूतेन, करतलस्पर्शेन हस्ततलाश्लेषेण, च पुनः, प्रकटितानुरागेण प्रकटितः-अभिव्यक्तः, अनुरागः-प्रीतियन तादृशेन, निपुणया प्रागल्भ्यपूर्णया, वचन भल्या वचनरचनाविशेषेण, कृतेन, तेन अनुभूतेन, आत्मसमर्पणेन आत्मनः-खस्य, अधीनीकरणेन, परम् अत्यन्तम्, अरस्त अप्रीयत [भ]।
च पुनः, सहासवदनः हसितमुखः सन् , आनन्दमुकुलायमानलोचनोत्पलाम् आनन्देन मुकुलायमानेसंकुचन्ती, लोचनोत्पले-नयनकमले यस्यास्तादृशीम् , तां प्रियलोचनाम् , मन्दं किञ्चित् , आश्लिष्य आलिङ्गय, च पुनः, कपोलोदरे गण्डस्थलमध्यभागी, कपोलेन गण्डस्थलेन, परिचय संश्लिष्य.सन्दरि! मनोहारिणि । यदि न्तरम् अन्यगृहम् , न यातव्यं गन्तव्यम् , इति निश्चयः संकल्पः, अस्तीति शेषः, ततः तर्हि, एकेन एकमात्रेण, गृहेण गृहमात्रवस्तुना, किं न किमपि स्यादित्यर्थः, किन्तु द्रविणसंग्रहः धान्यादिराशिः, रत्नानि मौक्तिकहीरकादीनि, वाहनानि
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190