Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
२७१
तत्र चापनीतपर्यन्तपरिकरे संवृतोत्कृष्टविष्टरतया यथाकथचिदासीनराजलोके ढौकितेऽध्वयोग्यगजवशावाजिनि निविश्य कृतसमुद्रावतारमार्गावलोकन: प्रत्यूषस्येव पौतिकानां कृताकृतज्ञानाय प्रेषितेन वेत्रिणा सार्थमापतन्तम् [ च ], असितोत्पलदलश्यामावदातवर्णमर्णवेनेव पूजाप्रीतेन प्रहितमवगाहनार्थमभिनवं वेलावनप्रियङ्गुपादपम्, अचिरमज्जनविशेषस्निग्धसुकुमारवपुषम्, अल्पमालती पुष्परचितशेखरम्, उल्लिखितशङ्खादातिनी तनीयसी नवे दुकूलवाससी वसानम्, अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् [ छ ], इन्दुलाच्छनच्छायापहारपटुना शरीरप्रभापटलेन नलनिधिजलेनेव सातिरेकलावण्यलाभतृष्णया संनिधावनुज्झितावस्थानं, प्रस्थान कालकल्पितामनल्पविस्तारे वदनलावण्यपयसि निपततां कटकलोकलोचनानामबलम्बनाय नावभिव संगृहीतां चन्दनपङ्कलेखिकामधिललाट तटमादर्शयन्तम् [ज], अभ्यर्णा पतत्कर्णधारव्यापारणेषु सविलासमुत्सर्पतो लोचनयुगलस्य क्षौमपाण्डुभिः प्रभानिर्गमैरधिकशोभा
च पुनः, अपनीतपर्यन्तपरिकरे अपनीतः त्यक्तः, पर्यन्तः - पार्श्ववर्ती, परिकरः - परिवारो यस्मिंस्तादृशे, तत्र बाह्य सभामण्डपे, यद्वा 'अपनीतपर्यन्तपरिकरे' इत्यनुपदवक्ष्यमाणसप्तम्यन्तप देनान्वेति । संवृतोत्कृष्ट विष्टरतया संवृतःकृतगोपनः, उत्कृष्टः-सुन्दरः, विष्टरः- आसनं यस्य तादृशतया यथाकथञ्चिदासीनराजलोके यथाकथञ्चिदुपविशनृपजने, ढोकिते प्राप्ते, अध्वयोग्यगजवशावाजिनि अध्वयोग्यः - मार्गयोग्यः, यो गजः, वशा- हस्तिनी, वाजी - अश्वः तत्समाहारे, निविश्य उपविश्य, कृतसमुद्रावतारमार्गावलोकनः कृतं समुद्रावतारमार्गस्य - समुद्र प्रवेश मार्गस्य, अवलोकनंदर्शनं निरूपणमित्यर्थः, येन तादृशः सन् पञ्चविंशतिवर्षदेशीयं पञ्चविंशतिवर्षवयस्ककल्पम्, नाविकयुवानं नावा चर तीति नाविकः–कर्णधारः, तादृशं युवानं यौवनावस्थं जनम्, अद्राक्षीत् दृष्टवान् कीदृशम् ! प्रत्यूषस्येव प्रभात एव, पौतिकानां जलयानवाहकानाम्, कृताकृतज्ञानाय कृतमकृतं च यत् कार्यं तत्रिरूपणाय, प्रेषितेन प्रहितेन वेत्रिणा दण्डधारिणा, सार्धं साकम्, आपतन्तम् आगच्छन्तम् [च] पुनः असितोत्पलदलश्यामावदातवर्णम् असितं - कृष्णवर्ण, यदुत्पलं कमलं तदीयदलस्येत्र - तदीयपत्रस्येव, श्यामः, अवदातः - विशुद्धश्व, वर्णो- रूपं यस्य तादृशम्, अत एव पूजाप्रीतेन अर्चना प्रसन्नेन, अर्णवेन समुद्रेण, अवगाहनार्थ प्रवेशार्थ, प्रहितं प्रेषितम्, अभिनवं नवीनं, वेलावनप्रियपादपमिव तटवर्तिचनसम्बन्धिप्रियसंज्ञकश्यामवर्ण वृक्षविशेषमिवेत्युत्प्रेक्षा, पुनः अचिरमजन विशेष स्निग्धसुकुमारवपुषम् अचिरमज्जनेन - किञ्चित्पूर्व कालकृतनानेन, विशेषस्निग्धम् अत्यन्तश्चक्ष्णं, सुकुमारं - कोमलं च वपुः शरीरं यस्य तादृशम्; पुनः अल्पमालती पुष्परचितशेखरम् अपैः कतिपयैः, मालतीपुष्पैः मालयाख्यपुष्पैः, रचितं शेखरं - शिरोमाल्यं येन तादृशम्; पुनः दुकूलवाससी उत्तराधरपट्टवस्त्रे, वसानम् परिदधानम् कीदृशे ? उल्लिखितशङ्खादातिनी उल्लिखितः - उद्धृष्टः, यः शङ्खः, तस्येव अवदाता - शुभ्रा, युतिः - कान्तिर्ययोस्तादृशे, पुनः तनीयसी अतिसूक्ष्मे, पुनः नवे नवीने; पुनः कीदृशम् ? अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् अनवसानेन-अविरतेन, ताम्बूलोपयोगेन - ताम्बूलभक्षणेन, पोषिता - पुष्टिमापादिता, स्वभावपाटला-स्वभावतः वे तरका अधरपुटच्छविः - ओष्ठपुटयोः कान्तिर्यस्य तादृशम् [ छ ]; पुनः इन्दुलाञ्छनच्छायापहारपटुता इन्दोः - चन्द्रस्य, यत् लाञ्छनं - कलङ्कः, तस्य या छाया कान्तिः, तदपहारपटुना - तदपहरणनिपुणेन, शरीरप्रभा पटलेन - शरीरकान्तिकला पेन, सन्निधौ निकटे, अनुज्झितावस्थानम् अनुज्झितम् - अत्यक्तम्, अवस्थानम् - अवस्थितिर्यस्मिंस्तादृशम्, कया केनेव ? सातिरेकलावण्यलाभ तृष्णया अधिक सौन्दर्य लिप्सया, जलनिधिजलेनेव समुद्रजलेनेवेत्युत्प्रेक्षा पुनः अधिललाटतटं भालतलप्रान्ते, चन्दनपङ्कलेखिकां चन्दनद्रवलेखाम्, आदर्शयन्तं प्रदर्शयन्तम् कीदृशीम् ? प्रस्थानकालकल्पितां प्रयाणसमयरचिताम्, कामिव ! अनल्पविस्तारे अत्यन्तविस्तृते, वदनलावण्यपयसि मुखसौन्दर्यसलिले, निपततां निमज्जतां, कटकलोकलोचनानां सैनिक जननेत्राणाम्, अवलम्वनाथ आश्रयणाय, संगृहीतां - सङ्घटितां, नावमिव नौकामिवेत्युत्प्रेक्षा [ अ ]; पुनः अभ्यर्णा पतत्कर्णधारव्यापारणेषु अभ्यर्णे-निकटे, आपततः आगच्छतः, कर्णधारस्य-नाविकस्य, व्यापारणेषु-प्रेरणेषु, सविलासं विलासपूर्वकम् उपसर्पतः उद्वेलतः, लोचनयुगलस्य नेत्र
Loading... Page Navigation 1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190