Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 120
________________ २६२ टिप्पनक-परागविवृतिसंवलिता दिग्मण्डलेन्द्रनीलवलयस्य, छायाचक्रमिव ब्रह्मस्तम्बतरूगहनस्य, प्रच्छदपटमिव महीतलमहाशयनस्य, अदृष्टपर्यन्ततया दृष्टान्तमिव संसारस्य, मूर्ततापरिणाममिव कालस्य, रूपान्तरग्रहणमिव शब्दराशेः, उदाहरणमिव निःश्रेयससुखानाम् , अनुकारमिव महाकविप्रज्ञाऽऽलोकस्य [अ], सर्वतश्चान्धकारितदिगन्तराभिरन्धकारातिकन्धराकान्तिकालीभिः पातालतिमिरेभ्य इव जम्भिताभिरितस्ततः सर्पदहिकुलप्रभाभिरिव संतर्पिताभिरसुर. लोकादिव लब्धनिर्गमाभिरवगाहावतीर्णदिमागमदक्षालनादिव क्षुभितामिरन्तःप्रसुप्ताच्युतशरीरात्येव दत्तसंस्काराभिरनिलविलुलितैरौवैज्वलनधूमैरिवानुरञ्जिताभिरन्तःकरणवासिवैवस्वतानुजादेहलावण्येनेव लिप्ताभिस्तटतमाल. काननच्छायानिर्गमैरिव निरर्गलीकृतप्रसराभिरुल्लसन्तीभिरम्भसः प्रभावर्तिभिरत्यन्तधीराणामपि मनसि साध्वसमादधानम् [आ], मुद्रितमुखरहंसनूपुरस्वनाभिः त्वरितगतिवशोत्कम्पमानपृथुपयोधरतटाभिर्मुक्तवाचाल. क्रौञ्चमालामेखलानि पुलिनजधनस्थलानि विभ्रतीभिरितस्ततो वलितविलोलतारशफरलोचनाभिर्बहलशैवलप्रवालकस्तूरिकास्तबककलङ्कितानि पङ्कमलिनेन नवनीरवाससा सुदूरमावृण्वतीभिर्मुखानि विजृम्भिताभिनव. टिप्पनकम्-वैवस्वतानुजा-यमानुजा [आ]। सुघटितकाष्ठस्य गगनारघट्टस्य काष्ठाः-दिशः, काष्ठानिदारूण च [ई]। जन्मपल्वल मिव जन्मस्थानभूतजलाशयमिव, पुनः दिङ्मण्डलेन्द्रनीलवलयस्य दिङमण्डलरूपस्य इन्द्रनीलमणिनिर्मितकङ्कणस्य, प्रभापटलमिव द्युतिसमूहमिव, पुनः ब्रह्मस्तम्बतरुगहनस्य ब्रह्माण्डरूपस्य वृक्षसमूहस्य, छायाचक्रमिव छायामण्डलमिव, पुनः महीतलमहाशयनस्य भूमण्डलरूपमहाशय्यायाः, प्रच्छदपटमिव आस्तरणवस्त्रमिव, पुनः अदृष्टपर्यन्ततया अदृष्टान्तिमावधिकतया, संसारस्य जगतः, दृष्टान्तमिव उपमानमिव, आदर्शभूतमिवेति यावत् , पुनः कालस्य कालाख्यामूर्तद्रव्यस्य, मूर्ततापरिणाममिव मूर्ततया क्रियादिवदव्यभावेन विकारभूतमिव, पुनः शब्द. राशेः शब्दसमूहस्य, रूपान्तरग्रहणमिव रूपान्तरापत्तिमिव, पुनः निःश्रेयससुखानां मोक्षसुखानाम् , उदाहरणमिध निरवसानताया दृष्टान्तमिव, पुनः महाकविप्रज्ञाऽऽलोकस्य महाकविप्रतिभाप्रकाशस्य, अनुकारमिव अनुकरणमिव [अ], पुनः अम्भसः जलस्य, प्रभावर्तिभिः प्रभारूपाङ्गलेपैः, अत्यन्तधीराणामपि परमधैर्यशालिनामपि, मनसि हृदये, साध्वसं भयम् , आदधानं जनयन्तम् , कीदृशीभिः? सर्वतः सर्वभागेषु, अन्धकारितदिगन्तराभिः अन्धीकृतदिनमभ्याभिः, पुनः अन्धकारातिकन्धराकान्तिकालीभिः अन्धकस्य-तदाख्यराक्षसस्य, अरातिः-शत्रुः शिवः, तस्य या कन्धरा-ग्रीवा, तस्या या कान्तिः-कृष्णवर्णः, तद्वत् कालीभिः कृष्णवर्णाभिः, पातालतिमिरेभ्य इव लस्थान्धकारेभ्य इव, जम्भिताभिः जृम्भया प्रकाशिताभिः, पुनः इतस्ततः अत्र तत्र, सर्पदहिकुलप्रभाभिः सर्पताम्-उद्वेलताम् , अहिकुलाना-सर्पगणानां, प्रभाभिः-कान्तिभिः, सन्तर्पिताभिरिव परिपोषिताभिरिय, पुनः असुरलोकात् दैत्यलोकात्, लब्धनिर्गमाभिरिव प्राप्तनिस्सरणाभिरिव, पुनः अवगाहावतीर्ण दिनागमदक्षालनात् अवगाहाय-सलिलान्तःप्रवेशाय, अवतीर्णैः-आगतैः, दिनांगैः-दिग्गजैः, मदानां-दानवारीणां, क्षालनात्-मार्जनात्, क्षुभिताभिरिव कलषिताभिरिव, पुनः अन्तःप्रसुप्ताच्युतशरीरधुत्या अन्तः-मध्ये, प्रसुप्तस्य-शयितस्य, अच्युतस्यविष्णोः, शरीरद्युल्या-शरीरकान्त्या, दत्तसंस्काराभिरिव कृतसंस्काराभिरिव, पुनः अनिलविलुलितैः पवनोद्भूतैः, और्वज्वलनधूमैः मौर्षज्वलनः-वाडवाग्निः, तस्य धूमः, अनुरञ्जिताभिरिव मलिनिताभिरिव, पुनः अन्तःकरणवासि हलावण्येन अन्तःकरणवासिन्या:-हृदयवास्तव्यायाः, वैवखतानुजायाः-यमानुजाया यमुनाया इत्यर्थः, देहलावण्येन-शरीरकान्त्या, लिप्ताभिरिव मिश्रिताभिरिव, पुनः तटतमालकाननच्छायानिर्गमैः तटेषु यानि तमालकामनानि-तमालाख्यतरुवनानि, तेषां छायानां निर्गमैः-निःसरणैः, निरर्गलीकृतप्रसराभिः निरर्गलीकृतः-अप्रतिहतीकृतःप्रसरः-प्रसरणं यासां सादृशीभिरिव, उल्लसन्तीभिः उद्दीप्यमानाभिः [आ]। पुनः कीदृशम् ? विजृम्भिताभि. नवमेघदुर्दिनेषु विजृम्भितेन-उद्धृतेन, अभिनवेन-सद्यःसम्भृतसलिलेन, मेधेन, दुर्दिनेषु-अन्धकारावृतेषु, दिनेषु वासरेषु,

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190