Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२६०
टिप्पनक- परागविवृतिसंवलिता
समन्ततः प्रेक्षक जनेन स्थानमत्यजद्भिः, कैश्चिन्मनोरथशतासादितग्रामपतिसुता संनिधानैर्लब्ध महानिधानैरिव खलधानतः साधनिकलोकेन निखिलमपि नीयमानं बुसं बुसाय मत्वाऽवधीरयद्भिः [व], कैश्चिद् गृह्यमाणयबसरक्षणव्यप्रैरर्थलोभादभिलषितलञ्चानां लञ्चया लाकुटिकानां क्लेशमनुभवद्भिः [ ], कैश्चिदाष्टहस्तिपकचोदितद्विरदपुरस्कृतैः प्रपलाय्य दूरीकृतात्महननैरात्मनोऽविडम्बनाय ब्राह्मण्यमाविष्कुर्वद्भिः, कैश्चिदनिबद्धलोकलुण्ट्यमानशाकशाकटैरघटितप्रयोजनामवनिपाज्ञां सावज्ञमुपहसद्भिः [ष], कैश्चिदानन्द गद्द्वदिकागृहीत
गृहीत टाकतातया लुण्डितेक्षुवाटदुःखदुर्बलं कृषीवललोकमपशोकं कुर्वद्भिः कैश्चिज्जवप्राप्तपरिपालक व्यूहरक्षितसुजातत्रैहेयैरनेकधा नरेन्द्रमभिनन्दयद्भिः [स], कैश्चिदलब्धावकाश ठक्करह ठनिराकृतैराश्रयाय प्रतिगृहं गृहीतभाण्डैर | हिण्डयद्भिः कैश्चित् कलह निष्कासितशाली नकुलपुत्रकवर्गैः सगर्वमग्रतो ग्रामपोटानां
,
टिप्पनकम् -- लञ्चया नीवीभव (ज) नेन [श ] । शाकशाकटं - शाकक्षेत्रम् [ष] 1 [त्रैहेयम् ] ब्रीहिक्षेत्रम् [स] ।
स्वस्य,
पृष्ठसङ्गिनीनां-पृष्ठसंसर्गिणीनां वैरिणीनां स्वेच्छाचारिणीनाम्, पामरीणां नीचाङ्गनानाम्, पीवरस्तनयोः - स्थूलस्तनयोः, स्पर्शे लुब्धैः संजातलोभैः, अत एव प्रेक्षकजनेन दर्शकजनेन, समन्ततः सर्वभागेषु, पीडितैरपि मर्दितैरपि, स्थानं स्वाधिष्ठितप्रदेशम्, अत्यजद्भिः अमुञ्चद्भिः पुनः कैश्चित् कैरपि जनैः, मनोरथशतासादितग्राम पतिसुतासन्निधानैः मनोरथशतेन - अभिलाषशतेन, आयादितं प्राप्तं, ग्रामपतिसुतायाः सन्निधानं - सान्निध्यं यैस्तादृशैः, अत एव लब्धमहानिधानैरिव लब्धं प्राप्तं महानिधानं महानिधिर्यैस्तादृशैरिव, खलधानतः धान्यविमर्दनस्थानतः, "खलधानं पुनः खलम्” इति हैमः, साधनिकलोकेन सैनिकलोकेन, नीयमानं हियमाणं, निखिलमपि सर्वमपि, बुसं यवादिधान्यम्, बुलाय मत्वा तृणमिति मत्वा अवधीरयद्भिः अनाद्रियमाणैः [ व ]; पुनः कैश्चित् कैरपि गृह्यमाणयव सरक्षणयः गृह्यमाणस्य-बलादादीयमानस्य, यवसस्य - घासस्य, रक्षणे- रक्षाकार्ये, व्यप्रैः - च्याकुलैः, अर्थलोभात् धनलिप्सावशात्, अभिलषितलञ्चानाम् अभिलषिता - अभिप्रेता, लञ्चा-लायते प्रच्छन्नं गृह्यत इति लब्बा, यैस्तादृशानाम्, लाकुटिकानां वेत्रधारिणां रक्षकाणाम्, लञ्चया लञ्चासमर्पणेन, क्लेशं दुःखम्, अनुभवद्भिः प्राप्नुवद्भिः [श ]; पुनः कैश्चित् कैरपि, आक्रुष्टहस्तिपकचोदितद्विरदपुरस्कृतैः आकुष्टाः - कृतशब्दा ये हस्तिपकाः - हस्तिवाहकाः तैः चोदितैः - प्रेरितैः, द्विरदैः-हस्तिभिः, पुरस्कृतैः-अग्रतः कृतैः, प्रपलाय्य अतिशयेन पलायनं कृत्वा, दूरीकृतात्महननैः दूरीकृतम् आत्मनःहननं-हत्या यैस्तादृशैः, आत्मनः खस्य, अविडम्बनाय अतिरस्काराय स्वरक्षणायेत्यर्थः, ब्राह्मण्यं ब्राह्मणत्वम्, आविष्कुर्वद्भिः प्रकटयद्भिः पुनः कैश्चित् कैरपि, अनिबद्धलोकलुष्ट्यमानशाकशाकटैः अनिबद्धैः - निरङ्कुशैः, लोकैः - राजपुरुषादिजनैः, लुण्ट्यमानानि - बलादाच्छिद्यमानानि शाकशाकटानि मार्गवर्तिशाकक्षेत्राणि येषां तादृशैः, अघटितप्रयोजनाम् असम्पादितफलाम् अवनिपाज्ञां सैन्येन कस्यापि कष्टं न कार्यमित्यादिराजाज्ञाम्, सावज्ञं सतिरस्कारम्, उपहसद्भिः ['ष ]; पुनः कैश्चित् कैरपि, आनन्दगद्गदिकागृहीतकण्ठैः आनन्देन या गद्गदिका - अव्यक्तशब्दता, तत्रा गृहीतः-आश्रितः कण्ठो येषां तादृशैः, पुनः लुण्टितेक्षुवाटदुःखदुर्बलं लुण्डितेन- बलादाच्छिन्नेन, इक्षुवाटेन- इक्षुक्षेत्रेण यद् दुःखं तेन दुर्बलम्, कृषीवललोकं कर्षकजनम्, निगृहीतलुष्ट |कवातवार्तया निगृहीतस्य दण्डितस्य, लुण्टा कानांबलादपहारकार्णा, व्रातस्य-समूहस्य, वार्तया वृत्तान्तेन, अपशोकं शोकरहितम्, कुर्वद्भिः सम्पादयद्भिः पुनः कैश्चित् कैरपि, जवप्राप्तपरिपालकव्यूह रक्षित सुजात त्रैहेयैः जवेन - शीघ्रतया प्राप्तेन लब्धेन, परिपालक व्यूहेन - परिरक्षकसमूहेन, रक्षितानि, सुजातानि मनोहराणि ब्रयाणि त्रीहिक्षेत्राणि येषां तादृशैः, अनेकधा अनेकप्रकारैः, नरेन्द्र राजानम्, अभिनन्दयद्भिः स्तुवद्भिः [ स ] । पुनः कैश्चित् कैरपि, अलब्धावकाश ठकुरहठ निराकृतैः अलब्धः-अदृष्टः, अवकाशः - स्थानं येन तादृशेन ठकुरेण ऐश्वर्यशालिना गृहपतिना, हठेन- बलात्कारेण, निराकृतैःनिष्कासितैः, अत एव गृहीतभाण्डैः उद्धृतभाण्डैः प्रतिगृहं गृहं गृहम् आश्रयाय अवस्थानाय, आहिण्डयद्भिः भ्राम्यद्भिः पुनः कैश्चित् कैरपि, कलह निष्कासितशालीन कुलपुत्रकवगैः कलहेन निष्कासितः - बहिष्कृतः,
:
>
J
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190